समाचारं

२०२४ तमे वर्षे शङ्घाई-नगरस्य स्ट्रीट् २V२ मिथुन-बास्केटबॉल-क्रीडायाः समाप्तिः

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य शङ्घाई-नगरस्य स्ट्रीट् २V२ जेमिनी-बास्केटबॉल-क्रीडा-अन्तिम-क्रीडायाः सफलतापूर्वकं गतसप्ताहस्य समाप्तिः चीनदेशस्य प्रथमा वाणिज्यिक-मार्गे नान्जिङ्ग्-मार्गे सेन्चुरी-प्लाजा-इत्यस्य बहिः भीड-चतुष्कस्य सफलतापूर्वकं समाप्तवती
शङ्घाई-नगरस्य स्ट्रीट् 2V2 मिथुन-बास्केटबॉल-क्रीडा प्रथमवारं शङ्घाई-नगरे हुआङ्गपु-क्रीडा-ब्यूरो-द्वारा २०२३ तमे वर्षे आरब्धा, गतवर्षे सफल-धारणायाः आधारेण च, नगरस्य उत्तम-प्रचारार्थं, कार्यान्वितः नूतनः प्रवृत्ति-कार्यक्रमः अस्ति तथा च अधिकानि भयंकरं प्रतियोगिताम् आनयन् अधिकान् बास्केटबॉल-प्रशंसकान् भागं ग्रहीतुं आकर्षयन्, अस्मिन् वर्षे आयोजनस्य आयोजनं पुतुओ-मण्डलेन जियाडिंग्-मण्डलेन च संयुक्तरूपेण कृतम् आसीत्, ततः परं त्रिषु जिल्हेषु अडिशनं आयोजितस्य अनन्तरं, अन्तिम-क्रीडा नानजिंग-रोड्-पदयात्री-वीथिकायां आगता, यत्र अधिक-परिमाणेन participation and प्रतिभागिनां अधिका संख्या अपि अधिका तीव्रस्पर्धां आनयति।
शङ्घाई सिटी स्ट्रीट् 2V2 मिथुनबास्केटबॉल गेम, "हुआङ्गपु आई कम टु गेम" स्टार श्रृङ्खलायां केन्द्रितस्य ब्राण्ड् इवेण्ट् इत्यस्य रूपेण, भविष्ये अधिकजिल्हेषु सह संयोजनेन आयोजितः भविष्यति, तथैव बास्केटबॉलक्रियाकलापस्य नूतनरूपस्य प्रचारं कृत्वा बास्केटबॉलव्यवस्थां समृद्धं करिष्यति , इदं सक्रियरूपेण आयोजनक्षेत्राणां संयुक्तरूपेण आतिथ्यं कर्तुं नूतनं प्रतिरूपं अन्वेषयिष्यति, आयोजनस्य व्युत्पन्नप्रभावेभ्यः पूर्णं क्रीडां दास्यति, व्यापारस्य, पर्यटनस्य, सांस्कृतिकस्य, क्रीडाप्रदर्शनस्य च एकीकृतविकासस्य प्रचारं करिष्यति, तथा च शङ्घाईनगरे सड़कक्रीडाक्रियाकलापानाम् आकर्षणं योजयिष्यति, क चञ्चल नगरम् ।
हुआङ्गपु जिलाक्रीडाब्यूरो इत्यस्य उपनिदेशकः पान मिन्होङ्गः, जियाडिंग् जिलाक्रीडाब्यूरो इत्यस्य उपनिदेशकः जू कुई, पुतुओ जिलाक्रीडाब्यूरो इत्यस्य उपनिदेशकः ताङ्ग गुओपिङ्ग् च अन्तिमपक्षस्य समापनसमारोहे भागं गृहीत्वा विजेताभ्यः पुरस्कारं प्रदत्तवन्तः दलाः। (Xinmin Evening News संवाददाता Li Yuanchun)
प्रतिवेदन/प्रतिक्रिया