समाचारं

नवीनविनियमाः |.राष्ट्रीयस्वास्थ्यआयोगः प्राधिकारं निर्धारयन्तः नर्साः प्रदातुं चर्चां करिष्यति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० अगस्त दिनाङ्के राष्ट्रियस्वास्थ्यआयोगस्य जालपुटे राष्ट्रियजनकाङ्ग्रेसस्य प्रतिनिधीभिः प्रस्तावितानां “विशेषज्ञनर्सानाम् नुस्खाशक्तिं दातुं प्रासंगिककानूनीप्रावधानानाम् निर्माणस्य अनुशंसाः” इति विषये सुझातं उत्तरं प्रकाशितम्

उक्तं प्रत्युत्तरं, .अद्यापि परिचारिकाभ्यः औषधनिर्देशस्य अधिकारं दातुं कानूनी, नियामक-आधारस्य अभावः अस्ति ।परिचारिकाः स्वकार्यदायित्वानुसारं रोगिणः आहार-व्यायाम-रोग-स्वास्थ्य-शिक्षा इत्यादिषु मार्गदर्शनं दातुं शक्नुवन्ति ।

परन्तु उत्तरे एतदपि उक्तं यत् राष्ट्रियस्वास्थ्यआयोगः कृतेषु सुझावेषु प्रतिक्रियारूपेण समये एव विशेषाध्ययनं करिष्यति, आन्तरिकविदेशीयस्थितीनां शोधं समीक्षां च करिष्यति, मम देशस्य राष्ट्रियस्थित्या सह च तत् संयोजयिष्यति।परिचारिकाभ्यः औषधनिर्देशस्य अधिकारं प्रदातुं आवश्यकतां महत्त्वं च पूर्णतया प्रदर्शयन्तु।उत्तरदायित्वस्य स्थितिनिर्धारणं, अभ्यासरूपं, प्रासंगिकप्रशिक्षणं, सेवाअर्थम् इत्यादिषु व्यवस्थितं शोधं करणीयम्, तथा च पर्याप्तसंशोधनस्य प्रदर्शनस्य च आधारेण, प्रासंगिककायदानानां नियमानाञ्च समये संशोधनं करणीयम्, प्रासंगिकनीतीनां निर्माणं, सुधारणं च करणीयम्।

एतत् उद्योगेन एतत् संकेतरूपेण दृश्यते यत् राष्ट्रियस्वास्थ्यआयोगः परिचारिकाणां कृते अधिकारनिर्धारणस्य अधिकारप्रदानस्य सक्रियरूपेण प्रचारं करिष्यति।

तत् उल्लेखनीयम्अयं प्रतिनिधिप्रस्तावः सर्वेषां परिचारिकाणां विषये न, अपितु विशेषज्ञपरिचारिकाणां विषये वर्तते, तेषां कस्मिन्चित् क्षेत्रे स्वतन्त्रविशेषज्ञता भवति, ते वैद्याः इव स्वतन्त्रतया बहिः गन्तुं शक्नुवन्ति । परन्तु तेषां "विधानस्य अधिकारः" नास्ति, तेषां चिकित्सालयं गच्छन् रोगी कृते औषधनिर्देशं लिखितुं वैद्यं अन्वेष्टव्यं भवति ।

२०२२ तमस्य वर्षस्य जूनमासे शेन्झेन्-नगरेण "शेन्झेन्-विशेष-आर्थिक-क्षेत्रस्य चिकित्सा-विनियमानाम्" नवीनतया संशोधनं कृतम् ।वयं देशे प्रथमाः स्मः यत् विशेषज्ञ-नर्स-भ्यः केचन औषध-विधान-अधिकारं दत्तवन्तः, तथा च परीक्षाणां, चिकित्सानां, बाह्य-औषधानां च "विधान-विधानं" निर्गन्तुं शक्नुमःपरन्तु देशस्य अधिकांशैः अद्यापि एषः उपायः न स्वीकृतः अस्ति ।

ली आओ द्वारा लिखित

सम्पादक丨जियांग युन्जियाटिंग

संचालनम् त्रयोविंशतिः