समाचारं

जेडी हेल्थ् "बाय बाय माइग्रेन" उद्योगसम्मेलनं करोति तथा च राष्ट्रस्वास्थ्यस्य विषये चर्चां कर्तुं ज़नबङ्ग इत्यनेन सह हस्तं मिलित्वा भवति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वेषां कृते स्वास्थ्यं सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति; विभिन्नेषु स्वास्थ्यसमस्यासु माइग्रेनः एकः सामान्यः तंत्रिकारोगः अस्ति यस्य दीर्घकालीनपुनरावृत्तिः रोगिणां जीवनस्य गुणवत्तां गम्भीररूपेण प्रभावितं करोति । आँकडानुसारं चीनदेशे १० कोटिभ्यः अधिकाः सम्भाव्याः माइग्रेनरोगिणः सन्ति, रोगिणां संख्या च दीर्घकालीनवृद्धिप्रवृत्तिः दर्शयति परन्तु घरेलु माइग्रेनस्य निदानं चिकित्साक्षमता च अद्यापि अपर्याप्तं भवति वैद्यानां सम्यक् निदानस्य दरः केवलं १३.८% अस्ति । सामाजिकजीवनस्य त्वरितगत्या, कार्यदबावस्य वर्धनेन च माइग्रेनप्रबन्धनं जनस्वास्थ्यस्य अधिकतया केन्द्रविषयः अभवत्

माइग्रेन गठबन्धनस्य आरम्भः अभवत् : नूतनस्य स्वस्थस्य पारिस्थितिकीतन्त्रस्य निर्माणार्थं त्रिपक्षीयः गठबन्धनः

२० अगस्त दिनाङ्के जेडी हेल्थ् इत्यनेन ज़म्बोन् फार्मास्युटिकल्स इत्यादिभिः कम्पनीभिः सह मिलित्वा "बाय बाय माइग्रेन्" उद्योगसम्मेलनं संयुक्तरूपेण आयोजितम्, आधिकारिकतया च माइग्रेन् एलायन्स् इत्यस्य आरम्भः कृतः गठबन्धनेन उद्यमानाम्, विशेषज्ञानाम्, रोगिणां च एकीकरणं कृत्वा त्रिपक्षीयसहकार्यस्य आदानप्रदानस्य च मञ्चः सफलतया स्थापितः, तथा च माइग्रेनरोगिणां कृते प्रबन्धनसेवानां नूतनपारिस्थितिकीतन्त्रस्य संयुक्तरूपेण निर्माणार्थं अग्रणीं घरेलुमाइग्रेनचिकित्सायोजनां निर्मातुं प्रतिबद्धः अस्ति तस्मिन् एव काले जेडी हेल्थ् इत्यनेन "माइग्रेन्" उद्योगस्य अन्वेषणप्रतिवेदनम् अपि प्रकाशितम् । जेडी हेल्थ मञ्चेन संचितस्य बृहत् परिमाणस्य आँकडानां आधारेण, प्रतिवेदने घरेलु माइग्रेन-प्रसव-प्रवृत्तीनां व्यवस्थितं अवलोकनं तथा च माइग्रेन-रोगिणां जनसंख्या-चित्रस्य गहन-विश्लेषणं प्रदत्तं भवति, येन उद्योगाय माइग्रेन-विषये गहन-सूचना प्रदत्ता अस्ति प्रसारः, औषधप्रवृत्तिः अन्ये च पक्षाः अन्तर्दृष्टिः रोगीप्रबन्धनस्य अनुकूलनार्थं चिकित्साप्रभावसुधारार्थं च वैज्ञानिकं आधारं निर्णयनिर्माणसमर्थनं च अग्रे प्रदाति।

Zambon Group China इत्यस्य महाप्रबन्धकः Zhu Zhiyun महोदयः वैद्यैः, विशेषज्ञैः, JD Health अधिकारिभिः च सह मिलित्वा गठबन्धनस्य प्रारम्भसमारोहे भागं गृहीत्वा एकत्र फोटोग्राफं गृहीतवान्। Zambon Group China इत्यस्य महाप्रबन्धकः Zhu Zhiyun महोदयः Zambon इत्यस्य वेदनाप्रबन्धनक्षेत्रे ३० वर्षाणाम् अधिकस्य अनुभवस्य गहनं व्याख्यानं कृतवान् सः अवदत् यत् चीनदेशे अद्यापि माइग्रेनस्य निदानस्य चिकित्सायाश्च न्यूनताः सन्ति, तथा च रोगिणां औषधस्य विषये सम्यक् जागरूकतायाः अभावः अस्ति तथा च ऑनलाइन औषधक्रयणस्य माङ्गल्याः तीव्रवृद्ध्या रोगिणां स्वास्थ्यप्रबन्धनस्य आवश्यकताः अधिकाधिकं प्रमुखाः अभवन्। एतस्याः परिस्थितेः सम्मुखे ज़म्बोन् सक्रियरूपेण अस्पतालान्, औषधालयान्, ई-वाणिज्यचैनलान् च एकीकृत्य, रोगीशिक्षायाः व्यापकरूपेण प्रचारं करिष्यति, अधिकरोगिणां वैज्ञानिकचिकित्साविधिषु निपुणतां प्राप्तुं च साहाय्यं करिष्यति। ज़म्बोनः जेडी हेल्थ प्लेटफॉर्म इत्यनेन सह गहनसहकार्यं प्रारभते यत् निदानतः, उपचारात् आरभ्य औषधक्रयणपर्यन्तं अभिनवपूर्ण-लिङ्क-वैद्य-रोगी-विपणन-प्रतिरूपस्य माध्यमेन सर्वतोमुख-कवरेजं प्राप्तुं शक्नोति।

उद्योगस्य आयोजनम् : वेदनानियन्त्रणस्य भविष्यस्य विषये वदामः

गठबन्धनस्य स्थापनासमारोहे जेडी हेल्थस्य प्रभारी सम्बन्धितः व्यक्तिः अवदत् यत् जेडी हेल्थः भविष्ये व्यावसायिकवैद्यानां दलस्य मार्गदर्शनेन उत्कृष्टकम्पनीनां साहाय्येन च माइग्रेन-उद्योगस्य सशक्तविकासस्य संयुक्तरूपेण प्रवर्धनं कर्तुं उत्सुकः अस्ति . जेडी हेल्थ मुख्यतया चिकित्सकानाम्, रोगिणां, भागिनानां च कृते चतुर्दिशाभ्यः अधिकं समर्थनं प्रदास्यति: रोगविकाससंशोधनं, निदानस्य चिकित्सास्तरस्य च सुधारः, रोगीसेवाः तथा च भागिनानां प्राधान्याधिकाराः हिताः च।

निःशुल्क चिकित्सालयः+लाइव स्ट्रीमिंग : १.निपुणतालोकविज्ञानम्, २.रोगिणः समीचीनतया गच्छन्तु

अस्मिन् कार्यक्रमे प्रमुखानां ब्राण्ड्-बूथानां कृते विशेषक्षेत्रं स्थापितं तेषु ज़म्बोनस्य बूथः वेदनारोगाणां क्षेत्रे केन्द्रितः आसीत्, यत्र रोगिणां कृते सजीवं रोचकं च रोगविज्ञानसामग्रीम् आनयति स्म तदतिरिक्तं बूथे विशेषज्ञाः धैर्यपूर्वकं प्रत्येकस्य रोगिणः लक्षणं श्रुत्वा तेषां प्रश्नानां विस्तरेण उत्तरं दत्तवन्तः, रोगिभ्यः लक्षितचिकित्सासुझावः निवारकपरिहाराः च प्रदत्तवन्तः।

आयोजने "बाय बाय माइग्रेन" इत्यस्य विशेषं लाइव प्रसारणं अपि आरब्धम्।

ज़म्बोन् चिकित्साविभागस्य विशेषज्ञः यू जिओक्सियाओ इत्यनेन रोगिणां कृते विस्तृतं रोगविज्ञानस्य लोकप्रियीकरणं कृतम्, माइग्रेनस्य रोगजननं, निवारणविधिः, उपचारविकल्पाः च गभीररूपेण व्याख्याता, रोगिभ्यः वैज्ञानिकव्यावहारिकस्वास्थ्यसल्लाहः च प्रदत्तः रोगी रोगस्य लक्षणानाम् आधारेण चिकित्सायाः आवश्यकतानां च आधारेण यू जिओक्सियाओ इत्यनेन माइग्रेनस्य चिकित्सायां नॉनस्टेरॉयड् एण्टी-इन्फ्लेमेटरी औषधानां (NSAIDs) महत्त्वपूर्णां भूमिकां प्रवर्तयितवती नॉनस्टेरॉयडल-एण्टी-इन्फ्लेमेटरी औषधानि (NSAIDs) हल्के मध्यमपर्यन्तं माइग्रेन-आक्रमणस्य, गम्भीर-माइग्रेन-आक्रमणस्य च चिकित्सायाः प्रथम-पङ्क्ति-औषधानि सन्ति, येषां पूर्वं प्रोस्टाग्लैण्डिन्-संश्लेषणं निरुध्य, ते प्रभावीरूपेण भड़काऊ-प्रतिक्रियां न्यूनीकर्तुं शक्नुवन्ति तथा च माइग्रेनस्य वेदना लक्षणम् । अन्यप्रकारस्य वेदनाशामकदवानां तुलने एनएसएआईडी-इत्येतत् शीघ्रं क्रियायाः आरम्भः, न्यूनाः दुष्प्रभावाः च इति कारणेन व्यापकतया अनुशंसितचिकित्साविकल्पेषु अन्यतमं जातम्

ज़म्बोन्गभीर संवर्धन३० वर्षाणाम् अधिकं वेदनाक्षेत्रे, रोगिणां स्वास्थ्यस्य रक्षणं कृत्वा

यूरोपे प्रसिद्धा मूल औषधकम्पनी इति नाम्ना ज़म्बोन् वेदनानिवारणक्षेत्रे ३० वर्षाणाम् अधिकं अनुभवं सञ्चितवान् अस्ति । कम्पनीद्वारा विकसितं Sebaide Arginine Ibuprofen Granules १५ निमेषेषु शीघ्रं क्रियायाः आरम्भस्य कारणेन रोगिणां कृते वेदनायाः निवारणाय विश्वसनीयः विकल्पः अभवत् "बाय बाय माइग्रेन" आयोजने सहभागिता पुनः एकवारं ज़म्बोन् इत्यस्य वेदनाप्रबन्धनार्थं प्रतिबद्धस्य दृढनिश्चयं प्रदर्शयति, तथा च व्यावहारिककार्यैः राष्ट्रस्वास्थ्यस्य विकासं प्रवर्तयिष्यति। ज़म्बोन् आशास्ति यत् वेदनाप्रबन्धने नूतनानां सफलतानां प्रवर्धनार्थं, रोगिणां जीवने निरन्तरं सुधारं कर्तुं, सर्वेषां जनानां स्वास्थ्याय लाभाय च अधिकाधिक-उद्योग-साझेदारैः सह हस्तं मिलित्वा भविष्यति |.