समाचारं

बैंक फाइनेन्शियल आईज |.

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Ifeng.com Financial News अगस्तमासस्य २२ दिनाङ्के बैंक् आफ् चाइना इत्यनेन निदेशकमण्डलस्य संकल्पस्य घोषणा कृता यत् व्यापकं मार्केट् ध्यानं आकर्षितवान्। यतः चीनस्य बैंकस्य उपाध्यक्षः अध्यक्षः च लियू जिन् "अन्यव्यवस्थानां कारणात्" सभायां न उपस्थितः, अन्येभ्यः अपि स्वपक्षतः मतदानस्य अधिकारस्य प्रयोगं कर्तुं न न्यस्तवान् अतः बैंक आफ् चाइना इत्यस्य संचालकमण्डलस्य अन्तिममतदानपरिणामः केवलं १३ मताः एव आसीत्, यत् सामान्यपरिस्थितौ १४ मतं भवितुमर्हति ।

घोषणया ज्ञातं यत् बैंक् आफ् चाइना इत्यस्य निदेशकमण्डलस्य अध्यक्षः अध्यक्षः गे हैजियाओ आसीत्, तत्र मुख्यतया लेखासंस्थानां प्रतिस्थापनं लेखापरीक्षाशुल्कं च अन्तर्भवति स्म बैंक आफ् चाइना इत्यस्य योजना अस्ति यत् २०२४ तमे वर्षे क्रमशः अर्नस्ट् एण्ड् यंग हुआ मिंग एलएलपी तथा अर्नस्ट् एण्ड् यंग एलएलपी इत्येतयोः कृते घरेलु-अन्तर्राष्ट्रीय-लेखापरीक्षकरूपेण नियुक्तिः भविष्यति । मूलतः नियुक्तं PricewaterhouseCoopers Zhongtian लेखा फर्मं PricewaterhouseCoopers लेखा फर्मं च प्रतिस्थापयन्तु। लेखापरीक्षाशुल्कस्य दृष्ट्या २०२४ तमे वर्षे चीनस्य बैंकस्य वित्तीयविवरणस्य लेखापरीक्षाशुल्कं ४९.४९९२ मिलियन युआन् भविष्यति, आन्तरिकनियन्त्रणलेखापरीक्षाशुल्कं च ११.०००८ मिलियन युआन् भविष्यति, कुलम् ६०.५ मिलियन युआन् भविष्यति

सार्वजनिकसूचनाः दर्शयन्ति यत् लियू जिनस्य जन्म १९६७ तमे वर्षे अभवत्, सः ५७ वर्षीयः अस्ति, वित्तीय-उद्योगे च समृद्धः अनुभवः अस्ति । चीनस्य बैंके सेवां कर्तुं पूर्वं सः चीनस्य औद्योगिकव्यापारिकबैङ्कस्य जियाङ्गसुशाखायाः अध्यक्षः, चीनविकासबैङ्कस्य उपाध्यक्षः, चीनएवरब्राइट्बैङ्कस्य अध्यक्षः च अभवत्

२०२१ तमस्य वर्षस्य फेब्रुवरी-मासस्य २५ दिनाङ्के लियू जिन् आधिकारिकतया चीन-बैङ्कस्य दलसमितेः उपसचिवरूपेण पदं स्वीकृतवान्, उपाध्यक्षत्वेन अध्यक्षत्वेन च कार्यं कर्तुं प्रस्तावितः अस्ति तस्मिन् एव वर्षे एप्रिलमासे लियू जिन् चीनस्य बैंकस्य अध्यक्षत्वेन नियुक्तः, मासद्वयानन्तरं सः उपाध्यक्षत्वेन अपि नियुक्तः । २०२१ तमस्य वर्षस्य अगस्तमासात् आरभ्य लियू जिन् बीओसी हाङ्गकाङ्ग (होल्डिङ्ग्स्) लिमिटेड् इत्यस्य उपाध्यक्षत्वेन अपि कार्यं करिष्यति । २०२३ तमस्य वर्षस्य एप्रिलमासतः २०२४ तमस्य वर्षस्य मार्चमासपर्यन्तं सः बीओसी एविएशन कम्पनी लिमिटेड् इत्यस्य अध्यक्षत्वेन अपि कार्यं करिष्यति ।