समाचारं

Xiaomi एकं कारं विक्रीय 60,000 युआन् अधिकं हानिम् अनुभवति? लेई जुन् प्रतिवदति स्म

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २१ दिनाङ्के लेई जुन् प्रथमवारं वाहनव्यापारस्य त्रैमासिकप्रतिवेदनपत्रं प्रकटितवान् ।“एकं कारं विक्रीय शाओमी-कम्पनीयाः ६०,००० युआन्-अधिकं हानिः भवति”तत्सम्बद्धाः विषयाः उष्णसन्धानाः अभवन् । तस्याः रात्रौ विलम्बेन लेइ जुन् स्वस्य व्यक्तिगतवेइबो इत्यत्र प्रतिक्रियाम् अस्थापयत् ।
लेई जुन् उक्तवान् यत् -"कारस्य निर्माणं कठिनं भवति, परन्तु सफलता अवश्यमेव शीतला! Xiaomi Motors अद्यापि निवेशकाले एव अस्ति, आशासे सर्वे अवगच्छन्ति।"
पूर्वं लेई जुन् इत्यनेन स्वस्य व्यक्तिगतलेखे शाओमी इत्यस्य द्वितीयत्रिमासे वित्तीयप्रतिवेदनस्य घोषणा कृता, यत् एतत् शाओमी इत्यस्य इतिहासे सर्वोत्तमम् त्रैमासिकप्रतिवेदनम् अस्ति: ८८.९ अरबस्य राजस्वं, ३२% समायोजितशुद्धलाभस्य वृद्धिः, २०.१% वृद्धिः प्रौद्योगिकी-आधारितव्यापारस्य अनुसरणं कृत्वा अनुसंधानविकासनिवेशः ५.५ अरबः आसीत्, यत् २०.७% वृद्धिः अभवत् ।
स्मार्टकार इत्यादयः नवीनव्यापाराः : वितरणं त्वरितम् अस्ति, तथा च नवम्बरमासे एकलक्षवाहनानां वार्षिकवितरणस्य लक्ष्यं सम्पन्नं भविष्यति इति अपेक्षा अस्ति। द्वितीयत्रिमासे २७,३०७ वाहनानि वितरितानि, यत्र ६.४ अरबं राजस्वं, १५.४% सकललाभमार्जिनं च अद्यापि उच्चनिवेशपदे एव आसीत्;
किडियन न्यूज इत्यस्य अनुसारं स्मार्ट् इलेक्ट्रिक् वाहनम् इत्यादिभिः अभिनवव्यापारैः ६.४ अरब युआन् राजस्वं प्राप्तम्, एकस्मिन् त्रैमासिके कुलम् २७,३०७ नवीनकाराः वितरिताः स्मार्टविद्युत्वाहनादिषु नवीनव्यापारेषु १.८ अरब युआन् शुद्धहानिः अभवत् अस्याः गणनायाः आधारेण शाओमी मोटर्स् इत्यस्य सायकलहानिः ६०,००० युआन् अधिका अभवत् । वाहनव्यापारस्य प्रारम्भिकपदे कारखानानिर्माणं, प्रौद्योगिकीसंशोधनविकासः, कार्मिकव्ययः, भण्डारनिर्माणं अन्यव्ययः च सहितव्ययस्य आवंटनस्य आवश्यकता वर्तते।
स्रोत丨Jiupai समाचार, Qidian समाचार संपादक丨झांग Yongqiong
प्रतिवेदन/प्रतिक्रिया