समाचारं

त्वरितसमीक्षायाः अवलोकनम्

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

समाचारभाष्यकारस्य Niu Kexin इत्यस्य अवलोकनम्मया मम पितामह्याः कृते स्मार्ट-पर्दे क्रीतवन्, परन्तु तस्याः निरक्षरा पितामही तस्य उपयोगं सर्वथा कर्तुं न शक्नोति इति ज्ञातम्। किं कर्तव्यम् ? युवकः स्वपितामह्याः कृते स्मार्ट-पर्दे निर्मितवान् । अधुना एव ज़ुहाई विज्ञानप्रौद्योगिकीसंस्थायाः स्नातकपदवीं प्राप्तवान् डेङ्ग वेइहोङ्गः स्वपितामह्याः कृते बटनयन्त्रस्य स्मार्टफोनस्य च संयोजनं कृतवान् ।एतत् "उच्च-प्रौद्योगिकी"-यन्त्रं चालू कृत्वा पृष्ठं स्वयमेव तस्मिन् App-मध्ये प्रविशति यत् समयः तिथिः च, मौसमस्य पूर्वानुमानं, आह्वानं करणं, विडियो-वादनं च इत्यादीनि कार्याणि पर्दायां दृश्यन्ते, येन समाप्तिः भविष्यति बहुविधकूदनस्य आवश्यकता। पितामही केवलं तत्सम्बद्धानि भौतिकबटनं नुत्वा एतानि कार्याणि प्रत्यक्षतया उपयोक्तुं शक्नोति । मात्रा समायोजयितुं बटन् अपि सरलतमं पुरातनं नॉब् डिजाइनं प्रति परिवर्तितम् अस्ति । तदतिरिक्तं "एकक्लिक् रक्तचापमापनम्" इति कार्यमपि विशेषतया व्यवस्थापितवान् ।परिवर्तनस्य परिणामेण न केवलं पितामही "एतादृशं उत्तमं वस्तु अस्ति" इति बहुवारं प्रशंसितवती, परन्तु नेटिजनाः निश्चलतया उपविश्य उद्घोषयितुं न शक्तवन्तः यत् कृपया तस्य सामूहिकरूपेण उत्पादनं कृत्वा गृहे वृद्धानां कृते एकं क्रीणीत इति।"बुद्धिः" "अङ्कीकरणम्" च युवानां कृते अपरिचितं न भवति, परन्तु वृद्धाः किं कर्तव्यमिति हानिम् अनुभवन्ति। अङ्कीकरणस्य वर्धमानेन प्रमाणेन सह अस्पतालनियुक्तिपञ्जीकरणाय, सुपरमार्केट्-स्कैन्-कोड्-भुगतानाय, रेलस्थानकस्य टिकटक्रयणाय च डिजिटल-उपकरणाः अनिवार्याः सन्ति युवानां कृते "अतिसरलानि" इव भासन्ते ये शल्यक्रियाः वृद्धानां कृते दुर्गमाः बाधकाः अभवन् । "तस्य उपयोगं कर्तुं न शक्नोमि, तस्य उपयोगं कर्तुं न शक्नोमि, तस्य उपयोगं कर्तुं साहसं न कुर्वन्ति", स्मार्टयुगेन अधिकांशवृद्धानां मूलभूतावश्यकता, भोजनं, आवासं, परिवहनं च प्रतिबन्धितं, मनोरञ्जनं किमपि न।अतः पूर्वं बहवः कम्पनयः वृद्धावस्थायाः उत्पादानाम् अनुसन्धानं विकासं च प्रति ध्यानं दातुं निवेशं च कर्तुं आरब्धवन्तः । यथा, केचन कम्पनयः वृद्धानां दृष्टिदृष्टिं पठने कठिनतां च लक्ष्यं कर्तुं वृद्धानां कृते बृहत्-फॉन्ट्, बृहत्-मात्रा, एक-बटन-सञ्चालनं च कृत्वा मोबाईल-फोन-प्रक्षेपणं कृतवन्तः यथा यथा वयं स्मार्टयुगे प्रविशामः तथा तथा इलेक्ट्रॉनिकयन्त्राणां प्रवेशे वृद्धानां समस्याः अधिकजटिलाः भवन्ति, तेषां समाधानं केवलं फन्ट्-आकारं वर्धयित्वा कर्तुं न शक्यतेस्मार्ट समाजः कालस्य अनिवारणीयः तरङ्गः अस्ति अस्माकं "मन्द-अवस्थायाः" वृद्धानां कृते संक्रमणक्षेत्रं, बफर-समयं च प्रदातव्यम् | एतेन प्रासंगिककम्पनयः स्मार्ट-उपकरणानाम् विकासे वृद्धानां वास्तविक-आवश्यकतानां अधिकविस्तारेण पालनं कर्तुं प्रेरयन्ति । तत्सह, अङ्कीयतरङ्गं सक्रियरूपेण आलिंगयन्तः वृद्धानां प्रति अपि अस्माभिः धैर्यं सहानुभूतिञ्च स्थापनीयम्। लक्षितविभेदितसमाधानं स्वीकुर्वितुं "छात्रान् तेषां योग्यतानुसारं पाठयितुं" अपि महत्त्वपूर्णम् अस्ति ।अस्मिन् युगे क्षुब्धाः वृद्धाः जनाः पृष्ठतः न पतन्ति इति अस्माकं कृते अद्यापि बहु दूरं गन्तव्यम् अस्ति । वयं मन्यामहे यत् समग्रसमाजस्य संयुक्तप्रयत्नेन प्रत्येकः वृद्धः स्मार्टयुगे स्वस्थानं प्राप्य प्रौद्योगिक्याः आनितसुविधायाः आनन्दं लब्धुं शक्नोति।
प्रतिवेदन/प्रतिक्रिया