समाचारं

करस्य माध्यमेन सशक्तिकरणं, जियेयाङ्ग ई-वाणिज्यस्य वैश्विकविपण्यरूपेण विकासस्य मार्गं प्रशस्तम्

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गुआङ्गडोङ्ग-नगरस्य जियेयाङ्ग-नगरे ई-वाणिज्यस्य नामधेयेन एकः ग्रामः अस्ति - जुन्पु ई-वाणिज्यग्रामः । "जालगति ऊर्जा" औद्योगिकप्रतिरूपस्य उपयोगेन जियेयाङ्ग जुन्पु ई-वाणिज्यग्रामः "ताओबाओ-नगरं क्रमशः त्रयः वर्षाणि यावत् प्रान्ते शीर्षस्थाने अस्ति" इति सफलतां प्राप्तवान्
जुन्पुग्रामस्य मुख्यमार्गे गच्छन् "श्वः मूषकेन क्लिक् कुर्वन्तु, कीबोर्डेन भविष्यं टङ्कयन्तु" इति नारा दृष्टिगोचरः भवति । केवलं दशवर्षेषु जुन्पु-ग्रामेण ई-वाणिज्य-उद्योगस्य, मुख्यतया वस्त्र-उद्योगस्य, सशक्ततया विकासः कृतः, तथा च डिजाइन, सूत्रीकरणं, उत्पादनं, पैकेजिंग्, पैकेजिंग्, वितरणपर्यन्तं सहायक-उद्योगशृङ्खलायाः निर्माणं कृतम् अस्ति जेपी०६६३ थोकजालस्य प्रभारी कै यूशेङ्गः गर्वेण अवदत् यत् "एकस्य वस्त्रस्य खण्डस्य रेखाचित्रात् समाप्तं उत्पादं परिणतुं केवलं १० दिवसाः एव भवन्ति । एषः एव 'जुन्पुवेगः'।
जुन्पुग्रामस्य विकासं पश्चाद् दृष्ट्वा जुन्पुग्रामस्य ई-वाणिज्यसङ्घस्य प्रमुखः जू बिङ्गफेङ्गः स्पष्टतया अवदत् यत् “२०१३ तमे वर्षे एव मानवसंसाधनं सामाजिकसुरक्षा च, उद्योगं वाणिज्यं च, करं च सहितं एकदर्जनाधिकाः विभागाः स्थापिताः ई-वाणिज्यकार्यालयाः।प्रशिक्षणस्य तकनीकीसमर्थनस्य च दृष्ट्या समर्थनेन सहाय्येन च जुनपुग्रामः 0 तः 1 पर्यन्तं महत्त्वपूर्णं कदमम् अवाप्तवान्।व्यापकनीतिमार्गदर्शनेन, करप्रोत्साहनेन, समर्थनेन च अस्मिन् प्रचण्डे ई-वाणिज्य-अग्नौ आत्मविश्वासः वर्धितः ” इति ।
वर्तमान समये जुन्पु ई-वाणिज्यग्रामे २०० तः अधिकाः ई-वाणिज्य-कम्पनयः, प्रायः ५,२०० स्वरोजगारगृहाणि, १०,००० तः अधिकाः ऑनलाइन-भण्डाराः यथा Douyin, Taobao, JD.com, Pinduoduo च, १,००० तः अधिकाः भौतिक-थोक-भण्डाराः च सन्ति JP0663 Junpu इत्यस्य निर्माणं कृतम् अस्ति अत्र द्वे स्थानीये ऑनलाइन थोकमञ्चे सन्ति, थोकजालम् तथा Wuer ई-वाणिज्य पार्क थोकसंजालम् Junpu E-commerce Circle इत्यस्य वार्षिकविक्रयः 4 अरब युआनतः अधिकं भवति।
तथापि विकासस्य मार्गः प्रशस्तः अस्ति, कथं निरन्तरं उच्चतरं आरोहणं कृत्वा नूतनानि ऊर्ध्वतानि प्राप्तुं शक्यते? अधुना जुन्पु ई-वाणिज्यग्रामः न केवलं "ग्रामे प्रवेशं" अपितु "विदेशं गमनम्" अपि द्रुतवितरणस्य विषये स्वस्य दृष्टिम् अस्थापयत्, व्यापकविदेशीयविपण्येषु स्वस्य अन्वेषणस्य विस्तारं कृतवान्
"मया ज्ञातं यत् जीययङ्गः सीमापार-ई-वाणिज्यस्य कृते एकं व्यापकं प्रयोगक्षेत्रं स्थापितवान्। अहं मन्ये भविष्ये ई-वाणिज्यस्य विकासाय विशालः विदेशविपण्यः नूतनः प्रवृत्तिः अस्ति। अहम् अपि अस्मिन् विपण्ये सम्मिलितुं नवीनतां च अन्वेष्टुं योजनां करोमि परिवर्तनशीलस्थितौ बृहत्तरं सशक्तं च भवितुं " "Longhua Pure Cotton" ई-वाणिज्य थोकविक्रयणस्य स्वामी Ni Songbin अवदत्।
"जुन्पु ई-वाणिज्य ग्रामस्य वास्तविकविकासस्य आधारेण करविभागः प्राधान्यकरनीतिषु, करभुगतानसेवासु हॉटस्पॉटेषु च अनुकूलनं कृत्वा 'लक्षितपुश -" इत्यस्य माध्यमेन व्यापकं 'नीतिवितरणं' सेवां कर्तुं उद्यमानाम् चिन्ताजनकविषयान् केन्द्रीक्रियते। नीतिप्रतिक्रिया' ——"निरीक्षणं प्रशिक्षणं च" इत्यस्य श्रृङ्खलाशैल्या अनुकूलितसेवा सक्रियरूपेण नीतयः प्रदाति तथा च उद्यमानाम् कृते समस्यानां समाधानं करोति तत्सह, प्रासंगिकनीतिसंकलनं तथा उष्णप्रश्नाः उत्तराणि च उद्यमस्य आकारानुसारं वर्गीकृतानि भवन्ति, the उद्योगस्य लक्षणं, करप्रक्रियाचक्रं च अन्यसूचनाः च सन्ति, तथा च 'उद्यमसेवादिवसः' अन्यविधयः च विभिन्नव्यापारसंस्थानां नीतयः अवगन्तुं, सुचारुतया कार्यं कर्तुं, प्राधान्यव्यवहारस्य आनन्दं च लभन्ते" इति प्रासंगिकः व्यक्तिः अवदत् जियेयांग नगर कर ब्यूरो के प्रभारी।
समुद्रे सशक्ततां प्राप्तुं जियेयाङ्गस्य प्रयत्नस्य मार्गे, केवलं जुन्पु-ग्रामात् दूरं अधिकं, अधिकानि स्थानीयकम्पनयः विदेशेषु विपण्येषु स्वदृष्टिम् अस्थापयन्ति।
Guangdong Haixingzhijia प्रौद्योगिकी कं, लिमिटेड, Jiedong जिले, Jieyang शहर में स्थित, अभिनव अनुसंधान एवं विकास, उत्पाद निर्माण एवं विक्रय एकीकृत एक वैज्ञानिक तथा प्रौद्योगिकी उद्यम है। अन्तिमेषु वर्षेषु ई-वाणिज्यस्य, विदेशव्यापारस्य च क्षेत्रेषु हाइक्सिङ्गजिजिया-देशस्य विकासः विशेषतया तीव्रगत्या अभवत् । सम्प्रति चीनदेशे हाइक्सिङ्गझिजिया इत्यस्य विविधाः उत्पादाः उच्चलोकप्रियतां प्राप्नुवन्ति । तेषु "भण्डारणपेटी" देशे विदेशे च लोकप्रियः अस्ति, यस्य वार्षिकविक्रयः १० लक्षं सेट् अधिकं भवति, हैक्सिंग होमः सुप्रसिद्धानां घरेलुविदेशीयविक्रेतृणां ब्राण्ड्-समूहानां च सामरिकः भागीदारः अभवत्
परन्तु सीमापारं ई-वाणिज्यस्य तीव्रविकासेन उद्योगे जटिलं विपण्यवातावरणं अपि आनयत्, हैक्सिङ्ग होमस्य प्रभारी व्यक्तिः चेन् महोदयः स्पष्टतया अवदत् यत् "व्यापारसञ्चालनस्य निर्वाहार्थं निधिप्रवाहस्य महत्त्वपूर्णा भूमिका भवति तथा च कम्पनीयाः जोखिमानां प्रतिरोधस्य क्षमतायां सुधारः न केवलं उद्यमानाम् उपरि भारं न्यूनीकरोति, अपितु तेषां विकासाय च प्रोत्साहनं ददाति इति अवगम्यते यत् २०२३ तः आरभ्य कुलम् ५८०,००० युआन् कर-प्राथमिकतनीतिषु मुक्तिः भविष्यति .
स्थानीयसीमापार-ई-वाणिज्यव्यापारान् बृहत्तरं सशक्तं च कर्तुं जियेयाङ्ग-नगरीयकर-ब्यूरो-संस्थायाः सीमापार-ई-वाणिज्य-कम्पनीनां सूचीं निर्मातुं कर-बृहत्-आँकडानां क्रमणं कृतवान्, सक्रियरूपेण च "एक-एकं" प्रदाति । स्थले एव प्रासंगिककम्पनीभ्यः करपरामर्शसेवाः प्रदत्ताः, सीमापारकरस्य विस्तरेण व्याख्यानं कृत्वा ई-वाणिज्यसम्बद्धाः करनीतिः करप्रक्रियाश्च प्रदत्ताः सन्ति, तथा च कररिटर्न् दाखिलीकरणे प्रासंगिक उद्यमानाम् प्रभावीरूपेण सुविधां कर्तुं परिचालनविषये व्यावसायिकमार्गदर्शनं प्रदत्तं भवति।
"करकर्मचारिणः अस्मान् निर्यातकर-छूट-नीतिं विस्तरेण व्याख्यातुं आगतवन्तः, तथा च कर-छूट-योग्यताः, आवेदन-प्रक्रियाः, आवश्यक-सूचना-सूची इत्यादीनि सूचीकृतवन्तः, येन नीति-लाभांशस्य व्यापकरूपेण, समीचीनतया च, आनन्दं प्राप्तुं अस्माकं कृते महती सहायता अभवत् timely." Jieyang Chuang Zeng Chengwei, युआन आपूर्ति श्रृंखला प्रबन्धन कं, लिमिटेड प्रभारी व्यक्ति उक्त।
एतत् निष्पद्यते यत् केवलं गतमासे एव कम्पनी देशे विदेशे च ग्राहकानाम् समुद्र-स्थल-वायु-आयात-निर्यात-मालवाहक-परिवहन-सेवाः प्रदातुं कष्टानि अनुभवति स्म "यतो हि निर्यातकरवापसी (मुक्ति) नीतेः अनुप्रयोगे अद्यापि संशयः सन्ति, निर्यातकरवापसी आवेदनप्रक्रियायां वयं संकोचम् अकुर्वन्, येन कम्पनीयाः पूंजीनिवृत्तिः किञ्चित्पर्यन्तं प्रभाविता अभवत्, तदा एव ज़ेङ्गमहोदयः स्थितिं स्मरणं कृतवान् कालः।
एतस्याः स्थितिः ज्ञात्वा कम्पनीयाः अधिकारक्षेत्रे स्थितः करविभागः जीएडोङ्ग-जिल्लाकर-ब्यूरो इत्यनेन शीघ्रमेव कम्पनीयाः मुख्यव्यापार-सञ्चालनस्य विश्लेषणं कृतम्, तस्याः चालान-निर्गमनस्य अनुबन्ध-विनिर्देशस्य च सावधानीपूर्वकं क्रमणं कृतम्, अन्ततः कम्पनीयाः आनन्दं प्राप्तुं साहाय्यं कृतम् करलाभः बोनसः प्रायः ३७०,००० युआन् अस्ति ।
जियेयाङ्ग-नगरीयकर-ब्यूरो-प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् सः "नीति-अन्वेषणम्" प्रभावं निरन्तरं प्रयोक्ष्यति, निर्यातकर-वापसी (मुक्तिः) इत्यनेन सह सम्बद्धानि नीतयः अवगन्तुं सीमापार-ई-वाणिज्य-कम्पनीनां सक्रियरूपेण मार्गदर्शनं करिष्यति, तथा च सहायतां करिष्यति कम्पनयः कर-प्रोत्साहनद्वारा निर्यात-उत्पादानाम् मूल्यं न्यूनीकरोति, प्रतिस्पर्धां च सुदृढं कुर्मः, वयं अधिकाधिक-उद्यमान् सीमापार-ई-वाणिज्यक्षेत्रे भागं ग्रहीतुं प्रोत्साहयिष्यामः तथा च जियेयाङ्ग-अर्थव्यवस्थायाः उच्चगुणवत्ता-विकासाय "कर-शक्तिः" निरन्तरं प्रदास्यामः |.
पाठ एवं चित्र |
प्रतिवेदन/प्रतिक्रिया