समाचारं

डीपीआरके-देशात् बहिः ८,००० तः अधिकानां जनानां स्वयंसेवीसेवानां कृते “डिजिटल-खाता-पुस्तकम्” अस्ति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् सप्ताहे चाओयाङ्ग-मण्डलस्य चाओवाई-वीथिकायां "गोल्डन् ऑरेन्ज" इति स्वयंसेवीसेवा-मञ्चे स्वस्य ८,००० तमे पञ्जीकृत-स्वयंसेविकस्य स्वागतं कृतम् । सम्प्रति स्थायिजनसङ्ख्यायाः २८.५% भागः पञ्जीकृतस्वयंसेविकाः सन्ति ।
चाओवाई-वीथिकायां वीथि-अन्ते स्थितं नारङ्गवर्णीयं गृहं दशवर्षाधिकं इतिहासं विद्यमानं स्वयंसेवीसेवास्थानकम् अस्ति । वर्षद्वयात् पूर्वं "गोल्डन ऑरेन्ज" स्वयंसेवीसेवामञ्चः प्रारब्धः आसीत्, एतत् डिजिटलसाधनानाम् उपरि अवलम्ब्य, एकक्लिक् पञ्जीकरणं, प्रवेशार्थं QR कोडं स्कैन् करणं, बिन्दुसञ्चयः इत्यादीनि कार्याणि साकारं कर्तुं शक्नोति , तथा "स्वयंसेवकसूची" इत्यस्य वास्तविकसमयस्य अद्यतनम् ।
अस्मिन् वर्षे प्रथमार्धे "गोल्डन् ऑरेन्ज" मञ्चेन निवासिनः सूक्ष्म-इच्छाः एकत्रिताः, स्वयंसेवकस्य सोङ्ग जिन्युआन् इत्यस्य इच्छा सर्वेषां ध्यानं आकर्षितवती सोङ्ग जिन्युआन् बहुवर्षेभ्यः प्रतिसप्ताहं समुदायस्य वृद्धानां बालकानां च स्वैच्छिककेशच्छेदनं कुर्वती अस्ति। परन्तु केशविन्याससाधनं जीर्णं भवति स्म, अधिकाधिकं असहजं भवति स्म तस्याः इच्छा आसीत् यत् नूतनं साधनसमूहं भवतु यस्य उपयोगः सुलभः भवति स्म । Hua Xia Bank Beijing Chaoyangmen शाखा अपि "Golden Orange" इत्यत्र सम्मिलितवती Song Jinyuan इत्यस्य इच्छां दृष्ट्वा शाखा सक्रियरूपेण मञ्चेन सह सम्पर्कं कृत्वा पूर्णकेशकर्तनसाधनानाम् 4 सेट् प्रदत्तवती।
"गोल्डन् ऑरेन्ज्" मञ्चे एतादृशाः बहवः उष्णाः लघुवस्तूनि सन्ति । वर्तमान समये "गोल्डन ऑरेन्ज" मञ्चे पञ्जीकृतानां स्वयंसेवकानां संख्या ८,००० अतिक्रान्तवती अस्ति, यत् न्यायक्षेत्रे स्थायीजनसङ्ख्यायाः प्रायः ३०% भागं भवति मञ्चस्य प्रारम्भात् आरभ्य कुलम् २३२ आयोजनानि अभवन् ।
प्रारम्भात् आरभ्य "गोल्डन ऑरेन्ज" मञ्चः स्थानीयव्यापारिभिः सह सक्रियरूपेण सम्बद्धः अस्ति, तथा च सूक्ष्म-इच्छा-स्वयंसेवीसेवा-बाजारस्य माध्यमेन भागं ग्रहीतुं अनेकेषां उद्यमानाम् व्यापारिणां च एकीकरणं कृतवान् "गोल्डन ऑरेन्ज" इत्यस्य स्वयंसेवीसेवापरियोजनानि लघु किन्तु सुन्दराणि सन्ति। तथा १०,००० तः अधिकाः निवासिनः सेवां कृतवन्तः ।
फोटो चाओवाई स्ट्रीट कार्यालयस्य सौजन्येन
प्रतिवेदन/प्रतिक्रिया