समाचारं

योङ्गडिङ्ग् रोड् राष्ट्रियसुष्ठुताक्रीडामहोत्सवः ओलम्पिकविजेतायाः स्वागतं करोति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

22 अगस्त दिनाङ्के योङ्गडिंग् रोड् स्ट्रीट् इत्यस्मिन् "राष्ट्रीयफिटनेस एण्ड् ओलम्पिक गेम्स्" इत्यस्य पञ्चमः राष्ट्रियः क्रीडामहोत्सवः उद्घाटितः अस्मिन् कार्यक्रमे विशेषतया २०२४ तमस्य वर्षस्य पेरिस ओलम्पिकक्रीडायाः फ्रीस्टाइल् बीएमएक्स-महिला-पार्क-दौड-विजेता डेङ्ग यावेन्, बीएमएक्स-उत्साही च आमन्त्रिताः दृश्यं स्थानीयनिवासिनां सह एतत् अद्वितीयं अनुभवं साझां कर्तुं क्रीडायां नूतनानां प्रवृत्तीनां तालान् उद्घाटयितुं च।
नीलगगनस्य अधः १५ व्यावसायिकाः बीएमएक्स-सवारी-उत्साहिणः सवारीयां अग्रणीः भूत्वा रोमाञ्चकारीं अन्तरक्रियाशीलं प्रदर्शनं कृतवन्तः ते हरिते सजीव-उद्याने गच्छन्, ३००-तमेभ्यः अधिकेभ्यः उत्साहेन, भव्य-दृश्यवत् रङ्गिणः सायकल-वस्त्रेण परिणताः आसन् प्रतिभागिनः तत्क्षणमेव प्रज्वलिताः, तालीवादनं, उत्साहः च क्रमेण वर्धमानः ।
तदनन्तरं २०२४ तमे वर्षे पेरिस् ओलम्पिकक्रीडायाः महिलानां मुक्तशैलीबीएमएक्सपार्कविजेता डेङ्ग यावेन् मञ्चं गृहीतवती, सा स्वस्य चॅम्पियनशिपमार्गस्य उपयोगं कृत्वा क्रीडायाः मज्जनस्य परिवर्तनस्य च विषये चर्चां कृतवती, तथा च सर्वान् राष्ट्रियसुष्ठुतायां सक्रियरूपेण भागं ग्रहीतुं प्रोत्साहयति स्म . मञ्चात् बहिः डेङ्ग यावेन् इत्यनेन सर्वैः बीएमएक्स-सवारी-उत्साहिनां स्थानीयनिवासिनां च सह गहन-आदान-प्रदानमपि कृतम् । भवेत् ते साधारणनिवासिनः ये बीएमएक्स-क्रीडायां नवीनाः सन्ति वा विशेषकौशलयुक्ताः सायकल-विशेषज्ञाः, सर्वे अस्य आयोजनस्य उपयोगं मञ्चरूपेण कृतवन्तः यत् ते सवारी-आनन्दं कठिनतां च साझां कुर्वन्ति तथा च बीएमएक्स-इत्यस्य आध्यात्मिक-कोरस्य भावनायाः च संयुक्तरूपेण अन्वेषणं कुर्वन्ति स्म |.
तस्मिन् एव काले क्षेत्रस्य लोकक्रीडादलानि अपि ताईची, बडुआन्जिन्, कुङ्गफू फैन् इत्यादीनां अष्टप्रदर्शनानि निवासिनः आनेतुं दृश्यं प्रति आगतवन्तः, येषु राष्ट्रियक्रीडायाः उत्साहः, जीवनशक्तिः च पारम्परिकचीनीसंस्कृतेः आकर्षणं च प्रदर्शितम् .
योङ्गडिंग् रोड् स्ट्रीट् इत्यस्य दलकार्यसमितेः सचिवः फू हैताओ इत्यनेन उक्तं यत् अस्मिन् वर्षे योङ्गडिंग् रोड् स्ट्रीट् इत्यस्य स्थापनायाः पञ्चमवर्षं भवति तथा च पञ्चमः क्षेत्रीयः राष्ट्रिय-सुष्ठुता-क्रीडा-महोत्सवः। वर्षाणां विकासस्य अनन्तरं क्रीडामहोत्सवः सर्वाधिकं व्यापकं कवरेजं प्राप्य क्षेत्रे सर्वाधिकं भागं गृहीत्वा सर्वाधिकं दीर्घकालं यावत् चलितः राष्ट्रिय-फिटनेस-ब्राण्ड्-कार्यक्रमः अभवत् मार्गाः क्रियाकलापवाहकान् रूपान् च समृद्धयन्ति, राष्ट्रियसुष्ठुतायाः राष्ट्रियस्वास्थ्यस्य च गहनं एकीकरणं प्रवर्धयिष्यन्ति, हैडियनक्रीडायाः उच्चगुणवत्तायुक्तविकासे च सहायतां करिष्यन्ति।
प्रतिवेदन/प्रतिक्रिया