समाचारं

इतिहासे सर्वोत्तमम् ! बीजिंग-मध्य-शरद-महोत्सवः, राष्ट्रियदिवसस्य लालटेन-उद्यान-पार्टी च १४ सितम्बर्-दिनाङ्कात् आरभ्यते

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राजधानी-इतिहासस्य बृहत्तमः लालटेन-प्रदर्शनः आरभ्यते, यत्र मध्य-शरद-महोत्सवस्य, राष्ट्रिय-दिवसस्य च समये राजधानी-बीजिंग-नगरे उज्ज्वल-उत्सव-वर्णः योजितः अस्ति २०२४ तमस्य वर्षस्य बीजिंग-मध्य-शरद-महोत्सवस्य, राष्ट्रिय-दिवसस्य लालटेन-उद्यान-पक्षस्य च पत्रकारसम्मेलनात् संवाददाता ज्ञातवान् ।इदं "बीजिंग लालटेन महोत्सवम्" बीजिंग गार्डन् एक्स्पो इत्यत्र सितम्बर् १४ तः अक्टोबर् ३१ पर्यन्तं, प्रतिदिनं १६:०० तः २३:०० पर्यन्तं प्रदर्शितं भविष्यति।

प्रतिपादनम्

आयोजनस्य आयोजकस्य जिंगकै कम्पनीयाः प्रभारी व्यक्तिस्य मते लालटेनमहोत्सवे २०० तः अधिकानां बृहत्, मध्यम-लघु-रचनात्मक-प्रकाश-समूहानां डिजाइनं प्रदर्शनं च कृतम् अस्ति, यत् बीजिंग-लालटेन-महोत्सवस्य इतिहासे सर्वोत्तमम् अस्ति प्रदर्शनीचक्रं, लालटेनमहोत्सवपरिमाणं, दीपसमूहविनिर्देशाः, दीपसमूहस्य डिजाइनं च।

राष्ट्रिय-अमूर्त-सांस्कृतिकविरासतां रूपेण राजधानीयां पुनः एकवारं ज़िगोङ्ग-दीपाः प्रादुर्भूताः । लालटेन महोत्सवे नव विषयगताः प्रदर्शनीक्षेत्राणि सन्ति: महोत्सवगीतानि, जिंगकै एवेन्यू, स्प्लेण्डिड् रिवर्स एण्ड् माउंटेन्स्, जिंगकै कलर्स्, कलरफुल् चिल्ड्रेन्स् ड्रीम्स्, बीजिंग ड्रामा, ग्लोरियस चाइना, फीनिक्स डान्स फॉर नाइन हेवन्स्, जिंगकै लाइफस्टाइल् च २०० तः अधिकाः लालटेनस्य सेट् सन्ति प्रदर्शने, तेषु अधिकांशः अपि अस्ति ।

अस्मिन् लालटेन-महोत्सवस्य बीजिंग-स्वादः प्रबलः अस्ति, यत्र ७०% लालटेन-सेट्-समूहाः विशेषतया बीजिंग-नगरस्य कृते अनुकूलिताः सन्ति । ज़िगोङ्ग लालटेन महोत्सवः बीजिंगसंस्कृत्या सह अभिनवरूपेण एकीकृतः अस्ति, येन सांस्कृतिक अवशेषाः, पारम्परिकाः चीनीयः चित्राणि, काव्यं, पेकिङ्ग् ओपेरा इत्यादीनां बीजिंगलक्षणैः सह संस्कृतिः पुनः वाहकरूपेण रचनात्मकलालटेनसेट्-सहितं प्रकाशयितुं शक्नोति, एतत् पुरातन-बीजिंग-नगरस्य दृश्यानां रचनात्मकरूपेण व्याख्यां करोति, the style of the times, festival customs, etc., allowing tourists to enjoy the यदा लालटेनाः उज्ज्वलतया प्रकाशन्ते, तदा भवन्तः बीजिंगस्य अद्वितीयसंस्कृतौ पारम्परिकचीनीसंस्कृतेः आकर्षणे च निमग्नाः भवितुम् अर्हन्ति। उदाहरणार्थं, "मध्य-अक्षस्य प्रकाशः" बीजिंग-नगरस्य केन्द्रीय-अक्षस्य समीपे प्राचीनभवनानां सारं एकत्र आनयति, "बीजिंग-दृश्यानि" इति विषयगतदीपाः पुरातन-बीजिंग-नगरस्य हुटोङ्ग-संस्कृतिं दर्शयन्ति, "बीजिंग-ताल-वसन्त-शरदः" इति दीपसमूहः च प्रस्तुतं करोति बीजिंगस्य पारम्परिकः लोकसंस्कृतिः।

अस्मिन् लालटेनमहोत्सवे अनेके भूमिगतप्रकाशसमूहाः अपि अनावरणं करिष्यन्ति ते न केवलं चतुराईपूर्वकं डिजाइनं कृतवन्तः आकारे च अद्वितीयाः सन्ति, अपितु सृजनात्मकतायां प्रौद्योगिक्यां च नूतनाः सफलताः प्राप्नुवन्ति, येन आगन्तुकानां कृते अभूतपूर्वं दृश्यं आनन्दः प्राप्यते।

यथा, "Phoenix Dances in the Nine Heavens" इति दीपकसमूहः विश्वस्य प्रथमः दीपकसमूहः अस्ति यः "रङ्ग-उड्डीयमानः कागदः + पारदर्शी ऐक्रेलिकः" अस्ति तथा च कटन-प्रौद्योगिक्याः माध्यमेन निर्मितः अस्ति "फीनिक्सः" १० मीटर् ऊर्ध्वः अस्ति, यस्य कुलम् ४०,००० अस्ति feathers in its body, and is made of 20 तस्य हस्तेन छिन्दितुं द्वयोः ज़िगोङ्ग लालटेनशिल्पिभ्यः अधिकं मासद्वयं यावत् समयः अभवत् केवलं एकस्य ७ मीटर् दीर्घस्य फीनिक्सपुच्छपक्षस्य दशसहस्राणि कटनानि आवश्यकानि आसन्, तदर्थं च कुलच्छेदानां संख्या लालटेनसेट् ८० लक्षं कटनपर्यन्तं उच्चः आसीत् । फीनिक्सस्य कण्ठे यांत्रिकसंचरणप्रौद्योगिक्याः अपि उपयोगः भवति, येन अयं शुभः रङ्गिणः च "पक्षिराजः" प्रेक्षकाणां कृते बहुधा शिरः न्यस्य मातृभूमिं जनान् च शुभकामनाः प्रेषयितुं शक्नोति

जनस्य लालटेनदर्शनस्य अनुभवं समृद्धीकर्तुं अस्मिन् लालटेनमहोत्सवे १५० तः अधिकाः विशेषदुकानानि स्थापितानि सन्ति, येषु समयसम्मानिताः ब्राण्ड्, अमूर्तसांस्कृतिकविरासतां, सांस्कृतिकं रचनात्मकं च उत्पादं, भोजनव्यवस्था, स्वादिष्टानि च इत्यादीनि सन्ति तेषु Jingcai Life Hui क्षेत्रं अन्तर्जाल-सेलिब्रिटी-भोजनागार-ब्राण्ड्-प्रवर्तनं करोति तथा च बीजिंग-पर्यटन-समूहस्य अन्तर्गतं बहवः उद्यमाः पेटू-भोजनस्य विश्वं निर्मातुं, उत्सव-कैरोल्-इत्यत्र अन्येषु च प्रदर्शनीक्षेत्रेषु नवीनगुणैः सह उत्पादानाम् आरम्भार्थं सांस्कृतिकाः रचनात्मकाः च दुकानाः स्थापिताः सन्ति पारम्परिकसांस्कृतिकलक्षणं च।

लालटेन महोत्सवे मध्यशरदमहोत्सवस्य राष्ट्रियदिवसस्य च प्रमुखयोः महोत्सवयोः मध्ये तथा च दैनिकप्रदर्शनस्य समये गायनम् नृत्यं, नाटकं, राष्ट्रियसंस्कृतिः इत्यादीनां २० तः अधिकाः विषयक्रियाकलापाः अपि करिष्यन्ति, तथैव समृद्धाः अन्तरक्रियाशीलक्रियाकलापाः यथा अमूर्त सांस्कृतिकविरासतां DIY, लालटेन पहेली अनुमानं, तथा च काव्यचुनौत्यम्।

आगन्तुकाः उत्तमं दृश्यानुभवं प्राप्तुं शक्नुवन्ति इति सुनिश्चित्य आयोजकाः समर्पिताः परिवहनरेखाः, शटलबसाः, विस्तारिताः पार्किङ्गस्थानानि च स्थापितवन्तः आगन्तुकाः लालटेनसेट् मध्ये QR कोडं स्कैन् अपि कर्तुं शक्नुवन्ति अथवा सेवा हॉटलाइनं कृत्वा लालटेन उत्सवस्य सूचनां ज्ञातुं सहायतां च प्राप्तुं शक्नुवन्ति।

आयोजकस्य प्रभारी व्यक्तिः अवदत् यत् एषः लालटेन-महोत्सवः न केवलं राजधानी-जनानाम् कृते सांस्कृतिक-भोजः अस्ति, अपितु बीजिंग-नगरस्य सांस्कृतिक-उद्योगस्य एकीकृत-विकासस्य प्रचारार्थं नूतनः अवसरः अपि अस्ति लालटेन-महोत्सवस्य नूतन-दृश्यस्य माध्यमेन... लालटेन संस्कृतिः उत्तराधिकाररूपेण अग्रे वाहिता भविष्यति, नागरिकानां आध्यात्मिकं सांस्कृतिकं च जीवनं समृद्धं करिष्यति, तथा च सांस्कृतिकविश्वासं अधिकं वर्धयिष्यति, "चीनकथा" "बीजिंगकथा" च विश्वं प्रति कथयिष्यति।

अवगम्यते यत् अस्य लालटेनमहोत्सवस्य आयोजनं बीजिंग-जिंगकै-संस्कृति-कम्पनी, बीजिंग-रेडियो-दूरदर्शन-स्थानकस्य, चीनस्य औद्योगिक-वाणिज्यिक-बैङ्कस्य बीजिंग-शाखायाः च विशेषसमर्थनेन क्रियते पत्रकारसम्मेलने जिंगकै संस्कृतिकम्पनी २०२४ तमस्य वर्षस्य बीजिंग-मध्यशरद-महोत्सवस्य, राष्ट्रियदिवसस्य लालटेनस्य च कृते वाङ्गफुजिङ्ग्-समूहस्य, क्वान्जुडे-समूहस्य, बीटीजी-होटेल-समूहस्य, शौकी-समूहस्य, बीटीजी-ट्रैवलस्य, डोङ्गलाइशुन्-समूहस्य, बेइझान्-समूहस्य च प्रधानाध्यापकैः सह सहकार्य-सम्झौते हस्ताक्षरं कृतवती गार्डन पार्टी।

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : पान फुडा

प्रक्रिया सम्पादकः U022

प्रतिवेदन/प्रतिक्रिया