समाचारं

तंजानियादेशस्य जन्जिबारस्य स्वास्थ्यमन्त्री : चीनीयशिस्टोसोमियासिसनिवारणविशेषज्ञानाम् प्रयासानां कृते धन्यवादः

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य जनवरी-मासस्य प्रथमे दिनाङ्के चीन-सहायताप्राप्तस्य जन्जिबार-शिस्टोसोमियासिस-निवारण-नियन्त्रण-प्रौद्योगिकी-परियोजनायाः विशेषज्ञ-दलस्य सदस्यः वाङ्ग-जिन्याओ (दक्षिणे) तंजानिया-देशस्य जन्जिबार-नगरस्य पेम्बा-द्वीपे शिस्टोसोमियासिस-उन्मूलनकार्यं कृतवान् छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता वाङ्ग गुआन्सेन्
सिन्हुआ न्यूज एजेन्सी, दार एस् सलाम, २२ अगस्त (रिपोर्टरः हुआ होङ्गली) २१ दिनाङ्के तंजानियादेशस्य जन्जिबारस्य स्वास्थ्यमन्त्री मज़ीयी इत्यनेन जन्जिबारदेशे चीनसहायतायाः शिस्टोसोमियासिसनिवारणनियन्त्रणपरियोजनायाः निरीक्षणं कृतम्। सः चीनसर्वकारस्य धन्यवादं दत्तवान् यत् विगतदशकेषु जन्जिबारस्य स्वास्थ्यकार्यस्य दृढसमर्थनं कृतवान् तथा च चीनदेशस्य शिस्टोसोमियासिसनिवारणविशेषज्ञानाम् धन्यवादं कृतवान्।
मजीयी इत्यनेन उक्तं यत् सः सैन्फ्रांसिस्कोनगरे चीनीयविशेषज्ञानाम् कार्ये पूर्णतया समर्थनं करिष्यति। मजीयी परियोजनायाः आधारेण निर्मितस्य विज्ञानलोकप्रियीकरणस्य आधारस्य भ्रमणं कृत्वा शिस्टोसोमियासिसपरीक्षणस्य विषये ज्ञातवान्, परियोजनाविशेषज्ञदलेन सह सम्बद्धविषयेषु चर्चां कृतवान् च।
मजीयी इत्यनेन चीनीयविशेषज्ञानाम् धन्यवादः कृतः यत् तेषां तृणमूल-शिस्टोसोमियासिस-नियन्त्रण-तकनीकी-कर्मचारिणां निरन्तर-प्रशिक्षणं कृतम्, तथा च जन्जिबार-देशे रोग-निवारण-नियन्त्रण-व्यवस्थायाः निर्माणं सुदृढं कर्तुं शिस्टोसोमियासिस-निवारण-नियन्त्रण-परियोजनायाः उपयोगः करणीयः इति आशास्ति
चीन-सहायताप्राप्तस्य शिस्टोसोमियासिस-नियन्त्रण-प्रौद्योगिकी-परियोजनायाः द्वितीय-चरणस्य आरम्भात् २०२३ तमे वर्षे जन्जिबार-देशे, जियांग्सू-प्रान्तीय-शिस्टोसोमियासिस-नियन्त्रण-अनुसन्धान-संस्थायाः विशेषज्ञ-दलानां प्रथम-समूहः परियोजना-सङ्गठने तथा संचालने, स्थले तथा प्रयोगशाला-कार्ये, स्वास्थ्यशिक्षा, तथा चीनस्य शिस्टोसोमियासिसनियन्त्रणस्य अनुभवः प्रचारस्य अनुप्रयोगस्य च दृष्ट्या उत्तमाः परिणामाः प्राप्ताः।
प्रतिवेदन/प्रतिक्रिया