समाचारं

इजरायल-सैनिकानाम् उपग्रहचित्रेषु बहुधा निष्कासन-आदेशः निर्गतः, गाजा-निवासिनः बहुषु स्थानेषु गच्छन्ति इति दृश्यते

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य प्रारम्भात् आरभ्य इजरायल-सेना अनेकेषु स्थानेषु प्यालेस्टिनी-गाजा-पट्टिकायाः ​​निष्कासनस्य आदेशान् निरन्तरं निर्गतवती, तथा च तया सीमांकितस्य तथाकथितस्य "मानवतावादीक्षेत्रे" समायोजनं कृतवती अस्ति एतेन गाजापट्टिकायाः ​​जनाः पुनः पुनः विभिन्नक्षेत्रेषु गन्तुं प्रवृत्ताः सन्ति ।
अद्यैव गृहीताः उपग्रहचित्रेषु ज्ञायते यत् इजरायलस्य सैन्यनिवृत्ति-आदेशस्य निर्गमनानन्तरं यत्र बहवः गाजा-जनाः तंबूषु समागताः आसन्, तत् क्षेत्रं शून्यं जातम्
उपग्रहचित्रयोः द्वयोः समुच्चयोः दक्षिणगाजापट्टे खान यूनिस् इत्यस्य समीपे क्षेत्रं दृश्यते ।
अगस्तमासस्य १६ दिनाङ्कस्य ७ अगस्तमासस्य च समीपे एतयोः क्षेत्रयोः इजरायलस्य सैन्यनिवृत्ति-आदेशाः तथाकथिताः "मानवता-क्षेत्रम्"-समायोजनाः च अभवन् । द्रष्टुं शक्यते यत् स्थानीयगाजानिवासिनः आवश्यकतानुसारं निष्कासनानन्तरंमूलतः प्रासंगिकक्षेत्रेषु स्थापिताः अस्थायी तंबूः, सरलाः झोपडयः, अन्यसुविधाः च अन्तर्धानं जातम्, केवलं रिक्तभूमिः एव अवशिष्टा ।
इजरायलसेना अद्यापि निष्कासनस्य आदेशं निर्गच्छति
गाजादेशे जनानां कृते सुरक्षितं स्थानं नास्ति
वस्तुतः अस्मिन् वर्षे अगस्तमासात् एव इजरायलसेना दक्षिणगाजापट्टे खान यूनिस्, मध्यगाजापट्टे देइर् अल-बैराह च बहुवारं निष्कासनस्य आदेशं दत्तवती अस्ति। तथाकथितस्य "मानवताक्षेत्रस्य" न्यूनीकरणेन गाजा-नगरस्य जनाः भ्रमिताः, क्लान्ताः च अभवन् ।
पूर्वदिशि संयुक्तराष्ट्रस्य राहतकार्यसंस्थायाः तथा च संयुक्तराष्ट्रसङ्घस्य मानवीयकार्याणां समन्वयकार्यालयेन अद्यतनसूचनानुसारंइजरायलसेना गाजापट्टिकायाः ​​प्रायः ८४% भागं निष्कासनस्य आदेशं दत्तवती अस्ति । तथाकथितः "मानवताक्षेत्रः" गाजापट्टिकायाः ​​कुलक्षेत्रस्य प्रायः ११% यावत् संकुचितः अस्ति ।
पूर्वदिशि संयुक्तराष्ट्रसङ्घस्य राहतकार्यसंस्थायाः कथनमस्ति यत् "मानवताक्षेत्रस्य" न्यूनीकरणेन गाजापट्टिकायां विस्थापिताः जनाः अराजकतायाः भयस्य च मध्ये निमग्नाः अभवन्, तेषां गन्तुं सुरक्षितं स्थानं नास्ति
प्रतिवेदन/प्रतिक्रिया