समाचारं

ओपनएआइ कथयति यत् कैलिफोर्निया-देशस्य विवादास्पदं एआइ-विधेयकं नवीनतायाः हानिं करिष्यति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्हिप् बुल रिपोर्ट्, अगस्त २२, ब्लूमबर्ग् न्यूज इत्यस्य अनुसारं ओपनएआइ कैलिफोर्निया-विधेयकस्य विरोधं करोति यत् कृत्रिम-गुप्तचर-कम्पनीषु नूतनानि सुरक्षा-आवश्यकतानि आरोपयति, प्रौद्योगिकी-नेतृभिः राजनेताभिः च सम्मिलितः ये अद्यतने पङ्क्ति-विवाद-विधानस्य विरोधं कृतवन्तः

सैन्फ्रांसिस्को-नगरस्य स्टार्टअप-संस्थायाः कथनमस्ति यत् एतत् विधेयकं कृत्रिम-बुद्धि-उद्योगे नवीनतायाः हानिं करिष्यति तथा च तर्कयति यत् एषः विषयः नियमनं संघीयसर्वकारेण निर्धारितव्यं, न तु राज्यैः।

पत्रे चिन्ता अपि उत्पन्ना यत् यदि एतत् विधेयकं पारितं भवति तर्हि कृत्रिमगुप्तचर्यायां राष्ट्रियसुरक्षायां च अमेरिकीप्रतिस्पर्धायां व्यापकं महत्त्वपूर्णं च प्रभावं कर्तुं शक्नोति।

वीनर् इत्यनेन प्रस्तावितं एसबी १०४७ इत्यस्य उद्देश्यं यत् तस्य कार्यालयं सामान्यबुद्धिसुरक्षामानकानि इति कथयति तत् निर्मातुं यत् बृहत् कृत्रिमबुद्धिप्रतिरूपं निर्मायन्ते ये कतिपयानि आकाराणि मूल्यसीमानि च अतिक्रमयन्ति

मेमासे राज्यस्य सिनेट्-समित्याम् पारितं विधेयकं एआइ-कम्पनीभ्यः स्वस्य आदर्शानां गम्भीरं हानिं न जनयितुं पदानि स्वीकुर्वीत, यथा जैविकशस्त्राणां विकासे सुविधां दातुं यत् व्यापकं क्षतिं जनयितुं वा ५० कोटि-डॉलर्-अधिकं आर्थिकक्षतिं वा जनयितुं शक्नोति

विधेयकस्य अन्तर्गतं कम्पनीभिः एतत् सुनिश्चितं कर्तव्यं यत् एआइ-प्रणाल्याः निरुद्धाः भवितुम् अर्हन्ति, एआइ-प्रतिमानाः आपदाः न जनयन्ति इति सुनिश्चित्य यथोचितं सावधानतां स्वीकुर्वन्ति, अनुपालन-वक्तव्यं च कैलिफोर्निया-महान्यायिकाय प्रकटयितुं शक्नुवन्ति यदि व्यवसायाः एतासां आवश्यकतानां अनुपालनं न कुर्वन्ति तर्हि तेषां विरुद्धं मुकदमाः भवितुं शक्नुवन्ति, नागरिकदण्डस्य च सामना कर्तुं शक्यते ।

अस्य विधेयकस्य अनेकेषां बृहत्-प्रौद्योगिकी-कम्पनीनां, स्टार्टअप-कम्पनीनां, उद्यम-पूञ्जीधारकाणां च प्रबलविरोधः अभवत्, येषां कथनमस्ति यत् एतत् अद्यापि प्रारम्भिककालस्य प्रौद्योगिक्याः अतिप्रसारः अस्ति, राज्ये प्रौद्योगिकी-नवीनीकरणं दमयितुं शक्नोति च।

केचन विधेयकस्य आलोचकाः चिन्तयन्ति यत् एतेन एआइ-कम्पनयः कैलिफोर्नियातः बहिः प्रेषिताः भवितुम् अर्हन्ति ।

ओपनएआइ इत्यनेन वीनर् इत्यस्य कार्यालयं प्रति लिखिते पत्रे अपि एतादृशी एव चिन्ता प्रकटिता ।

OpenAI मुख्यरणनीतिपदाधिकारी Jason Kwon पत्रे लिखितवान् यत् कृत्रिमबुद्धिक्रान्तिः अधुना एव आरब्धा, कृत्रिमबुद्धेः वैश्विकनेतृत्वेन कैलिफोर्निया-देशस्य अद्वितीयस्थानं राज्यस्य आर्थिकजीवनशक्तिं चालयति |. एसबी १०४७ तस्याः वृद्धेः कृते धमकीम् अयच्छत्, नवीनतायाः गतिं मन्दं करिष्यति, कैलिफोर्निया-देशस्य विश्वस्तरीयाः अभियंताः उद्यमिनः च अन्यत्र अधिकाधिकावकाशानां कृते राज्यं त्यक्त्वा गन्तुं प्रेरयिष्यति

कम्पनीयाः स्थावरजङ्गमयोजनाभिः परिचितस्य व्यक्तिस्य मतेओपनएआइ इत्यनेन कैलिफोर्निया-देशे अनिश्चित-नियामक-वातावरणस्य विषये चिन्तायाः कारणात् स्वस्य सैन्फ्रांसिस्को-कार्यालयस्य विस्तारस्य विषये चर्चाः विरामिताः इति व्यक्तिः अवदत्, आन्तरिक-वार्तालापानां विषये चर्चां कर्तुं नाम न प्रकाशयितुं अनुरोधं कृतवान्

वीनर् इत्यनेन एकस्मिन् वक्तव्ये प्रस्तावितस्य विधानस्य रक्षणं कृत्वा उक्तं यत् ओपनएआइ इत्यस्य पत्रे विधेयकस्य कस्यापि प्रावधानस्य आलोचना न कृता।

सः अपि अवदत् यत् ए.आइ.प्रतिभा राज्यं त्यजति इति तर्कः विवादास्पदः अस्ति यतोहि कैलिफोर्नियायां व्यापारं कुर्वती कस्यापि कम्पनीयाः कृते एषः कानूनः प्रवर्तते, यद्यपि तस्याः कार्यालयानि कुत्र सन्ति।

वीनरस्य कार्यालयस्य प्रतिनिधिना उल्लेखितम् यत् द्वौ प्रमुखौ राष्ट्रियसुरक्षाविशेषज्ञौ सार्वजनिकरूपेण विधेयकस्य समर्थनं कृतवन्तौ।

"एसबी १०४७ अतीव उचितं विधेयकं यत् बृहत् कृत्रिमबुद्धिप्रयोगशालाभिः यत् प्रतिज्ञातं तत् कर्तुं आवश्यकं भवति, यत् तेषां बृहत् मॉडलानां विनाशकारीसुरक्षाजोखिमानां परीक्षणं भवति" इति वीनर् अवदत् "एसबी १०४७ कृत्रिमबुद्धेः पूर्वानुमानीयजोखिमानां विषये वयं यत् जानीमः तस्य विरुद्धं सुमापनं कृतम् अस्ति तथा च अधिनियमनस्य योग्यः अस्ति।"

समीक्षकाः तर्कयन्ति स्म यत् एतत् विधेयकं, यस्मिन् कम्पनीभिः स्वस्य मॉडल् विषये विस्तृतां सूचनां राज्याय प्रस्तूयताम्, तत् नवीनतां बाधयिष्यति, लघु मुक्तस्रोतविकासकाः मुकदमानां भयात् स्टार्टअप-निर्माणं न करिष्यन्ति च

गतसप्ताहे, किञ्चित् प्रतिरोधं सम्बोधयितुं प्रयत्नरूपेण, वीनर् इत्यनेन प्रस्तावितं विधानं संशोधितं यत् अनुपालनहीनानां टेक्-कम्पनीनां कृते आपराधिकदायित्वं समाप्तं कर्तुं, लघु-मुक्त-स्रोत-माडल-विकासकानाम् कृते संरक्षणं योजयितुं, नवप्रस्तावितस्य फ्रन्टियर-माडल-एककस्य समाप्त्यर्थं च

पूर्वं विकासकाः यदि ज्ञात्वा स्वसुरक्षायोजनानां विषये सर्वकाराय मिथ्यासूचनाः प्रस्तूयन्ते तर्हि मिथ्यासाक्ष्यस्य दण्डः भवितुम् अर्हति स्म । प्रतिद्वन्द्वीभ्यः अपेक्षया अधिकं सुरक्षाकेन्द्रितत्वेन प्रसिद्धः ओपनएआइ प्रतिद्वन्द्वी एन्थ्रोपिक् पूर्वं विधेयकस्य केषाञ्चन संशोधनानाम् समर्थनं करिष्यति इति उक्तवान् । परन्तु संशोधनस्य प्रवर्तनस्य अनन्तरम् अपि अस्य विधेयकस्य विरोधः निरन्तरं भवति स्म, यत्र पूर्वसदनसभापतिः नैन्सी पेलोसी अपि आसीत्, यया विधेयकं दुर्सूचितं इति वक्तव्यं प्रकाशितम्।

काङ्ग्रेसस्य डेमोक्रेटिकसदस्यानां समूहः अपि अस्य विधेयकस्य विरुद्धं वदति स्म ।

ओपनएआइ इत्यादिभिः टेक् उद्योगकम्पनीभिः लॉबिस्ट्-जनाः नियुक्ताः ये विधेयकस्य विषये कार्यं कुर्वन्ति इति राज्यस्य दस्तावेजाः वदन्ति ।

ओपनएआइ इत्यनेन पत्रे उक्तं यत् सः विनेर् इत्यस्य कार्यालयेन सह कतिपयान् मासान् यावत् विधेयकस्य विषये सम्पर्कं कृतवान् परन्तु अन्ततः तस्य समर्थनं न कृतवान्।

“अस्माभिः अमेरिकायाः ​​एआइ-लाभानां रक्षणं संघीयनीतीनां समुच्चयद्वारा करणीयम्, न तु राज्यनीतीनां माध्यमेन, यत् एआइ-प्रयोगशालाभ्यः विकासकेभ्यः च स्पष्टतां निश्चयं च प्रदाति, तथा च जनसुरक्षायाः रक्षणं करोति” इति पत्रे लिखितम् अस्ति

ओपनएआइ इत्यस्य मतं यत् व्हाइट हाउस् विज्ञानप्रौद्योगिकीनीतिकार्यालयः, वाणिज्यविभागः, राष्ट्रियसुरक्षापरिषदः च इत्यादयः संघीयसंस्थाः कैलिफोर्नियाराज्यस्य एजेन्सीनां अपेक्षया महत्त्वपूर्णानां एआइ-जोखिमानां प्रबन्धनार्थं अधिकतया उपयुक्ताः सन्ति

कम्पनी उक्तवती यत् सा अनेकानाम् प्रस्तावितानां संघीयविधानानाम् समर्थनं करोति, यथा आर्टिफिशियल इन्टेलिजेन्स इनोवेशन एक्ट् इत्यस्य भविष्यम्, यत् एआइ सुरक्षा कृते नूतनस्य अमेरिकीसंस्थायाः कृते काङ्ग्रेसस्य समर्थनं प्रदाति।

"यथा मया बहुवारं उक्तं, आदर्शरूपेण काङ्ग्रेसः एतत् विषयं गृह्णीयात् इति अहं सहमतः" इति वीनर् विज्ञप्तौ अवदत् । “किन्तु, काङ्ग्रेसेन एवम् न कृतम्, तथा च वयं शङ्कयामः यत् काङ्ग्रेसः काङ्ग्रेसस्य विषये OpenAI इत्यस्य तर्कस्य अनुसारं कैलिफोर्निया कदापि स्वस्य दत्तांशगोपनीयतानियमं न पारयिष्यति, तथा च काङ्ग्रेसस्य कार्यवाहीभावं दृष्ट्वा कैलिफोर्निया-देशस्य जनाः स्वदत्तांशस्य रक्षणार्थं किमपि न प्राप्नुयुः।

अस्मिन् मासे कदाचित् कैलिफोर्निया-विधानपरिषदे एसबी १०४७ मतपत्रे भविष्यति ।

यदि पारितं भवति तर्हि अन्ततः कैलिफोर्निया-राज्यस्य गवर्नर् गेविन् न्यूसमस्य मेजं प्रति गमिष्यति स्म ।यद्यपि न्यूसमः न उक्तवान् यत् सः विधेयकं वीटो करिष्यति वा इति, तथापि सः कैलिफोर्निया-देशे एआइ-नवीनीकरणस्य प्रचारस्य आवश्यकतायाः विषये उक्तवान्, तथैव जोखिमान् न्यूनीकरोति च।