समाचारं

OpenAI GPT-4 AI मॉडलस्य क्षमतायाः अन्वेषणम्: मूलभूतप्रोटीनसंरचनानां उच्च-सटीकता-प्रतिरूपणम्

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House News इत्यनेन अगस्तमासस्य २२ दिनाङ्के प्रौद्योगिकीमाध्यमेन The Decoder इत्यनेन कालमेव (21 अगस्तदिनाङ्के) एकं ब्लॉग्-पोस्ट् प्रकाशितम्, यत्र रट्जर्स् विश्वविद्यालये कृते अध्ययने ज्ञातं यत् OpenAI इत्यस्य GPT-4 भाषाप्रतिरूपं उच्चसटीकतायाः प्रोटीनसंरचनायाः च सह सरल-अमीनो-अम्लानां अनुकरणं कर्तुं शक्नोति इति।

"वैज्ञानिकप्रतिवेदनेषु" प्रासंगिकाः शोधपरिणामाः प्रकाशिताः ।वैज्ञानिकसंशोधनदलेन मूलभूतसंरचनात्मकजीवविज्ञानकार्येषु तस्य कार्यप्रदर्शनस्य अन्वेषणार्थं GPT-4 AI भाषाप्रतिरूपस्य उपयोगः कृतःएआइ मॉडल् आणविकसंरचनानां सम्यक् पूर्वानुमानं कर्तुं शक्नोति इति ज्ञातम् ।

वैज्ञानिकाः जीपीटी-४ इत्यनेन २० मानक-अमीनो-अम्लानां त्रि-आयामी-संरचनात्मक-प्रतिरूपं निर्मातुं पृष्टवन्तः, तथा च प्रतिक्रिया-परिणामेषु परमाणु-रचना, बन्धन-दीर्घता, कोणाः च सटीकरूपेण पूर्वानुमानं कृतवन्तः तथापि जीपीटी-४-इत्यस्य वलय-संरचनानां, स्टीरियो-रासायनिक-विन्यासानां च अनुकरणं कुर्वन् समस्याः आसन्

अन्यस्मिन् प्रयोगे GPT-4 इत्यनेन एकस्य सामान्यस्य प्रोटीनसंरचनात्मकतत्त्वस्य, α-हेलिक्सस्य, संरचनायाः अनुकरणं कर्तुं कथितं यत् गणितीयगणनायाः कृते The Wolfram plug-in इत्यस्य एकीकरणस्य आवश्यकता आसीत् संरचना।

तदतिरिक्तं जीपीटी-४ इत्यनेन वायरलविरोधी औषधं निर्माट्रेलविर् इत्यस्य सार्स-कोव्-२ इत्यस्य मुख्यप्रोटीजस्य च बन्धनस्य विश्लेषणमपि क्रियते ।आदर्शेन बन्धने सम्बद्धानां अमीनो अम्लानां सम्यक् पहिचानः कृतः, परस्परक्रियाशीलपरमाणुनां मध्ये दूरं च समीचीनतया निर्दिष्टम् ।

एताः क्षमता: उत्कृष्टाः सन्ति यतोहि जीपीटी-४ संरचनात्मकजीवविज्ञानकार्यस्य कृते विशेषतया विकसिता नासीत् । शोधकर्तारः अवलोकितवन्तः यत् जीपीटी-४ इत्यस्य प्रतिरूपणस्य पद्धतिः अस्पष्टा अस्ति । प्रशिक्षणदत्तांशसमूहात् विद्यमानपरमाणुनिर्देशाङ्कानां उपयोगं कर्तुं शक्नोति, अथवा संरचनायाः पुनः गणनां आद्यतः कर्तुं शक्नोति -- निश्चितनिष्कर्षान् प्राप्तुं अधिकं विस्तृतं संशोधनं आवश्यकं भविष्यति

शोधकर्तारः वदन्ति यत् आल्फाफोल्ड् ३ इत्यादीनि विशेषाणि कृत्रिमबुद्धिसाधनाः अधिकजटिलसंरचनानां पूर्वानुमानं कर्तुं शक्नुवन्ति,जीपीटी-४ इत्यनेन मूलभूतसंरचनात्मकजीवविज्ञानकार्यं सम्पन्नं भविष्यति इति अपेक्षा अस्ति । इयं प्रतिरूपणक्षमता सम्प्रति प्रारम्भिकः अस्ति, तस्याः व्यावहारिकप्रयोगाः सीमिताः सन्ति ।

अद्यापि दलस्य कथनमस्ति यत् एतत् अध्ययनं संरचनात्मकजीवविज्ञाने एतस्याः तकनीकस्य प्रयोगाय पूर्वानुमानं स्थापयति। शोधकर्तारः जननात्मककृत्रिमबुद्धेः क्षमतानां सीमानां च विषये अधिकं शोधं कर्तुं, संरचनात्मकजीवविज्ञानस्य क्षेत्रात् परं अन्येषु सम्भाव्यजीवनविज्ञानक्षेत्रेषु एआइ-अनुप्रयोगानाम् अग्रे अन्वेषणं च अनुशंसन्ति