समाचारं

१६ सप्ताहेभ्यः अनन्तरं एन्थ्रोपिक् इत्यस्य क्लाउड् एआइ मोबाईल् एप् इत्यस्य राजस्वं १० लक्षं डॉलरं अतिक्रान्तम्

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन अगस्तमासस्य २२ दिनाङ्के ज्ञापितं यत् एप्लिकेशन इन्टेलिजेन्स कम्पनी Appfigures इत्यनेन प्रकाशितस्य नवीनतमस्य प्रतिवेदनस्य अनुसारं Anthropic इत्यस्य Claude mobile application इत्यनेन नूतनाः उपलब्धयः अनलॉक् कृताः, तथा च Google Play Store तथा Apple App Store इत्यत्र कुल एप्लिकेशनस्य राजस्वं १० लक्षं अमेरिकी डॉलरं अतिक्रान्तम् (IT House Note : सम्प्रति प्रायः ७.१३२ मिलियन आरएमबी)।

परन्तु क्लाउड् इत्यस्य क्रमाङ्कनं अद्यापि तस्य मुख्यप्रतियोगिनां ChatGPT इत्यस्मात् दूरं पृष्ठतः अस्ति, यत् अमेरिकी-आइओएस-मञ्चे कुल-डाउनलोड्-मध्ये प्रथमस्थाने, राजस्वस्य च २६ तमे स्थाने अस्ति उत्पादकतावर्गे क्लाउड् केवलं ९५ तमे स्थानं डाउनलोड् कृत्वा राजस्वस्य दृष्ट्या ६८ तमे स्थानं प्राप्तवान् ।

क्लाउड् इत्यस्य बाह्यप्रतिक्रिया अस्य विमोचनानन्तरं प्रथमसप्ताहे तुल्यकालिकरूपेण मध्यमा आसीत्, विश्वे केवलं १५७,००० अवतरणं कृतम् ।

तस्य विपरीतम्, केवलं अमेरिकादेशे iOS इत्यत्र ChatGPT इत्यस्य प्रारम्भस्य प्रथमपञ्चदिनेषु एव एतत् मोबाईल-एप् ४८०,००० वारं संस्थापितम् अभवत्, केवलं ३ सप्ताहेषु १० लक्षं डॉलरं प्राप्तवान्

परन्तु क्लाउड् अद्यापि माइक्रोसॉफ्ट-कम्पन्योः Copilot and Perplexity इत्येतयोः अपेक्षया अग्रे अस्ति, यत् क्रमशः १९, २२ सप्ताहान् यावत् १० लक्षं डॉलरं प्राप्तुं यावत् समयः अभवत् ।