समाचारं

अद्य रात्रौ परिष्कृततैलस्य मूल्यसमायोजनं स्थगितम् अस्ति, अग्रिमपरिक्रमे प्रवृत्तिषु कथं परिवर्तनं भविष्यति?

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रियविकाससुधारआयोगस्य आधिकारिकजालस्थले अनुसारं २२ अगस्तदिनाङ्के वर्तमानघरेलुपरिष्कृततैलमूल्यतन्त्रानुसारं २२ अगस्तदिनाङ्के प्रथमदशकार्यदिनानां औसतमूल्येन प्रथमदशकार्यदिनानां औसतमूल्येन च ८ अगस्त दिनाङ्के मूल्यसमायोजनराशिः प्रतिटनं ५० आरएमबी इत्यस्मात् न्यूना अस्ति । नियमानुसारं अस्मिन् समये पेट्रोलस्य डीजलस्य च मूल्येषु समायोजनं न भविष्यति, असमायोजितराशिः अग्रिमे मूल्यसमायोजने सञ्चितः वा प्रतिपूर्तिः वा भविष्यति

एतत् मूल्यसमायोजनम् अस्मिन् वर्षे चतुर्थं अटन् अस्ति। वर्तमान समये, घरेलुपरिष्कृततैलपदार्थानाम् मूल्यं षोडशपरिक्रमणानां समायोजनानां माध्यमेन गतं, यत् "सप्तवृद्धिः, पञ्च न्यूनता, चत्वारि अटन् च" इति प्रतिमानं दर्शयति, यत्र समग्ररूपेण पतनात् अधिकं वृद्धिः अभवत् लाभहानिः परस्परं प्रतिपूर्तिं कृत्वा गतवर्षस्य अन्ते क्रमशः पेट्रोलस्य डीजलस्य च मूल्येषु क्रमशः २५० युआन्/टन, २४५ युआन्/टन च वृद्धिः अभवत्

ज्ञातव्यं यत् मूल्यसमायोजनस्य अस्य दौरस्य पूर्वं परिष्कृततैलस्य उत्पादानाम् खुदरामूल्ये पूर्वमेव द्वौ दौरौ न्यूनता अभवत् क्रमशः २९० युआन् प्रतिटन देशस्य अधिकांशक्षेत्रेषु ९२ क्रमाङ्कस्य पेट्रोलस्य खुदरामूल्यं मूल्यसीमा तदनुसारं ७.७ युआन्-७.८ युआन्/लीटरपर्यन्तं न्यूनीभूता, डीजल-इन्धनस्य मूल्यं च ७.३ युआन्-७.५ युआन्/लीटरपर्यन्तं न्यूनीकृतम् . एतत् मूल्यसमायोजनं स्थगितम् अस्ति, यस्य अर्थः अस्ति यत् देशस्य अधिकांशक्षेत्रेषु परिष्कृततैलस्य खुदरामूल्यं अद्यापि ७ युआन् युगे भविष्यति।

अस्मिन् मूल्यसमायोजनचक्रे अन्तर्राष्ट्रीयतैलमूल्यानां प्रथमं वृद्धिः अभवत्, ततः पतनं जातम् । ब्रिटिश-ब्रेण्ट्-कच्चे तेलस्य वायदा-मूल्यं उदाहरणरूपेण गृह्यताम्, अगस्त-मासस्य ९ दिनाङ्कात् आरभ्य, ब्रेण्ट्-कच्चा-तेलस्य वायदा-मूल्यं क्रमशः द्वौ दिवसौ वर्धितम्, मूल्यसमायोजनचक्रस्य अस्मिन् दौरे अगस्त-मासस्य १२ दिनाङ्के ८२.४ अमेरिकी-डॉलर्/बैरल्-इत्यत्र सर्वोच्चस्थानं प्राप्तवान् । तथा ततः अगस्तमासस्य २१ दिनाङ्के मूल्यसमायोजनचक्रे दैनिकरूपेण ७५.६५ अमेरिकीडॉलर्/बैरलस्य न्यूनतमबिन्दुपर्यन्तं पतितः, सर्वोच्चबिन्दुतः च प्रायः ८.२% पतितः

वार्तायां जिन् लियान्चुआङ्ग् विश्लेषकस्य वाङ्ग यांतिङ्गस्य मते प्रारम्भिकपदे इराणस्य आक्रमणेन मध्यपूर्वे तनावः अधिकं प्रवर्धयितुं शक्यते तदतिरिक्तं फेडरल् रिजर्वस्य व्याजदरे कटौतीयाः कारणेन ईंधनस्य माङ्गल्यं वर्धते इति अपेक्षा अस्ति, अमेरिकी आर्थिकदत्तांशः च अस्ति सुधारं कुर्वन्, ये सर्वे अन्तर्राष्ट्रीयतैलमूल्यानां पुनरुत्थानस्य समर्थनं कुर्वन्ति। पश्चात् अमेरिकीविदेशसचिवः ब्लिङ्केन् इजरायलप्रधानमन्त्री नेतन्याहू इत्यनेन सह मिलित्वा इजरायलप्रधानमन्त्री नेतन्याहू इत्यनेन अमेरिकी "सेतुनिर्माणप्रस्तावः" स्वीकृतः इति उक्तवान्, यस्य उद्देश्यं पक्षद्वयस्य मतभेदं संकुचितं कर्तुं अस्ति हमासः अवदत् यत् एतेन प्रस्तावः पूर्वसम्झौतां उल्लिखितवान् परन्तु प्रस्तावं स्पष्टतया न अङ्गीकृतवान्। भूराजनीतिकजोखिमाः न्यूनाः अभवन् । तदतिरिक्तं चीनस्य कच्चे तेलस्य प्रसंस्करणस्य मात्रा जुलैमासे वर्षे वर्षे न्यूनीभूता, येन निवेशकाः चीनस्य ऊर्जामाङ्गस्य सम्भावनायाः विषये चिन्तां कुर्वन्ति, अमेरिकीसर्वकारेण च रोजगारस्य आँकडानि न्यूनीकृतानि, येन माङ्गदृष्टिकोणस्य विषये विपण्यं अधिकाधिकं निराशावादी अभवत् बहुविध नकारात्मकप्रभावानाम् कारणात् अन्तर्राष्ट्रीयकच्चे तेलस्य मूल्यं उच्चस्तरात् पुनः पतितम् ।

मूल्यसमायोजनस्य अग्रिमः दौरः ५ सितम्बर् दिनाङ्के २४:०० वादने उद्घाट्यते। एजेन्सी भविष्यवाणीं करोति यत् वर्तमानस्य अन्तर्राष्ट्रीयकच्चे तेलस्य मूल्यस्तरस्य आधारेण परिष्कृततैलस्य मूल्यसमायोजनस्य अग्रिमः दौरः अधःप्रवृत्त्या आरभ्यते, अधोगतिसमायोजनं च बृहत्तरं भविष्यति। जिन लिआन्चुआङ्गः भविष्यवाणीं करोति यत् मूल्यनिर्धारणचक्रस्य नूतनपरिधिं प्रविष्टस्य अनन्तरं परिवर्तनस्य दरः मूल्यसमायोजनस्य अनन्तरं प्रथमे कार्यदिने परिवर्तनस्य दरः -4.2% भवितुम् अर्हति, तदनुरूपं अधः समायोजनं च परितः भविष्यति १८० युआन/टन।

मार्केट्-दृष्टिकोणं पश्यन् लॉन्गझोङ्ग इन्फॉर्मेशन इत्यनेन उक्तं यत् आर्थिक-माङ्ग-संभावनानां विषये हाले एव विपण्य-चिन्ताः अद्यापि उष्णतां प्राप्नुवन्ति, तथा च अमेरिकी-रोजगारस्य दुर्बल-आँकडानां कारणेन आर्थिक-मन्दी-जोखिमः पुनः सजीवः अभवत्, तथा च, तेषां सह मिलित्वा the decline accumulated from the previous decline in oil prices, it is expected that परिष्कृततैलमूल्यसमायोजनस्य अग्रिमपरिक्रमे न्यूनीभवति इति उच्चसंभावना अस्ति।