समाचारं

बैंक् आफ् चाइना इत्यस्य अध्यक्षः लियू जिन् "अन्यव्यवस्थानां" कारणात् संचालकमण्डले न उपस्थितः ।

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः जिनतोंगशे

५७ वर्षीयः लियू जिन् नामकः चीनस्य बैंकस्य गवर्नर्रूपेण वर्षत्रयाधिकं कार्यं कृतवान् सः चीनस्य बैंकस्य निदेशकमण्डलस्य बैठकां न त्यक्तवान्।

१९ अगस्तदिनाङ्के सायं चीनस्य बैंकेन घोषणा कृता यत् कम्पनी २०२४ तमस्य वर्षस्य सप्तमं बोर्डसभां तस्मिन् एव दिने स्थले मतदानद्वारा बीजिंगनगरे कृतवती।समागमस्य सूचना लिखितरूपेण ईमेलद्वारा च बैंकाय प्रदत्ता on August 12, 2024. बैंकस्य सर्वे निदेशकाः पर्यवेक्षकाः च।

घोषणानुसारम् अस्याः सभायाः अध्यक्षता अध्यक्षः गे हैजियाओ कृतवान्, सभायां १४ निदेशकाः उपस्थिताः भवेयुः, १३ निदेशकाः च व्यक्तिगतरूपेण उपस्थिताः आसन्। उपाध्यक्षः कार्यकारीनिदेशकः च लियू जिन् अन्यव्यवस्थायाः कारणात् सभायां न उपस्थितः।

जिन्टोङ्ग् न्यूज एजेन्सी इत्यनेन उल्लेखितम् यत् लियू जिन् इत्यनेन अन्येभ्यः निदेशकेभ्यः अस्मिन् बोर्ड-समागमे स्वस्य पक्षतः उपस्थितिः मतदानं च कर्तुं न न्यस्तम् ।

पूर्वबैङ्क आफ् चाइना निदेशकमण्डलस्य घोषणानानुसारं यदि कश्चन निदेशकः व्यक्तिगतरूपेण उपस्थितः न भवति तर्हि सामान्यतया कारणं घोषणायाम् उक्तं भवति, यथा "अन्य महत्त्वपूर्णानां आधिकारिककर्तव्यानां कारणात्" तथा च, अन्येषां निदेशकानां सामान्यतया अन्येषां न्यासः आवश्यकः भवति निदेशकाः उपस्थिताः भूत्वा स्वपक्षतः मतदानं कर्तुं शक्नुवन्ति।

१९ अगस्त दिनाङ्के बैंक आफ् चाइना इत्यस्य निदेशकमण्डलस्य बैठक्यां उपाध्यक्षस्य कार्यकारीनिदेशकस्य च लियू जिन् इत्यस्य अनुपस्थितेः कारणात् १४ निदेशकैः यत् मतदानं कर्तव्यम् आसीत् तस्य कुलसंख्या केवलं १३ एव आसीत्

पूर्वं चाइना-बैङ्क्-संस्थायाः अपि एतादृशी एव स्थितिः अभवत् ।

२०२३ तमस्य वर्षस्य मार्चमासस्य ९ दिनाङ्के आयोजिते बैंक् आफ् चाइना-सङ्घस्य निदेशकमण्डलस्य सत्रे तत्कालीनः अध्यक्षः लियू लिआङ्गे, निदेशकः वाङ्ग वेइ च सभायां उपस्थितौ न आस्ताम् अतः १५ निदेशकाः आसन् केवलं यदि कुलमतसङ्ख्या १३ भवति तर्हि एतत् अपि प्रासंगिकविनियमानाम् अनुपालनं करोति।

तदानीन्तनः स्थितिः आसीत् यत् तत्कालीनः अध्यक्षः लियू लिआङ्गे इत्ययं दलसचिवपदं निष्कासितः आसीत्, तस्य आधिकारिकरूपेण ३१ मार्च दिनाङ्के निष्कासितः इति घोषितः आसीत् तथा च तत्कालीनः निर्देशकः वाङ्ग वेइ अपि २१ मार्च दिनाङ्के आयुःकारणात् राजीनामा दत्तवान्

यद्यपि १९ अगस्तदिनाङ्के बोर्डसभायां लियू जिन् अनुपस्थितः आसीत् तथापि बोर्डसभायाः घोषणायाम् चीनदेशस्य बैंकेन उक्तं यत् एषा सभा "चीनगणराज्यस्य कम्पनीकानूनम्" अन्येषां प्रासंगिककायदानानां, प्रशासनिककानूनानां अनुपालनेन आयोजिता regulations, departmental rules, normative documents and The provisions of the Articles of Association of Bank of China Co., Ltd.

संचालकमण्डले अनुपस्थितिः असामान्यं न भवति, न च अध्यक्षस्य लियू जिनस्य संचालकमण्डले अनुपस्थितिः। बैंक् आफ् चाइना इत्यस्य २०२३ तमस्य वर्षस्य वित्तीयप्रतिवेदने ज्ञायते यत् तस्मिन् वर्षे कुलम् १३ बोर्डसभाः अभवन्, तथा च लियू जिन् ११ वारं व्यक्तिगतरूपेण उपस्थितः अभवत्, २ वारं च अनुपस्थितः आसीत्

लियू जिन् आधिकारिकतया २०२१ तमस्य वर्षस्य फरवरी-मासस्य २५ दिनाङ्के चीन-बैङ्कस्य पदं स्वीकृतवान्, दलसमितेः उपसचिवरूपेण, उपाध्यक्षत्वेन अध्यक्षत्वेन च कार्यं कर्तुं प्रस्तावितः अस्ति

मार्चमासस्य १६ दिनाङ्के चीनस्य बैंकस्य निदेशकमण्डलेन लियू जिन् इत्यस्य बैंकस्य अध्यक्षत्वेन नियुक्तेः अनुमोदनं कृतम् । २६ एप्रिल दिनाङ्के तस्य योग्यतायाः अनुमोदनं जातम्, लियू जिन् आधिकारिकतया राष्ट्रपतिपदं स्वीकृतवान् ।

तस्य जीवनवृत्तानुसारं लियू जिनस्य जन्म १९६७ तमे वर्षे अभवत् ।सः शाण्डोङ्गविश्वविद्यालयात् आङ्ग्लभाषायां साहित्ये च प्रमुखं स्नातकपदवीं प्राप्तवान्, साहित्ये स्नातकोत्तरपदवीं प्राप्तवान्, वरिष्ठ अर्थशास्त्रज्ञस्य उपाधिं च प्राप्तवान्

लियू जिन् चीनस्य औद्योगिकव्यापारिकबैङ्के आरब्धवान्, तथा च क्रमशः ICBC इत्यस्य लण्डनप्रतिनिधिकार्यालयस्य प्रतिनिधिरूपेण, अन्तर्राष्ट्रीयव्यापारविभागस्य महाप्रबन्धकः, पार्टीसमितेः सदस्यः तथा शाण्डोङ्गशाखायाः उपाध्यक्षः, उपाध्यक्षः, कार्यकारीनिदेशकः च आईसीबीसी यूरोपस्य महाप्रबन्धकः तथा आईसीबीसीस्य फ्रैंकफर्टशाखायाः महाप्रबन्धकः , चीनस्य औद्योगिकव्यापारिकबैङ्कस्य मुख्यकार्यालयस्य निवेशबैङ्कविभागस्य महाप्रबन्धकः, पार्टीसमितेः सचिवः तथा च जियांगसूशाखायाः अध्यक्षः, सदस्यः दलसमितिः चीनविकासबैङ्कस्य उपाध्यक्षः च ।

नवम्बर २०१९ तमे वर्षे लियू जिन् चीनविकासबैङ्कस्य उपाध्यक्षात् चीनएवरब्राइटबैङ्कस्य पार्टीसमितेः उपसचिवरूपेण स्थानान्तरितः अभवत् सः जनवरी २०२० तः अध्यक्षरूपेण, मार्चमासात् कार्यकारीनिदेशकरूपेण च कार्यं कृतवान् तस्मिन् एव काले सः एवरब्राइट्-समूहस्य दलसमित्याः सदस्यः, कार्यकारीनिदेशकः च इति कार्यं करोति । बैंक् आफ् चाइना इत्यत्र स्थानान्तरणात् पूर्वं सः केवलं एकवर्षात् अधिकं यावत् एवरब्राइट्-व्यवस्थायां आसीत् ।

एकदा लियू जिन् इत्यस्य दलस्य अधीनं बैंक् आफ् चाइना इत्यस्य अध्यक्षरूपेण कार्यं कृतवान् लियू लिआङ्गे २०२३ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्के आधिकारिकतया निष्कासितः इति घोषितः ।

अस्मिन् वर्षे एप्रिलमासस्य २४ दिनाङ्के लियू लिआङ्गे इत्यस्य घूसस्य अवैधऋणप्रदानस्य च प्रकरणस्य प्रथमस्तरीयविचारः शाण्डोङ्गप्रान्ते जिनान्-नगरे अभवत् । लियू लिआङ्गे इत्यस्य उपरि आरोपः आसीत् यत् सः १२१ मिलियन युआन् इत्यस्मात् अधिकं घूसं स्वीकृतवान् तथा च अवैधरूपेण कुलम् ३.३२ अरब युआन् अधिकं ऋणं दत्तवान्, यस्य परिणामेण १९ कोटि युआन् अधिकं मुख्यहानिः अभवत्

अस्मिन् वर्षे एप्रिलमासे चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः नवमनिरीक्षणदलेन चीनबैङ्कस्य दलसमितेः कार्यस्य निरीक्षणार्थं परिचालनसभा आयोजिता। केन्द्रीयनिरीक्षणदलः चीनबैङ्के प्रायः मासत्रयं यावत् कार्यं करिष्यति। निरीक्षणकार्यस्य नियमानाम् अनुसारं केन्द्रीयनिरीक्षणदलः मुख्यतया बैंक आफ् चाइना कम्पनी लिमिटेडस्य पार्टीसमितेः नेतृत्वदलस्य तथा तस्य सदस्यानां, निम्नस्तरीयपक्षस्य मुख्यनेतृणां च समस्यां प्रतिबिम्बयन्तः पत्राणि, आह्वानं, भ्रमणं च स्वीकुर्वति संगठनानि तथा प्रमुखपदेषु कर्मचारिणः अनुशासनस्य, अखण्डता अनुशासनस्य, जनअनुशासनस्य, कार्यानुशासनस्य, जीवनानुशासनस्य च उल्लङ्घनस्य, संगठनात्मकप्रतिवेदनानां च विषये ध्यानं दत्तम् अस्ति।