समाचारं

चंगन बैंकः संकटे : १४७ मिलियनं भागानां नीलामम् स्थगितम्, सप्तमः बृहत्तमः भागधारकः दिवालिया भूत्वा पुनर्गठनं कृतवान्丨बैङ्क फाइनेन्शियल आईज

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Ifeng.com वित्त "बैंक वित्तीय आँखें" पाठ丨Xiaoxiao

२० अगस्तदिनाङ्के सायं चङ्गन्-बैङ्कस्य आधिकारिकजालस्थलेन "१.२५२ अरब-युआन्-निक्षेपहानिः" इति घटनायाः प्रतिक्रियारूपेण एकं वक्तव्यं प्रकाशितम् यत् "सम्बद्धानि प्रतिवेदनानि गम्भीररूपेण अशुद्धानि सन्ति । "लेखस्य" दस्तावेजाः, मुद्राः, राशिः च Balance Detailed Statement" इति प्रतिवेदने प्रयुक्ताः सर्वे जालपुटाः परिवर्तिताः च आसन्, प्रकरणं च निवेदितम् अस्ति। अन्वेषणार्थं च स्वीकृतम्।”

पूर्वं मीडिया-रिपोर्ट्-पत्रेषु उक्तं यत् सनशाइन-प्राइवेट्-इक्विटी-फण्ड्-यूस् इन्वेस्टमेण्ट्-इत्येतत् संकटग्रस्तम् अस्ति, तथा च चङ्गन्-बैङ्के निक्षिप्तं प्रायः सर्वं १.२५२ अरब-युआन्-रूप्यकं दूरं स्थानान्तरितम् अभवत्, अस्मिन् वर्षे जुलै-मासपर्यन्तं बैंक-निक्षेप-खातेः शेषं केवलं ८६,००० युआन्-रूप्यकाणि एव आसीत्

किं एतस्य वचनस्य अर्थः अस्ति यत् चंगनबैङ्कः उत्तरदायी नास्ति? किं निधिकम्पनी, संरक्षकः च उत्तरदायी सन्ति ? निवेशकानां हानिः कः वहति ? Ifeng Finance इत्यस्य "Bank Financial Eye" इत्यनेन अस्मिन् विषये वकिलस्य परामर्शः कृतः ।

बीजिंगजिंगशी (टोङ्गझौ) लॉ फर्मस्य वित्तीयनिवेशवित्तपोषणकानूनीकार्यविभागस्य निदेशकः टेङ्ग रुः फीनिक्सवित्तस्य "बैङ्कवित्तीयनेत्राणि" इत्यस्मै अवदत्, "एतत् वक्तव्यं सिद्धं कर्तुं न शक्नोति यत् बैंकः उत्तरदायी नास्ति। बैंकस्य उत्तरदायित्वं वहितुं भवति वा विशिष्टहस्तांतरणस्य उपरि निर्भरं भवति यत् प्रक्रियां सामग्रीं च न्यायालयेन अथवा सार्वजनिकसुरक्षासंस्थायाः निर्धारितं भविष्यति निधिकम्पनी तथा संरक्षकः प्रथमतया दायित्वस्य भारं वहति धनं हर्तुं आन्तरिकबाह्य-साझेदारी-प्रयोगः कृतः ।

फीनिक्स फाइनेन्सस्य "बैङ्क फाइनेन्शियल आईज" इत्यनेन अवलोकितं यत् "निक्षेपस्य १.२५२ अरब युआन् हानिः" संकटस्य समये चाङ्ग'आन् बैंकस्य १४७ मिलियनं भागानां इक्विटी नीलामः स्थगितः अभवत्

सप्तमः बृहत्तमः भागधारकः दिवालिया भूत्वा पुनर्गठनं कृतवान्

अली नीलामी डॉट कॉम इत्यस्य अनुसारं डोङ्गलिंग् समूहस्य स्वामित्वे स्थापितानां चाङ्ग'आन्-बैङ्कस्य १४७ मिलियन-शेयरस्य मूलतः १९, २२ अगस्त-दिनाङ्केषु द्वयोः लॉट्-मध्ये नीलामीकरणं निर्धारितम् आसीत्, यस्य कुलप्रारम्भमूल्यं ३३२ मिलियन-युआन् आसीत्

तदनन्तरं इक्विटी-निलामद्वयं स्थगितम् अभवत् यतोहि इक्विटीधारकः डोङ्गलिंग् समूहः अन्यैः ऋणदातृभिः दिवालियापनार्थं दाखिलः आसीत्, न्यायालयेन च दिवालियापनपुनर्गठनप्रक्रियासु प्रवेशस्य निर्णयः कृतः

अलीबाबा नीलामी संजालस्य स्क्रीनशॉट

इफेङ्ग फाइनेन्स् इत्यस्य "बैङ्क फाइनेन्शियल आईज" इत्यनेन वित्तीयप्रतिवेदनानां समीक्षां कृत्वा ज्ञातं यत् डोङ्गलिंग् समूहः चङ्गन् बैंकस्य सप्तमः बृहत्तमः भागधारकः अस्ति, यस्य २०२३ तमस्य वर्षस्य अन्ते ३६५ मिलियनं भागाः सन्ति, यस्य भागधारकानुपातः ४.८२% अस्ति नीलाम कृताः १४७ मिलियनं भागाः डोङ्गलिंग् समूहस्य स्वामित्वे चङ्ग'आन्-बैङ्कस्य ४०% भागाः आसन् ।

वित्तीय प्रतिवेदन स्क्रीनशॉट

उल्लेखनीयं यत् डोङ्गलिंग् समूहेन नीलामस्य इक्विटी इत्यस्य आरम्भमूल्यं चाङ्ग'आन् बैंकस्य प्रतिशेयरस्य शुद्धसम्पत्त्याः अपेक्षया दूरं न्यूनम् अस्ति।

तेषु मूलतः क्रमशः १९, २२ अगस्तदिनाङ्के चाङ्ग'आन्-बैङ्कस्य ९५.६५७ मिलियनं भागं ५१.०३९२ मिलियनं च शेयर्-निलामं भवितुं निश्चितम् आसीत् क्रमशः युआन्, प्रतिशेयरस्य आरम्भिकमूल्यानां बराबरम् अस्ति मूल्यानि क्रमशः २.३१ युआन्, २.१७ युआन् च सन्ति । २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदने चाङ्ग'आन्-बैङ्कस्य शुद्धसम्पत्त्याः प्रतिशेयरः ३.९५ युआन् आसीत् ।

अस्मिन् विषये ब्रॉडकॉम कन्सल्टिङ्ग् इत्यस्य वित्तीय-उद्योगस्य मुख्यविश्लेषकः वाङ्ग पेङ्गबो इत्यनेन उक्तं यत् लघु-मध्यम-आकारस्य बङ्कानां वर्तमान-इक्विटी-व्यवहारः सामान्यतया निवेशकैः तुल्यकालिकरूपेण प्रतिकूलः भवति, तथा च नीलाम-मूल्यं वास्तविकं मूल्यम् ।

भविष्ये ifeng.com Finance इत्यस्य "Bank Financial Eye" इत्येतत् निरन्तरं ध्यानं दास्यति यत् Chang'an Bank इत्यस्य "निक्षेपेषु 1.252 अरब युआन् इत्यस्य हानिः" इति उत्तरदायित्वं ग्रहीतुं आवश्यकता अस्ति वा इति।