समाचारं

चीनदेशस्य यूरोपीयसङ्घस्य दुग्धजन्यपदार्थानाम् अन्वेषणं "प्रतिकारात्मकं कदमः" अस्ति वा? वाणिज्यमन्त्रालयस्य प्रतिक्रिया

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स्-ग्लोबल नेटवर्क् रिपोर्टर नी हाओ तथा यिन येपिङ्ग्] अगस्तमासस्य २२ दिनाङ्के अपराह्णे वाणिज्यमन्त्रालयेन नियमितरूपेण पत्रकारसम्मेलनं कृतम्। यदा पृष्टं तदा केचन माध्यमाः अवदन् यत् चीनदेशेन अद्यैव यूरोपीयसङ्घतः उत्पन्नस्य आयातितदुग्धजन्यपदार्थानाम् प्रतिकारात्मकं अन्वेषणं आरभ्यत इति। अहं पृच्छितुम् इच्छामि यत्, चीनदेशस्य विद्युत्वाहनानां शुल्कं न्यूनीकर्तुं किन्तु न परित्यक्तुं यूरोपीय-आयोगस्य कृतस्य प्रतिकाररूपेण किम् एतत्?

अस्मिन् विषये वाणिज्यमन्त्रालयस्य प्रवक्ता हे यादोङ्गः अवदत् यत् चीनस्य घरेलु-उद्योगस्य अनुप्रयोगस्य प्रतिक्रियारूपेण एषः प्रकरणः आरब्धः, यत् सदस्यराज्यानां अनुप्रयोगं विना चीनस्य विद्युत्वाहनानां प्रतिकारात्मक-अनुसन्धानस्य यूरोपीय-आयोगेन त्वरित-आरम्भात् अनिवार्यतया भिन्नम् अस्ति तथा उद्योगाः .

सः यादोङ्गः अवदत् यत् चीनस्य प्रासंगिककायदानानां विनियमानाञ्च तथा विश्वव्यापारसंस्थायाः नियमानाम् अनुसारं विपण्यप्रतिस्पर्धायाः सामान्यक्रमं स्वस्य वैधअधिकारं च निर्वाहयितुम् आन्तरिकउद्योगानाम् व्यापारनिवारणानुरोधं दातुं अधिकारः अस्ति। आवेदनपत्रं प्राप्त्वा वाणिज्यमन्त्रालयेन कानूनीप्रक्रियानुसारं अनुदानविषयेषु यूरोपीयपक्षेण सह प्रकरणपूर्वपरामर्शः कृतः, आवेदकेन प्रदत्तानां सामग्रीनां प्रासंगिकसाक्ष्याणां च समीक्षा कृता वाणिज्यमन्त्रालयस्य विश्वासः आसीत् यत् घरेलु-उद्योग-अनुरोधः प्रतिकार-अनुसन्धानं दातुं शर्ताः पूरयति स्म, अतः अन्वेषणं आरभ्यत इति निर्णयः कृतः

सः यादोङ्गः बोधयति स्म यत् "अस्य प्रकरणस्य अन्वेषणं अधुना एव आरब्धम् अस्ति। सर्वेषां हितधारकाणां अधिकारानां पूर्णतया रक्षणार्थं चीनदेशस्य प्रासंगिककायदानां विनियमानाञ्च, विश्वव्यापारसंस्थायाः नियमानाञ्च अनुरूपं वयं मुक्ततया पारदर्शकतया च अन्वेषणं करिष्यामः।