"बैडमिण्टन-क्रीडाङ्गणस्य तलम् उन्नतम् अस्ति तथा च पतनं सुलभम् अस्ति।"
2024-08-22
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् ग्रीष्मकाले हाइको-नगरस्य १०६ विद्यालयाः नियमितरूपेण तरणकुण्डं, बास्केटबॉल-क्रीडाङ्गणं, वॉलीबॉल-क्रीडाङ्गणं, बैडमिण्टन-क्रीडाङ्गणं, ट्रैक-एण्ड्-फील्ड्-क्षेत्राणि अन्ये च क्रीडा-स्थलानि निःशुल्कं उद्घाटयिष्यन्ति अद्यैव हाइको-नगरस्य किओङ्गशान-विदेशीय-चाइनीज-मध्यविद्यालये छात्राः अवदन् यत् विद्यालयस्य व्यायामशालायां अष्टौ बैडमिण्टन-क्रीडाङ्गणाः सन्ति
तलस्य भागाः उदग्राः, स्फुटिताः च भवन्ति ।
छात्राणां प्रतिवेदनानुसारं विद्यालये बैडमिण्टन-क्रीडाङ्गणस्य तलस्य उदग्रता, दारणम् इत्यादीनां समस्याः गतसत्रे एव आसन्, परन्तु विद्यालये सूचनां दत्त्वा समस्यायाः समाधानं न जातम् तदतिरिक्तं व्यायामशालायां केचन विद्युत्प्रशंसकाः क्षतिग्रस्ताः सन्ति ग्रीष्मकाले क्रीडाङ्गणे क्रीडितुं अतीव उष्णं भवति आशासे विद्यालयः समये तान् मरम्मतं कर्तुं वा प्रतिस्थापयितुं वा शक्नोति।
अद्यैव हाइकोनगरे Qiongshan Overseas Chinese Middle School इत्यस्य मुख्यप्रभारी व्यक्तिः "Yecheng Correcting the Wind" इति स्थलं गत्वा अवदत् यत् विद्यालयः छात्रैः प्रतिवेदितानां समस्यानां महत्त्वं ददाति तथा च प्रासंगिकानां निरीक्षणं कर्तुं कर्मचारिणां व्यवस्थां कृतवान् अस्ति यथाशीघ्रं सम्भाव्यसुरक्षासंकटानाम् उन्मूलनार्थं सम्पूर्णे विद्यालये सुविधाः। सम्प्रति विद्यालयः परियोजनानां आरम्भं करिष्यति, विद्यालयस्य आरम्भात् पूर्वं एतासां समस्यानां समाधानार्थं च प्रयतते। (सञ्चारकर्त्ता सु झोङ्ग्वेन्/फोटो)