समाचारं

"वित्तीयबाधायाः कारणात् शंघाई-नगरेण मन्दिरेभ्यः १० अर्बं ऋणं गृहीतम्" इति अफवाः प्रसारयन् सः पुरुषः गृहीतः ।

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२ जुलै दिनाङ्के तथाकथितेन "नेटईज न्यूज" इत्यनेन "वित्तीयबाधायाः कारणात् मन्दिरेभ्यः १० अरबं ऋणं गृहीतम्" इति मुख्यसामग्रीयुक्तं पाठचित्रं प्रकाशितम्, प्रमुखेषु ऑनलाइन-मञ्चेषु तीव्रगत्या प्रसृतं च नेटिजनानाम् व्यापकं ध्यानं आकृष्टं, उष्णं च अभवत् अन्वेषण विषय।

प्रासंगिकविभागाः एतत् सर्वथा निराधारम् इति अवदन् । नगरपालिकादलसमितेः साइबरस्पेस्-कार्यालयेन तत्क्षणमेव शङ्घाई-रेडियो-दूरदर्शनस्थानकस्य “सत्यापनम्”-स्तम्भस्य, शाङ्गगुआन-न्यूजस्य “शङ्घाई-अन्तर्जाल-अफवा-खण्डनम्”-स्तम्भस्य च संवाददातृभिः सह सम्पर्कं कृत्वा स्थितिं सत्यापयितुं साक्षात्कारं च कृतम्, तथा च अफवाः खण्डिताः तस्मिन् एव काले नेटईज न्यूज् इत्यनेन अपि सत्यापनानन्तरं प्रासंगिकसूचनाः न प्रकाशिताः इति उक्तम् । शङ्घाई-जनसुरक्षाब्यूरो-संस्थायाः चङ्गनिङ्ग-शाखा तत्क्षणमेव प्रकरणं दाखिल्य कानूनानुसारं अन्वेषणं प्रारब्धवती, जुलै-मासस्य ३ दिनाङ्के सायंकाले अफवाः कल्पयन् आपराधिक-संदिग्धः सन मौमिन् इत्ययं गृहीतः, अन्येषु प्रान्तेषु नगरेषु च न्यायालयस्य समक्षं नीतः .

अन्वेषणानन्तरं अपराधी संदिग्धः सन मौमिन् मुख्यतया याङ्गत्से-नद्याः डेल्टा-क्षेत्रे विविधव्यापारक्रियाकलापैः संलग्नः आसीत् यदा सः अन्यैः सह संवादं कुर्वन् प्रायः "अन्तर्सूचना" प्राप्तुं शक्नोति यत् सः "सुसूचितस्य" प्रतिबिम्बं निर्मातुम् अर्हति तथा च "सुसंबद्ध"। स्वस्य व्यक्तित्वं अधिकं विश्वसनीयं कर्तुं सन मौमिन् अपि चित्रसम्पादनसॉफ्टवेयरस्य उपयोगं कृत्वा स्वस्य यादृच्छिकसूचनाः सुप्रसिद्धमाध्यमानां मास्टहेड्-सहितं संयोजयित्वा अन्येभ्यः प्रेषयित्वा स्वस्य स्रोतस्य विश्वसनीयतायाः पुष्ट्यर्थं अपि शिक्षितवान्

जुलैमासस्य प्रथमे दिने सन मौमिन् इत्यनेन एतादृशी सामग्री निर्मितवती यत् "वित्तीयबाधायाः कारणात् शाङ्घाई इत्यनेन मन्दिरेभ्यः १० अरबं ऋणं गृहीतम्", अन्तर्जालतः शङ्घाईनगरस्य केषाञ्चन मन्दिराणां नाम अन्वेषणं कृतम्, ततः सॉफ्टवेयरस्य उपयोगेन "NetEase" इति चिह्नं योजयित्वा अफवाः चित्राणि निर्मिताः तथा च WeChat To friends मार्गेण प्रेषितवान्, अन्ततः अफवाः प्रसारिताः नकारात्मकसामाजिकप्रभावः च अभवत् ।

सम्प्रति अपराधी संदिग्धः सन मौमिनः अभियोजकमण्डलेन कलहं चित्वा उपद्रवं जनयितुं शङ्कितः इति कारणेन कानूनानुसारं गृहीतः अस्ति, अस्य प्रकरणस्य अग्रे अन्वेषणं क्रियते।

पुलिसेन उक्तं यत् अन्तर्जालः कानूनात् बहिः स्थानं नास्ति इति यादृच्छिकरूपेण मिथ्यासूचनाः निर्मातुं वा विडियो सम्पादनं, चित्रं पाठं च स्प्लिसिंग् इत्यादीनां माध्यमेन अफवाः अपि निर्मातुं, सार्वजनिकसुरक्षाअङ्गाः कानूनी उत्तरदायित्वं अनुसरणं करिष्यन्ति कानूनम्।यदि परिस्थितिः गम्भीरः अपराधः च भवति तर्हि आपराधिकं अभियोजनं कानूनानुसारं क्रियते।