समाचारं

अमेरिकी-रोजगारस्य आँकडा यथा दृश्यते तथा उत्तमाः न सन्ति वा? गतवर्षे सृष्टानां नूतनानां कार्याणां संख्या १५ वर्षाणां अभिलेखं यावत् संशोधितवती

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Tencent News "प्रथम पंक्ति" जी Zhenyu

अमेरिकी श्रमविभागेन अगस्तमासस्य २१ दिनाङ्के प्रातःकाले अमेरिकीसमये एकं प्रतिवेदनं प्रकाशितम्, यत्र अस्मिन् वर्षे मार्चमासपर्यन्तं विगतवर्षे अमेरिकादेशे नूतनानां कार्याणां संख्या ८१८,००० न्यूनीकृता अस्ति 2009 तः श्रमस्य रोजगारस्य प्रतिवेदनम्।

प्रत्येकं अगस्तमासे अमेरिकीश्रमविभागः विगतवर्षे प्रकाशितानां रोजगारदत्तांशस्य समायोजनं करोति यतोहि मासिकरोजगारप्रतिवेदनं कम्पनीनां सर्वेक्षणदत्तांशस्य आधारेण भवति, समायोजितदत्तांशः च त्रैमासिकदत्तांशस्य उपरि निर्भरं भवति, अतः अस्ति प्रायः मुक्तानाम् आरम्भिकानां आँकडानां एकवर्षेण अनन्तरं समायोजितानां च आँकडानां मध्ये विसंगतिः भवति ।

समायोजितदत्तांशस्य अनुसारं गतवर्षे अमेरिकादेशे नूतनानां कार्याणां औसतसंख्या प्रतिमासं २४२,००० तः १७३,००० यावत् न्यूनीभूता, यस्य अपि अर्थः अस्ति यत् अमेरिकीकार्यविपण्यस्य स्थितिः पूर्वदत्तांशैः यथा दर्शिता तथा उत्तमः नास्ति

विशिष्टोद्योगक्षेत्राणां दृष्ट्या मुख्यतया निजीक्षेत्रात् न्यूनता भवति, यत्र ८१९,००० जनानां न्यूनता अस्ति, सार्वजनिकक्षेत्रे तु १,००० जनानां वृद्धिः अस्ति सर्वेषु निजीक्षेत्रेषु व्यावसायिकव्यापारसेवाक्षेत्रे सर्वाधिकं न्यूनता अभवत्, यत्र ३५८,००० जनाः अभवन्, येन कुलनिजीक्षेत्रस्य न्यूनतायाः प्रायः आधा भागः अभवत् तदतिरिक्तं महत्त्वपूर्णकमीकरणेषु अवकाश-पर्यटन-उद्योगः अपि अन्तर्भवति, यत्र नूतन-रोजगारस्य १५०,००० न्यूनता, विनिर्माण-उद्योगे नूतन-रोजगारस्य ११५,००० न्यूनता च अभवत्

ज्ञातव्यं यत् तस्मिन् दिने अमेरिकीश्रमविभागेन घोषितं दत्तांशसमायोजनम् अद्यापि अन्तिमपरिणामं नास्ति, अन्तिममूल्यं च २०२५ तमस्य वर्षस्य फरवरीमासे घोषितं भविष्यति

यद्यपि एतत् दत्तांशं महत्त्वपूर्णतया परिवर्तितम् अस्ति तथापि मूलतः विपण्यं पूर्वमेव वार्ताम् पचितवान् अस्ति । अमेरिकीश्रमविभागेन आँकडानां प्रकाशनात् पूर्वं निवेशबैङ्कः गोल्डमैन् सैच्स् इत्यनेन एकस्मिन् प्रतिवेदने सूचितं यत् श्रमविभागः गतवर्षस्य नूतनरोजगारदत्तांशं न्यूनीकर्तुं प्रवृत्तः अस्ति, यत्र अधः गमनस्य संशोधनं ६,००,००० तः १० लक्षपर्यन्तं भवति

रोजगारस्य स्थितिः एकः आर्थिकदत्तांशः अस्ति यस्मिन् फेडरल् रिजर्व्, अमेरिकी मौद्रिकनीतिनिर्मातृसंस्था, केन्द्रीक्रियते, यतः रोजगारस्य अधिकतमं करणं फेडरल् रिजर्वस्य द्वयदायित्वेषु अन्यतमम् अस्ति फेडरल् रिजर्वस्य अध्यक्षः पावेल् अस्मिन् सप्ताहान्ते जैक्सनहोल् इत्यत्र केन्द्रीयबैङ्कस्य वार्षिकसभायां भाषणं करिष्यति अर्थशास्त्रज्ञाः मन्यन्ते यत् रोजगारस्य आँकडासु परिवर्तनस्य मौद्रिकनीतिं सुलभं कर्तुं फेडस्य अग्रिमनिर्णये महत्त्वपूर्णः प्रभावः भवितुम् अर्हति। जुलैमासस्य अन्ते फेडरल् रिजर्वस्य मौद्रिकनीतिसभायां फेडरल् रिजर्व् इत्यनेन प्रायः स्पष्टतया संकेतः दत्तः यत् सः सितम्बरमासे व्याजदरेषु कटौतीं कर्तुं निर्णयं करिष्यति इति बाजारे वर्तमानं मुख्यधारादृष्टिकोणः अस्ति यत् फेडरल् रिजर्व् कुलव्याजदरेषु कटौतीं करिष्यति अस्मिन् वर्षे त्रिवारं इति ।