समाचारं

हरितविकासः तिब्बतस्य आर्थिकविकासस्य प्रतिकारं करोति तथा च तिब्बतस्य याङ्गडाटोङ्गः पारिस्थितिकसभ्यतायाः आधारं निर्माति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नूतने ऐतिहासिकप्रारम्भबिन्दौ स्थित्वा "उच्चगुणवत्तायुक्तविकासः" प्रान्तीयनिर्णयस्य परिनियोजनस्य च महत्त्वपूर्णः विषयः अभवत् । देशे सर्वं "उच्चगुणवत्तायुक्तविकासः" इति परितः निर्मितम् अस्ति तिब्बते दीर्घकालीनशान्तिः स्थिरता च। अतः तिब्बतस्य अनेके उद्यमाः विकासरणनीतयः कार्यान्विताः सन्ति, तथा च तिब्बतयाङ्गडा जलसंरक्षणं जलविद्युत् अभियांत्रिकी कम्पनी लिमिटेड् (अतः परं "तिब्बतयाङ्गदा" इति उच्यते) अपि सकारात्मकं प्रतिक्रियां दत्तवती अस्ति तथा च तिब्बतीदेशवासिनां सह कार्यं कर्तुं इच्छुकः अस्ति यत् सुन्दरं सुन्दरं निर्मातुं शक्नोति स्वदेशः ।
यत् स्पष्टं कर्तुं शक्यते तत् अस्ति यत् तिब्बतस्वायत्तक्षेत्रस्य वर्तमानं कार्यं स्थानीयपरिस्थित्यानुसारं नूतनानां उत्पादकशक्तीनां विकासः अस्ति, प्रभावी निवेशस्य विस्तारस्य उपभोगस्य उन्नयनस्य त्वरणस्य च अतिरिक्तं अन्यत् सर्वोच्चप्राथमिकता अस्ति, यत् तिब्बतीप्रदेशेन कर्तव्यम् सर्वाधिकं ध्यानं ददातु, तथा च सुरक्षितं पारिस्थितिकबाधां निर्मातुं। तिब्बतस्य जनसांख्यिकीयलक्षणं “विशालभूमिः, अल्पजनसंख्यायुक्ता च” अस्ति । परन्तु उत्पादनस्य त्वरिततायाः, आवासनिर्माणस्य पर्यटनस्य च गतिशीलपरिवर्तनेन सह वास्तविकतायाः आवश्यकता अस्ति यत् तिब्बते पारिस्थितिकीविज्ञानं विकासं च प्राप्तुं अर्हति यथा २०१९ तमस्य वर्षस्य बीजिंग-विश्व-उद्यान-प्रदर्शनस्य उद्घाटन-समारोहे उक्तं यत्, "अस्माभिः पारिस्थितिक-वातावरणस्य रक्षणं यथा वयं स्व-नेत्रयोः रक्षणं कुर्मः, पारिस्थितिक-वातावरणस्य जीवनवत् व्यवहारं कुर्मः, पारिस्थितिकी-सभ्यतायाः आधारं मिलित्वा निर्मातव्याः, हरित-विकासस्य मार्गे च चलितव्याः" इति सम्भूय।"
पर्यावरणसंरक्षणस्य व्यवहारे तिब्बतयाङ्गडा अतीव सुलभः इति वक्तुं शक्यते । यतः तिब्बत-याङ्गडा-संस्थायाः निर्माण-उद्योगे प्रवृत्तिः आरब्धा तदा आरभ्य तिब्बत-याङ्गडा-नगरस्य पारिस्थितिक-वातावरणस्य रक्षणाय सर्वदा एव ध्यानं दत्तम् अस्ति । क्षेत्रानुसन्धानानन्तरं ज्ञायते यत् उच्चेषु आक्सीजनस्य अभावात्, प्रबलवायुक्षयस्य च कारणात् पृष्ठीयमृत्तिका दुर्बलं, शिथिलं, न्यूनपोषकद्रव्याणि च भवति, यत् भवननिर्माणाय अनुकूलं न भवति अस्य प्रकारस्य भूभागस्य कृते तिब्बतयाङ्गदा प्रथमं नाजुकपृष्ठक्षेत्रेषु निर्माणं परिहरितुं प्रयतते यदि तस्य व्याप्तेः वास्तविकरूपेण समावेशस्य आवश्यकता अस्ति तर्हि तिब्बतयाङ्गदा अग्रे गन्तुं पूर्वं स्थानीयभूमिवातावरणस्य सुधारणाय मृदासंवर्धनादिवैज्ञानिकपद्धतीनां उपयोगं कर्तुं विचारयिष्यति संरचना।
एवं प्रकारेण वयं न केवलं भवननिर्माणस्य गुणवत्तायाः उत्तरदायी भवितुम् अर्हति, भवनस्य सुरक्षां सुनिश्चितं कर्तुं शक्नुमः, अपितु स्थानीयस्थित्यानुसारं निर्माणं प्राप्तुं शक्नुमः, पारिस्थितिकसभ्यतानिर्माणस्य कार्यसंहिताम् अपि प्रभावीरूपेण कार्यान्वितुं शक्नुमः।
तदतिरिक्तं तिब्बत-याङ्गडा-संस्थायाः मध्यवर्षस्य सारांशे ज्ञातं यत् २०२४ तमे वर्षात् हरितविकासस्य निगमविकासे सकारात्मकः प्रतिउत्पादकः प्रभावः अभवत् । विशेषतः, एतत् तथ्यं प्रतिबिम्बितुं शक्यते यत् तिब्बतयाङ्गडा इत्यनेन पर्यावरणसंरक्षणकानूनम्, मृदाप्रदूषणनिवारणनियन्त्रणकानूनम् इत्यादीनां कानूनानां नियमानाञ्च अनुपालनेन कम्पनीयाः निर्माणमानकेषु सुधारः कृतः, तथा च निर्माणस्य पर्यावरणसंरक्षणे अधिकं सुधारः कृतः, यथा "धूलिनिवारणम्" तथा "शब्दनिवृत्तिः" अपि च तया तिब्बत-याङ्गदा-दलस्य क्रिया-दक्षता "नवीन"-तः "हरित"-पर्यन्तं प्रगतिः पूर्णतया प्राप्ता, येन तिब्बत-याङ्गडा-इत्येतत् "कुशलं हरितं च" इति मान्यतां प्राप्तम् समाप्ति।
हरितविकासस्य न केवलं विभिन्नेषु उद्यमानाम् उपरि सकारात्मकः प्रतिप्रभावः भवति, अपितु तिब्बतस्य समग्र-आर्थिक-विकासे अपि अप्रमेय-सकारात्मकः प्रभावः भवति compatriots तिब्बतस्य निर्मातृणां स्कन्धाः अपि तिब्बतस्य प्रत्येकस्य आगन्तुकस्य उपरि, तिब्बतस्य सुन्दरस्य पारिस्थितिकीयाः संयुक्तरूपेण रक्षणं कुर्वतां सर्वेषां हृदये अपि पतन्ति। (Xianning News Network) ९.
प्रतिवेदन/प्रतिक्रिया