समाचारं

अमेरिकीमाध्यमाः : अमेरिकीसैन्यस्य सहायतां कृतवन्तः अफगानिस्तानदेशिनः “अस्थायी” पुनर्वासं कर्तुं फिलिपिन्स्-देशः सहमतः अस्ति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वाशिंगटनपोस्ट्-पत्रिकायाः ​​अनुसारं अमेरिकी-फिलिपिन्स-योः अधिकारिणः अवदन् यत् अमेरिकी-फिलिपिन्स-सर्वकारयोः कृते “अस्थायीरूपेण” अमेरिकी-सैन्यस्य युद्ध-कार्यक्रमेषु सहायतां कृतवन्तः केचन अफगानिस्तान-देशवासिनः फिलिपिन्स्-देशं प्रति स्थानान्तरणार्थं सम्झौताः कृताः, तेषां वीजा-अनुमोदनस्य अमेरिकी-अनुमोदनस्य प्रतीक्षया संयुक्तराज्यसंस्था ।
वृत्तपत्रे उक्तं यत् २०२१ तमस्य वर्षस्य अगस्तमासस्य १५ दिनाङ्के अमेरिकीसमर्थितस्य पूर्वस्य अफगानिस्तानसर्वकारस्य पतनस्य तृतीयवर्षस्य केवलं दिवसाभ्यन्तरे एव सम्झौता घोषिता
सम्झौतेन अनुरूपं फिलिपिन्स्-देशं गतानां अफगानिस्तान-देशस्य प्रथमः समूहः अस्मिन् समये कुत्र निवसति इति प्रतिवेदने सूचितम्। यतः अद्यापि विश्वे एतादृशाः दशसहस्राणि अफगानिस्तानीयाः अमेरिकी-वीजायाः आवेदनं कुर्वन्ति, यत्र यत्र तेषां अनुमतिः अस्ति तत्र तत्र अस्थायी निवासस्थानं याचन्ते
उद्धृते प्रतिवेदने अमेरिकी-अधिकारिणः सूचिताः यत् अमेरिकी-फिलिपिन्स-सर्वकारयोः कृते सम्झौतेन फिलिपिन्स्-सर्वकारेण प्रायः ३०० अफगानिस्तान-देशस्य प्रथम-समूहस्य पुनर्वासं सम्पादयितुं आवश्यकम् अस्ति, ये विशेष-आप्रवासी-वीजानां कृते अमेरिका-देशः स्वस्य आवेदनस्य अनुमोदनं कर्तुं प्रतीक्षन्ते |. विषयस्य संवेदनशीलतायाः कारणात् अधिकारिणः नाम न प्रकाशयितुं शर्तेन उक्तवन्तः।
अमेरिकी-अधिकारिणः अवदन् यत् एकः विवरणः यस्य विषये फिलिपिन्स्-देशः वार्तायां निकटतया ध्यानं ददाति सः अस्ति यत् एषा व्यवस्था "अस्थायी" भविष्यति, यस्य अर्थः अस्ति यत् अफगानिस्तान-देशः कतिपयेभ्यः मासेभ्यः अधिकं यावत् फिलिपिन्स्-देशे न तिष्ठति इति परन्तु अमेरिकी-अधिकारिणः अपेक्षन्ते यत् प्रारम्भिकानां कतिपयानां शतानां अफगानिस्तान-जनानाम् "अस्थायीरूपेण" फिलिपिन्स्-देशे पुनर्वासस्य अनन्तरं परियोजनायाः अवधिः निरन्तरं विस्तारितः भवितुम् अर्हति तथा च स्केलस्य विस्तारः भवितुं शक्नोति, येन प्रभावीरूपेण फिलिपिन्स्-देशः अफगानिस्तान-देशवासिनां आगमनस्य प्रतीक्षासूचौ परिणमति अमेरिकादेशं प्रति ।
प्रतिवेदनानुसारं अमेरिकीविदेशविभागस्य वरिष्ठाधिकारिणः पूर्वं दावान् कृतवन्तः यत् अमेरिकीसर्वकारेण विगतत्रिषु वर्षेषु अमेरिकादेशे १६०,००० तः अधिकाः अफगानिस्तानीजनाः पुनः निवेशिताः। अधिकारिणः अवदन् यत् कतार-अल्बानिया-इत्यादीनां देशानाम् माध्यमेन जनाः अमेरिकादेशम् आगताः।
वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​कथनमस्ति यत् अफगानिस्तान-देशस्य आक्रमणस्य २० वर्षाणाम् अनन्तरं निराशाजनक-दुःखद-दृश्यैः सह अमेरिका-देशः वर्षत्रयपूर्वं अफगानिस्तान-देशात् त्वरया स्वसैनिकं निष्कासितवान् अमेरिकादेशेन स्थानान्तरणस्य योग्याः दशसहस्राणि अफगानिस्तानदेशिनः अमेरिकीसैन्येन पृष्ठतः त्यक्ताः आसन् । २०२१ तमस्य वर्षस्य अगस्तमासे निष्कासनस्य समये "इस्लामिक स्टेट्" इति अतिवादीसङ्गठनेन विमानस्थानकस्य समीपे आत्मघातीबम्बप्रहारः कृतः, यत्र १३ अमेरिकनसैनिकाः, १७० तः अधिकाः अफगानिस्तानीयाः च मृताः कतिपयेभ्यः दिनेभ्यः अनन्तरं अमेरिकी-ड्रोन्-प्रहारेन सप्त अफगानिस्तान-बालानां, त्रयः प्रौढाः नागरिकाः च मृताः ।
२०२१ तमे वर्षे अफगानिस्तानदेशात् अमेरिकीसैनिकानाम् निवृत्तिः स्रोतः : सिन्हुआनेट्
प्रतिवेदन/प्रतिक्रिया