समाचारं

फ्रांसीसीजनाः प्रतिमासं समासे १०३ पाठसन्देशान् प्रेषयन्ति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फ्रांस्देशे अस्माकं संवाददाता शाङ्ग कैयुआन्फ्रांसदेशस्य इलेक्ट्रॉनिकसञ्चारडाकप्राधिकरणेन (Arcep) नूतनेन अध्ययनेन फ्रांसीसीनां परिवर्तनशीलसञ्चार-अभ्यासानां विषये प्रकाशः प्रसारितः अस्ति । पाठसन्देशः कदाचित् अत्यावश्यकः आसीत्, परन्तु अधुना तस्य क्षयः भवति । तस्मिन् एव काले अन्तर्जालसम्पर्कस्य मार्गे नूतनाः प्रवृत्तयः उद्भवन्ति ।फ्रांसदेशस्य मीडिया "phonandroid" इति जालपुटेन १९ तमे दिनाङ्के ज्ञापितं यत् सामान्यपाठसन्देशानां स्थाने अधुना अधिकानि आधुनिकाः बहुमुखीः च तत्क्षणसन्देशप्रसारणमञ्चाः बहुधा स्थापिताः सन्ति। अस्मिन् वर्षे प्रथमत्रिमासे फ्रांसदेशस्य उपयोक्तारः प्रतिमासं औसतेन १०३ पाठसन्देशान् प्रेषितवन्तः, यदा तु गतवर्षस्य समानकालस्य ११३ पाठसन्देशाः प्रेषितवन्तः । तत्क्षणसन्देशसञ्चारसॉफ्टवेयरस्य क्षमतायां वर्धनस्य कारणेन अभवत्, यत् ध्वनिसन्देशाः, चित्राणि, भिडियो, विडियो-कॉल च अतिरिक्तव्ययस्य विना योजिताः अतः बहवः जनाः पाठसन्देशप्रसारणं जीर्णं मन्यन्ते ।स्थिरब्रॉडबैण्डद्वारा अन्तर्जालसदस्यतायाः अपि महती न्यूनता अभवत् । अस्मिन् वर्षे प्रथमचतुर्मासेषु केवलं २९०,००० नूतनाः उपयोक्तारः स्थिरब्रॉडबैण्डसदस्यतायाः सदस्यतां प्राप्तवन्तः, यत् गतवर्षस्य समानकालस्य अपेक्षया ३०% न्यूनम् अस्ति अधिकाधिकाः उपयोक्तारः अधिकलचीलानि मोबाईलफोनयोजनानि चिन्वन्ति, विशेषतः १८ तः २५ वर्षाणि यावत् आयुषः युवानः । स्वजीवनशैल्या, स्थानेन च प्रतिबन्धिताः ते प्रायः अधिकं लचीलानि, व्यय-प्रभाविणः च संचार-विधिं चिन्वन्ति । स्थिरब्रॉडबैण्ड् क्रमेण तेषां कृते आकर्षणं नष्टं कुर्वन् अस्ति, अतः फ्रान्सदेशे संचारस्य, संपर्कस्य च परिदृश्यं परिवर्तयति ।फ्रान्सदेशे "ग्लोबल टाइम्स्" इति विशेषसम्वादकस्य अवलोकनस्य अनुसारं फ्रांसदेशस्य समाजे अधिकाधिक औपचारिकव्यापारकार्यविनिमययोः अद्यापि ईमेलपत्राणां प्रधानता वर्तते तुल्यकालिकरूपेण न्यूनं औपचारिकं कार्यं, युवानां मध्ये दैनिकसञ्चारः च बहुधा तत्क्षणसन्देशसॉफ्टवेयरं प्रति परिणतम् अस्ति । ▲
प्रतिवेदन/प्रतिक्रिया