समाचारं

किं पॉपसंस्कृतिः जनान् शिशुं करोति ?

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ अगस्तदिनाङ्के भारतस्य "टाइम्स् आफ् इण्डिया" इति लेखः, मूलशीर्षकः : पाश्चात्यसंस्कृतिः जनानां विकासे बाधां जनयति वा ? डेन्मार्कदेशस्य कोपेनहेगनविश्वविद्यालयस्य अपराधशास्त्रज्ञः हेवर्डः "शिशुकरणम्" इति पुस्तके लिखति यत् अद्यतनयुवकाः पूर्वपीढीनां अपेक्षया न्यूनाः परिपक्वाः सन्ति, पाश्चात्यसंस्कृतेः दोषः अस्ति सः स्वस्य दृष्टिकोणस्य समर्थनार्थं “बालसदृशस्य निर्दोषतायाः” असंख्यानि उदाहरणानि उद्धृतवान् । यथा, केचन प्रौढाः माय लिटिल् पोनी-पात्रत्वेन अभिनयं कृत्वा बाल्यकाले आनन्दं पुनः सृजन्ति, कन्दुकगर्तं, तकियायुद्धं च कर्तुं टिकटं क्रीणन्तिविद्यालयं प्रति जम्पसूटं धारयन्तुयदा सः विश्वविद्यालयस्य व्याख्याता आसीत् तदा हेवर्डः प्रायः चिन्तितः आसीत् यत् १८ वर्षीयाः छात्राः "वयस्कत्वस्य पूर्वसंध्यायां अपरिपक्वाः किशोराः इव, अथवा प्रौढजगति भ्रमन्तः भयभीताः विद्यालयस्य बालकाः इव" इति एकदा एकः छात्रः वस्तुतः जम्पसूट् धारयन् कक्षाम् आगतः । हेवार्डः पृष्टवान् यत् सः भोग्यः इति चिन्तितः इति चिन्तितः अस्ति वा? छात्रः प्रतिवदति स्म यत् सः बालवत् व्यवहारं कर्तुम् इच्छति यतः प्रौढः भवितुं अतीव कठिनम् अस्ति।प्रौढतायाः पारम्परिकाः मापदण्डाः सन्ति : गृहं त्यक्त्वा आर्थिकरूपेण स्वतन्त्रता, विवाहः, सन्तानं च । अद्यत्वे समृद्धेषु देशेषु ३० वर्षपर्यन्तं एतत् चिह्नं प्राप्यमाणानां जनानां अनुपातः तीव्ररूपेण न्यूनीकृतः अस्ति । यूके-देशे प्रथमविवाहस्य मध्यमवयोः पुरुषाणां ३३, महिलानां ३१ च भवति, यत् १९६० तमे दशके आरम्भे १० वर्षाणि अधिकं भवति । २०१६ तमे वर्षे प्यू रिसर्च सेण्टर इत्यस्य अध्ययनेन ज्ञातं यत् १८ तः ३४ वयसः अमेरिकनजनाः पृथक् निवासस्थाने सहभागिना सह अपेक्षया मातापितृभिः सह अधिकं वसन्ति, एषा घटना १३० वर्षेभ्यः प्रथमवारं न अभवत्चलचित्रं द्रष्टुं क्रीडासामग्रीभण्डारं गन्तुं इव अधिकं भवतिहेवार्डस्य मतं यत् लोकप्रियसंस्कृतिः जनान् शिशुं करोति । आधुनिकचलच्चित्रेषु अपरिपक्वतायाः उत्सवः भवति । "स्कूल आफ् रॉक्" इत्यस्मात् आरभ्य "टेडी बियर्" इत्यस्मिन् हठिनः किशोराः "बैटमैन्" "स्पाइडर-मैन्" इत्येतयोः अनन्तपुनर्निर्माणयोः यावत्, अद्यकाले चलच्चित्रं गमनम् क्रीडासामग्रीभण्डारं गन्तुं इव अधिकं भवति रियलिटी शो चत्वारिंशत् पञ्चाशत् वर्षीयाः प्रसिद्धाः क्रीडाकाराः, ऋक्षाः, डायनासोरः च इति वेषं धारयन्ति इति कृत्वा बाल्यव्यवहारं सामान्यं कुर्वन्ति । अनेकाः विज्ञापनाः अपि "वयस्कत्वस्य आक्रमणम्" भवन्ति । एकस्मिन् निश्चिते खनिजजलस्य "Rejuvenate Youth" इति प्रचारपोस्टरमध्ये प्रौढाः टी-शर्टं धारयन्ति, परन्तु शिशुस्य धडः कण्ठस्य अधः उजागरः अस्तिशिक्षाव्यवस्था अपि दोषी अस्ति। छात्राः सम्भाव्यविक्षोभजनकविचारात् रक्षिताः भवन्ति, “भवन्तः यत्किमपि भवितुम् इच्छन्ति तत् भवितुम् अर्हन्ति” इत्यादीनि स्पष्टतया असत्यवस्तूनि कथ्यन्ते । अपरपक्षे तथाकथितानां युवानेतृणां कृते प्रौढानां शिक्षणस्य सांस्कृतिकः अधिकारः अधिकतया दीयते, यद्यपि तेषां विशेषज्ञता वा मौलिकविचाराः वा अल्पाः सन्ति"यदा समाजः पाखण्डीरूपेण व्यवहारं करोति, एकतः जनान् प्रौढान् करोति, अपरतः जनान् शिशुं करोति च तदा सः खतरनाकं पाखंडी च क्रीडां करोति" इति हेवर्डः धूमधामयति ब्रिटिशकोलम्बिया विश्वविद्यालयस्य प्रयोगशालायाः अनुसारं शोधं दर्शयति यत् ये जनाः बहुधा वदन्ति पीडिताः व्यक्तिगतलाभार्थं मृषावादं वञ्चनं च अधिकं कुर्वन्ति, एषा आदतिः जनाः भङ्गयेयुः ।तर्कस्य द्वौ दोषौ स्तःपरन्तु हेवर्डस्य तर्कस्य द्वौ दोषौ स्तः । प्रथमं, अतीव अत्यन्तम् अस्ति। प्रौढाः यदि इच्छन्ति तर्हि हास्यपुस्तकस्य पात्ररूपेण किमर्थं वेषं धारयितुं न शक्नुवन्ति? "Walkers" इति कार्टुन् इत्यस्य रुचिः किं दोषः? द्वितीयः दोषः ततोऽपि अधिकः । तथाकथितानां “शिशुपालकानां” प्रसारस्य दृढसाक्ष्याणां अभावः हेवर्डस्य अस्ति । भवतु नाम इदानीं अधिकानि प्रमाणानि सन्ति यत् प्रौढाः बालकवत् कार्यं कुर्वन्ति यतोहि सर्वेषां कृते कॅमेरा अस्ति तथा च सामाजिकमाध्यमेषु विनोदपूर्णानि क्लिप्स् प्रकाशयितुं रोचन्ते। यदा बेबी बूमरः, जेन् एक्सर् च २० वर्षेषु कृतानि मूर्खतापूर्णानि कार्याणि अधिकतया विस्मृतानि सन्ति, परन्तु जेन् जेड् इत्यस्य कार्याणि सहजतया ऑनलाइन वायरल् भवितुम् अर्हन्ति।कदाचित् अद्यतनयुवकाः पूर्वजन्मभ्यः अपेक्षया शिक्षायां प्रवेशाय अधिकं समयं गृह्णन्ति, तथैव कार्यं अन्विष्य पश्चात् सन्तानं प्राप्नुवन्ति। २५ वर्षाणि अपि च ततः अधिकवयस्कानाम् चत्वारिंशत् प्रतिशतं अमेरिकनजनानाम् महाविद्यालयस्य उपाधिः अस्ति, यत् १९६० तमे वर्षे केवलं ८% आसीत् । एषः महत् परिवर्तनं, साधु च वस्तु अस्ति। ये २५ वर्षे अपि विद्यालये सन्ति तेषां आर्थिकरूपेण स्वतन्त्रतायाः सम्भावना न्यूना भवति अतः सन्तानं प्राप्तुं अनिच्छन्ति । इदं न भोग्यता, एषा तर्कशीलता।अन्ये लेखकाः, यथा जोनाथन् हैड्ट्, जीन् ट्वेन्गे च, उच्चस्तरस्य मानसिकदुःखं अनुभवन्तः युवानः सम्भाव्यविक्षोभजनकाः अध्ययनाः अपि कृतवन्तः परन्तु हेवार्ड इव सम्पूर्णं पीढीं बृहत् शिशुवत् व्यवहारं करणं अपमानजनकं दृश्यते। (अनुवादितः लियू चाङ्हुआङ्ग) ▲
प्रतिवेदन/प्रतिक्रिया