समाचारं

पदं त्यक्तुं पूर्वदिने सः अन्यत् हिंसकं वचनं कृतवान् यत् संयुक्तराष्ट्रसङ्घस्य भवनं पृथिव्याः मुखात् मार्जितव्यम् इति ।

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ अगस्त दिनाङ्के स्थानीयसमये संयुक्तराष्ट्रसङ्घस्य इजरायलस्य स्थायीप्रतिनिधित्वेन अन्तिमे दिने एर्डान् अमेरिकादेशस्य न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य मुख्यालये इजरायलस्य मीडिया i24NEWS इत्यनेन सह साक्षात्कारं स्वीकृतवान् एर्डान् इत्यनेन संयुक्तराष्ट्रसङ्घस्य भवनं "विकृतम्" इति घोषितम्, "पृथिव्याः मुखात् पिधाय मार्जनीयम्" इति । २० दिनाङ्के साक्षात्कारः प्रकाशितः ।

"एतत् भवनं यस्मिन् अहं गतचतुर्वर्षेभ्यः कार्यं कृतवान्" इति एर्डान् कैमरे सम्मुखीकृत्य दावान् अकरोत् "एकतः अहं मम युद्धेन अत्र कार्येण च सन्तुष्टः अस्मि; अपरतः, एतत् भवनं तः सुन्दरं दृश्यते बहिः ।

पश्चात् एर्डान् अवदत् यत् - "संयुक्तराष्ट्रसङ्घस्य भवनं पिधाय पृथिव्याः मुखात् मार्जयितुं आवश्यकम् अस्ति" इति ।

सार्वजनिकसूचनाः दर्शयन्ति यत् एर्डान् ५३ वर्षीयः अस्ति तथा च दक्षिणपक्षीयस्य इजरायलराजनैतिकदलस्य लिकुड् समूहस्य सदस्यः अस्ति सः २००३ तः २०२० पर्यन्तं काङ्ग्रेसस्य सदस्यत्वेन कार्यं कृतवान् तथा च लोकसुरक्षामन्त्री, मन्त्री the Interior इत्यादि । २०२० तमस्य वर्षस्य मे-मासतः २०२४ तमस्य वर्षस्य अगस्तमासपर्यन्तं एर्डान् संयुक्तराष्ट्रसङ्घस्य इजरायलस्य स्थायीप्रतिनिधिरूपेण कार्यं कृतवान् २०२१ तमे वर्षे सः अस्थायीरूपेण अमेरिकादेशे इजरायलस्य राजदूतरूपेण कार्यं कृतवान् ।

संयुक्तराष्ट्रसङ्घस्य स्थायीप्रतिनिधिपदं त्यक्त्वा यदा तस्य कार्ययोजनानां विषये पृष्टः तदा एर्डान् अवदत् यत्, "अहं जानामि मम मिशनम् अस्ति" इति । सः मन्यते यत् सः प्रधानमन्त्री बेन्जामिन नेतन्याहू इत्यस्य अनन्तरं लिकुड् दलस्य नेतृत्वं करिष्यति।

संयुक्तराष्ट्रसङ्घस्य मुख्यालये एर्डान् इत्यस्य साक्षात्कारस्य भिडियोस्य स्क्रीनशॉट्

जेरुसलेम-पोस्ट्-पत्रिकायाः ​​अनुसारं एर्डान् इत्यस्य वचनं अन्तर्राष्ट्रीयन्यायालयं प्रति निर्दिष्टम् आसीत् ।शासनम्प्रतिक्रिया। अस्मिन् वर्षे जनवरीमासे नेदरलैण्ड्देशस्य हेग्-नगरे संयुक्तराष्ट्रसङ्घस्य अन्तर्राष्ट्रीयन्यायालयेन दक्षिणाफ्रिकादेशे इजरायल्-देशेन गाजा-देशे "नरसंहारः" कृतः इति आरोपस्य विषये निर्णयः कृतः न्यायालयस्य निर्णायकमण्डलेन इजरायल्-देशस्य विरुद्धं आपत्कालीन-उपायान् आरोपयितुं निर्णयः कृतः, इजरायल्-देशः नरसंहार-निवारणाय स्वशक्त्या सर्वाणि उपायानि कर्तुं आदेशं दत्तवान्, मानवीय-स्थितेः उन्नयनार्थं च उपायाः अवश्यं करणीयाः इति।

एर्डान् पुनः १९ तमे दिनाङ्के अन्तर्राष्ट्रीयन्यायालयस्य निर्णयस्य आलोचनां कृतवान् यत् "विकृतः अनैतिकः च" तथा च "संयुक्तराष्ट्रसङ्घस्य, विभिन्नैः एजेन्सीभिः, संस्थाभिः च इजरायलविरुद्धस्य निर्णयस्य श्रृङ्खलायाः भागः" इति सः अपि अवदत् यत् - "एषः निर्णयः कानूनानुसारं बाध्यकारी नास्ति... मम संदेहः नास्ति यत् न्यायालयस्य औपचारिकनिर्णयस्य अनन्तरं सुरक्षापरिषदः समक्षं यत्किमपि इजरायलविरोधिनिर्णयं आनेतुं शक्यते तत् अमेरिकादेशः वीटो करिष्यति।

संयुक्तराष्ट्रसङ्घस्य इजरायलस्य पूर्वस्थायिप्रतिनिधित्वेन एर्डान् गाजायुद्धात् परं बहुवारं संयुक्तराष्ट्रसङ्घस्य आलोचनां कृतवान् ।

मे-मासस्य १० दिनाङ्के प्रातःकाले एर्डान् इत्यनेन संयुक्तराष्ट्रसङ्घस्य महासभायाः मतदानात् पूर्वं प्यालेस्टाइन-राज्यस्य सदस्यतायाः स्थितिः दातव्या वा इति विषये मतदानं कर्तुं मञ्चं गृहीतम् । सः संयुक्तराष्ट्रसङ्घस्य उपरि "क्रूरतानाशाहानाम्" शान्तीकरणस्य आरोपं कृतवान् ततः संयुक्तराष्ट्रसङ्घस्य चार्टर्-पुस्तिकायाः ​​आवरणं खण्डयितुं पोर्टेबल-विद्युत्-श्रेडर-इत्यस्य उपयोगं कृतवान्

एर्डन् संयुक्तराष्ट्रसङ्घस्य जालपुटेन कागदखण्डकेन संयुक्तराष्ट्रसङ्घस्य चार्टर्-खण्डं खण्डयति

अगस्तमासस्य १३ दिनाङ्के संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः गाजादेशस्य स्थितिविषये आपत्समागमं कृतवती । स्वस्य कार्यकालस्य समाप्तिम् उद्यतः एर्डान् तस्मिन् दिने विदाईभाषणं कृतवान् यत् इजरायल् "विश्वस्य नैतिकतमः देशः" इति । एतानि वचनानि पुनः विवादं जनयन्ति स्म ।

१९ अगस्त दिनाङ्के स्थानीयसमये संयुक्तराष्ट्रसङ्घस्य इजरायलस्य नूतनः स्थायीप्रतिनिधिः डैनी डैनन् संयुक्तराष्ट्रसङ्घस्य महासचिवस्य एण्टोनियो गुटेरेस् इत्यस्मै पूर्णशक्तिपत्रं प्रस्तौति, आधिकारिकतया च कार्यभारं स्वीकृतवान् डैनी डैनन् २०१५ तः २०२० पर्यन्तं संयुक्तराष्ट्रसङ्घस्य इजरायलस्य स्थायीप्रतिनिधिरूपेण कार्यं कृतवान् ।

स्रोत |

प्रतिवेदन/प्रतिक्रिया