समाचारं

संयुक्तराष्ट्रसङ्घस्य अधिकारी : शान्तिस्य आशा नास्ति इति कारणेन गाजादेशस्य जनाः मृत्योः प्रतीक्षां कुर्वन्ति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः सीसीटीवी न्यूज क्लाइंट

अधुना एव संयुक्तराष्ट्रसङ्घस्य एजेन्सीनां वरिष्ठाधिकारिणः गाजापट्टिकायां गाजानगरे एकस्य काफिलस्य अनुसरणं कृतवन्तः यत् ते यत् दृष्टवन्तः तत् खण्डे खण्डे भग्नावशेषाः आसन्। युद्धविरामवार्तालापस्य भङ्गस्य सम्मुखे वारं वारं गाजा-देशस्य जनाः आशां त्यक्तवन्तः, केवलं मृत्युं प्रतीक्षितुं शक्नुवन्ति इति अनुभवन्ति


यूएनआरडब्ल्यूए प्रवक्त्री लुईस् वाट्लेड्ज् संयुक्तराष्ट्रसङ्घस्य काफिलस्य अनुसरणं कृत्वा गाजानगरं प्रविशति, तया गृहीतस्य विडियोनुसारं चगाजानगरे आवासभवनानि, आधारभूतसंरचनानि च भृशं क्षतिग्रस्ताः अभवन् । विस्थापितानां जनानां आश्रयस्थानानि अपि अस्मिन् आक्रमणे नष्टानि अभवन् ।


पूर्वे संयुक्तराष्ट्रसङ्घस्य राहतकार्यसंस्थायाः प्रवक्त्री लुईस् वाट्रिड्ज् इत्ययं : १.सर्वथा कोऽपि स्थानं सुरक्षितं नास्ति (गाजानगरे) तथा च सर्वथा विनाशकारी अस्ति। यद्यपि केचन विद्यालयाः विस्थापितानां, बालकानां, परिवाराणां च आश्रयस्थानरूपेण उपयुज्यन्ते तथापि क्रूरं तथ्यं अस्ति यत् मूलतः एतेषां परिवारानां बालकानां च कृते ये स्थानानि मूलतः सुरक्षितं शरणं ददति स्म, ते पुनः आक्रमणेषु नष्टाः अभवन्

संयुक्तराष्ट्रसङ्घस्य जालपुटेन प्रदत्तानां तथ्यानां अनुसारं सम्प्रति गाजापट्टिकायां ६०% अधिकाः गृहाणि नष्टानि, ६०% जलसंरचनानि नष्टानि, ठोसअपशिष्टानि च ३९५,००० टनपर्यन्तं प्राप्तानि सन्ति न्यूनातिन्यूनं १९ लक्षं जनाः विस्थापिताः अभवन् ।


पूर्वे संयुक्तराष्ट्रसङ्घस्य राहतकार्यसंस्थायाः प्रवक्त्री लुईस् वाट्रिड्ज् इत्ययं : १.भावना (गाजा-प्रवेशः) अस्ति यत् अग्रपङ्क्तिः भवतः कृते सर्वदा कतिपयेषु खण्डेषु दूरं भवति, निष्कासनस्य आदेशाः च नित्यं भवन्ति । जनाः मां अवदन् यत् ते वृत्ते गच्छन्ति इव अनुभूयन्ते, एकस्मिन् क्षणे ते खान यूनिस्-नगरे सन्ति ततः ते देइर्-अल्-बाराह-नगरं ततः नुसायराट्-शरणार्थीशिबिरं प्रति पलायनं कर्तुं बाध्यन्ते इति। बहवः अपि अवदन् यत् ते केवलं कुत्र गन्तव्यम् इति न जानन्ति इति कारणेन निष्कासन-आदेशस्य अनुसरणं त्यक्तवन्तः।

गाजा-देशस्य जनानां कृते एकमात्रं निश्चयं मृत्युः एव इति वाट्लेड्ज् अवदत् ।


पूर्वे संयुक्तराष्ट्रसङ्घस्य राहतकार्यसंस्थायाः प्रवक्त्री लुईस् वाट्रिड्ज् इत्ययं : १.जनाः मृत्युं प्रतीक्षन्ते इति वास्तविकः भावः अस्ति, एतेषु सर्वेषु अनिश्चिततासु मृत्युः एव निश्चयः इव दृश्यते । एतत् स्थानीयजनानाम् अतीव भयङ्करं वास्तविकता अस्ति, येषां इच्छा अवश्यमेव युद्धविरामः एव । भवन्तः अनुभवितुं शक्नुवन्ति स्म यत् जनाः प्रगतेः विषये (युद्धविरामस्य विषये) श्रोतुं उत्सुकाः आसन् ततः पुनः तेषां आशाः क्षीणाः अभवन् ।