समाचारं

इराणस्य राष्ट्रपतिः स्वर्गीयः इति हेलिकॉप्टरदुर्घटना दुर्घटना एव इति विषये परिचिताः जनाः वदन्ति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


मुख्यालयस्य संवाददाता२१ तमे स्थानीयसमये ज्ञातं यत् सुरक्षाक्षेत्रे परिचितः स्रोतः अवदत् यत् इराणस्य नियामकसुरक्षासंस्थाः यस्मिन् हेलिकॉप्टरेण स्वर्गीयः ईरानीराष्ट्रपतिः रायसी सवारः आसीत् तस्य दुर्घटनायाः अन्वेषणं सम्पन्नवन्तः। अन्वेषणप्रतिवेदने तत् दृश्यतेइराणस्य दिवंगतराष्ट्रपति रायसी इत्यस्य हेलिकॉप्टरदुर्घटना दुर्घटना आसीत् ।


△लीही यस्मिन् दुर्घटनाहेलिकॉप्टरेण सवारः आसीत् तस्य भग्नावशेषः

हैकर-आक्रमणानां, खतरनाकानां रासायनिकपदार्थानाम्, मानवनिर्मितानां क्रियाकलापानाम् इत्यादीनां सम्भावनां निवारयन्तु।

विषये परिचितः व्यक्तिः अवदत् यत् लीही इत्यस्य यात्रायाः समये सुरक्षामानकानुसारं सम्पूर्णं दलं द्वौ प्रकारौ हेलिकॉप्टरस्य उपयोगं कृतवान्, येषु निर्धारितसुरक्षापरिपाटनानुसारं जीपीएस नासीत् एतेषु हेलिकॉप्टरेषु अधिकांशः प्रणाल्याः यांत्रिकः इति विषये परिचिताः जनाः अवदन्, अतः...इलेक्ट्रॉनिकप्रणाल्यां हस्तक्षेपस्य, हैकर-आक्रमणस्य च सम्भावना मूलतः निराकृता अस्ति ।स च आह ।प्रासंगिक अन्वेषणं रासायनिकं खतरनाकं च पदार्थं कारकरूपेण अपि बहिष्कृतवान्. तदतिरिक्तं दुर्घटना मानवीयकारणात् अभवत् वा इति विषये सः व्यक्तिः अवदत् यत् दुर्घटनायाः अनन्तरं प्रायः ३०,००० जनानां सुरक्षा-गुप्तचर-समीक्षा कृताअन्वेषणस्य परिणामेषु ज्ञातं यत् मानवीयः कारकः नास्ति, शङ्किताः कारकाः अपि न प्राप्ताः ।

लेहिस्य यात्रादिने मौसमस्य स्थितिः परिवर्तिता

विषये परिचितः व्यक्तिः अवदत् यत् मौसमविदः पूर्वरात्रौ विमानदलाय आवश्यकानि उड्डयनस्य परिस्थितयः घोषितवन्तः अर्थात् तस्मिन् दिने अपराह्णे १ वादनात् पूर्वं हेलिकॉप्टरस्य उड्डयनं भवितुमर्हति,परन्तु लीही इत्यस्याः यात्रा विलम्बिता अभवत्, तस्मिन् दिने मौसमस्य स्थितिः अपि परिवर्तिता ।

हेलिकॉप्टरः अतिभारवान् अस्ति, अपर्याप्तं कर्षणं च अस्ति

तदतिरिक्तं सर्वेक्षणेन तत् दर्शितम्हेलिकॉप्टरस्य भारः महत्त्वपूर्णः कारकः अस्ति यत् विमानचालकाः हेलिकॉप्टरस्य नियन्त्रणं कर्तुं न शक्नुवन्ति. अन्वेषणेन तत् ज्ञायतेसुरक्षितविमानयानस्य अनुमतितः अपेक्षया अधिकैः जनाभिः सह लीही हेलिकॉप्टरेण उड्डीयत. यदा विमानचालकः मेघान् नीहारं च दृष्ट्वा हेलिकॉप्टरं उपयुक्ते उड्डयनस्य ऊर्ध्वतायां समायोजयितुम् इच्छति स्म तदा हेलिकॉप्टरस्य पर्याप्तं कर्षणं नासीत् दुर्घटनासमये विमानचालकस्य दृष्टिः बाधिता आसीत् ।

सुरक्षागुप्तचरसंस्थाभिः विस्तृतं अन्वेषणं सम्पन्नम् इति व्यक्तिः अवदत्।अन्वेषणेन एतत् दुर्घटना दुर्घटना एव इति ज्ञातम्

मे १९ दिनाङ्के यस्मिन् हेलिकॉप्टरेण तत्कालीनः ईरानीराष्ट्रपतिः रायसी सवारः आसीत् तस्मिन् इरान्देशे लीही, तत्कालीनः ईरानीविदेशमन्त्री अब्दुल्लाहियान् इत्यादयः बहवः अधिकारिणः च २० दिनाङ्के दुर्घटने मृताः इति पुष्टिः अभवत्

इरान्-देशस्य सशस्त्रसेनाः प्रासंगिकसामग्रीम् अङ्गीकुर्वन्ति

प्रासंगिकवार्ता घोषितस्य अनन्तरं .ईरानीसशस्त्रसेनायाः सामान्यकर्मचारिणां जनकार्यविभागेन प्रासंगिकसामग्री अङ्गीकृता, परन्तु अधिकविवरणं न प्रकाशितम्।

स्तम्भ सम्पादकः : झाङ्ग वू पाठ सम्पादकः : ली लिनवेई शीर्षकस्य चित्रस्य च स्रोतः : सिन्हुआ न्यूज एजेन्सी

स्रोतः लेखकः CCTV News Client