समाचारं

ब्लिन्केन् मध्यपूर्वयात्रायाः समाप्तिम् करोति, गाजा-युद्धविराम-सम्झौतेः कृते धक्कायितुं असफलः अभवत्

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स्

[ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददाता झाओ जुएहुई] २० तमे स्थानीयसमये अमेरिकीविदेशसचिवः ब्लिङ्केन् गतवर्षस्य अक्टोबर्-मासात् मध्यपूर्वस्य नवमयात्रा समाप्तवान्, वाशिङ्गटनं च प्रत्यागतवान् गाजादेशे युद्धविरामस्य दलालीरूपेण तस्य प्रयत्नाः असफलाः अभवन् । रायटर्-पत्रिकायाः ​​मतं यत् यद्यपि ब्लिन्केन्-महोदयस्य भ्रमणेन युद्धविराम-सम्झौतेः तात्कालिकतायाः भावः वर्धितः तथापि हमास-इजरायल-योः मध्ये अद्यापि अनेके भेदाः सन्ति, गाजा-देशे युद्धविरामः अपि अप्राप्यः एव अस्ति


२०२४ तमे वर्षे अगस्तमासस्य २० दिनाङ्के स्थानीयसमये कतारदेशस्य दोहानगरे अमेरिकीविदेशसचिवः ब्लिङ्केन् स्वस्य भ्रमणस्य अन्ते प्रस्थानपूर्वं लहरति स्म । (दृश्य चीन) २.

सीएनएन-संस्थायाः कथनमस्ति यत् १९ दिनाङ्के इजरायल-प्रधानमन्त्री नेतन्याहू-सह मिलित्वा ब्लिन्केन् इजिप्ट्-कतार-देशयोः भ्रमणं कृतवान् । अमेरिकी "न्यूयॉर्क टाइम्स्" इति प्रतिवेदनानुसारं ब्लिन्केन् मिस्रदेशे राष्ट्रपतिना सिसी, विदेशमन्त्री अब्देल् अटी च सह मिलितवान् । कतारस्य राजधानी दोहानगरे देशस्य प्रधानमन्त्री विदेशमन्त्री च अल थानी इत्यनेन सह ब्लिन्केन् इत्यस्य निर्धारितसमागमः रद्दः कृतः, तस्य स्थाने दूरभाषः कृतः। केचन अमेरिकीकर्मचारिणः अवदन् यत् एतत् समायोजनं अल थानी इत्यस्य अस्थायी शारीरिक असुविधायाः कारणेन अभवत् ।

अमेरिकादेशस्य मध्यपूर्वस्य समाचारजालस्थले "अल्-मॉनिटर" इत्यस्य अनुसारं सिसी, ब्लिङ्केन् च गाजापट्टे शत्रुतायाः समाप्त्यर्थं हमासः इजरायल्-देशेन सह सम्झौतां कृत्वा गाजा-पट्ट्यां संस्थायाः धारितानां शत्रुणां मुक्तिं कर्तुं च सहमतौ अभवताम् शेषबन्धकानां . गाजानगरे युद्धविरामः प्यालेस्टिनीराज्यस्य अन्तर्राष्ट्रीयसमुदायेन व्यापकतया मान्यतायाः आरम्भः भवितुमर्हति, द्विराज्यसमाधानस्य कार्यान्वयनञ्च भवितुमर्हति, यतः एतत् क्षेत्रे स्थिरतायाः मूलभूतं गारण्टी अस्ति” इति सिसी ब्लिन्केन् इत्यनेन सह वार्तालापं कृत्वा अवदत्।

रायटर् इत्यनेन उक्तं यत् सम्प्रति मध्यस्थरूपेण अमेरिकादेशः मिस्रदेशः कतारश्च अमेरिकाद्वारा प्रस्ताविते “संक्रमणकालीनसम्झौते” आशां स्थापयन्ति, यस्य उद्देश्यं १० मासस्य असहमतिषु हमास-इजरायलयोः मध्ये अन्तरं न्यूनीकर्तुं वर्तते in War. गतसप्ताहे दोहानगरे नूतनं वार्तायां चक्रं आयोजितम्, परन्तु कोऽपि सफलता न प्राप्ता, हमासः च भागं ग्रहीतुं प्रतिनिधिं न प्रेषितवान्।

रायटर्-पत्रिकायाः ​​२१ दिनाङ्के पुनरागमनात् पूर्वं ब्लिन्केन्-महोदयस्य मीडिया-सङ्घस्य भाषणस्य उद्धृत्य उक्तं यत्, एषः सम्झौताः "भवितव्यः, आगामिषु कतिपयेषु दिनेषु च एतत् सम्भवितुं आवश्यकम्, अतः वयं सर्वं करिष्यामः यत् एतत् अन्तिम-रेखां पारं कर्तुं शक्नुमः" इति " " . ब्लिङ्केन् इत्यनेन सह यात्रां कुर्वन् बाइडेन् प्रशासनस्य वरिष्ठः अधिकारी अवदत् यत् अस्मिन् सप्ताहे युद्धविरामवार्ताः निरन्तरं भविष्यन्ति इति अमेरिकादेशः अपेक्षां करोति।