समाचारं

2024 आदानप्रदानसप्ताहे ध्यानं दत्तव्यम्|गुइझोउ इलेक्ट्रॉनिकसूचना व्यावसायिकं तकनीकीमहाविद्यालयं: अन्तर्राष्ट्रीयसूचनाप्रौद्योगिकीप्रतिभानां संवर्धनार्थं लाओ उद्यमैः सह हस्तं मिलित्वा

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रशिक्षणमाडलस्य नवीनतां कुर्वन्तु, व्यावसायिकपाठ्यक्रमानाम् विकासं कुर्वन्तु, संयुक्तरूपेण च इण्टर्नशिप-आधारं निर्मायन्तु... 21 अगस्तदिनाङ्के 2024 तमस्य वर्षस्य चीन-आसियान-शिक्षा-विनिमय-सप्ताहस्य उद्घाटन-समारोहे, गुइझोउ-इलेक्ट्रॉनिक-सूचना-व्यावसायिक-तकनीकी-महाविद्यालयेन लाओ-राष्ट्रीय-रेलवे-सहकार्य-ज्ञापनपत्रे हस्ताक्षरं कृतम् कम्पनी तथा लाओ विमानसेवा क्रमशः .
सामूहिक हस्ताक्षर स्थल।
सूचना अस्ति यत् पूर्णकालिकस्य उच्चव्यावसायिकमहाविद्यालयस्य रूपेण यः इलेक्ट्रॉनिकसूचना, बिग डाटा तथा उन्नतसाधननिर्माणे उच्चकुशलप्रतिभानां संवर्धनं कर्तुं केन्द्रितः अस्ति, गुइझोउ इलेक्ट्रॉनिकसूचनाव्यावसायिक-तकनीकी-महाविद्यालयेन त्रयः नवीनाः अभियांत्रिकी-विषयाः निर्मिताः सन्ति: मेकाट्रोनिक्स, बिग डाटा, तथा इलेक्ट्रॉनिकसूचनाइञ्जिनीयरिङ्गं व्यावसायिकसमूहः, नूतनः डिजिटलवाणिज्यव्यावसायिकसमूहः, तथा च बहुविधविशेषप्रमुखाः यथा वाहनम्, विद्युत्शक्तिः, निर्माणं च।
अन्तिमेषु वर्षेषु विद्यालयेन विदेशेषु शिक्षापृष्ठभूमियुक्तानां समृद्धशिक्षणानुभवयुक्तानां शिक्षकाणां सक्रियरूपेण परिचयः कृतः, अपि च विद्यालयशिक्षकान् "बहिः गत्वा" विदेशेषु आदानप्रदानं शिक्षितुं च प्रोत्साहितम् "आनयनम्" "बहिः गमनम्" इत्येतयोः संयोजनस्य माध्यमेन शिक्षणकर्मचारिणः प्रभावीरूपेण स्वस्य व्यावसायिकस्तरस्य सुधारं कर्तुं शक्नुवन्ति तथा च प्रभावीरूपेण स्वस्य अन्तर्राष्ट्रीयक्षितिजस्य विस्तारं कर्तुं शक्नुवन्ति।
पक्षद्वयेन गुइझोउ इलेक्ट्रॉनिकसूचनाव्यावसायिकतकनीकीमहाविद्यालयस्य "प्रथमशब्दपरिचयः" परियोजनायाः प्रदर्शनक्षेत्रे छायाचित्रं गृहीतम्।
संवाददाता ज्ञातवान् यत् एतत् हस्ताक्षरं अन्तर्राष्ट्रीयं "उद्योगस्य शिक्षायाश्च एकीकरणं" मूलरूपेण गृह्णाति, "शिक्षणं उत्पादनस्य अनुसरणं करोति" इति आधाररूपेण गृह्णाति, उद्देश्यं च प्रौद्योगिकीसुधारं प्रतिभानियोजनं च प्रवर्तयितुं भवति। अन्तर्राष्ट्रीयछात्राणां कृते शिक्षायाः रोजगारस्य च पद्धतीनां विस्तारार्थं, व्यावसायिककौशलप्रशिक्षणं कर्तुं, अन्तर्राष्ट्रीयप्रतिभाप्रशिक्षणस्य वितरणस्य च मानकानां स्थापनां सुधारणं च कर्तुं, आधुनिकव्यावसायिकशिक्षायाः विशेषतानां लाभानाञ्च अग्रे प्रचारार्थं, शिक्षायाः विकासाय च विद्यालयाः उद्यमाः च मिलित्वा कार्यं करिष्यन्ति , संस्कृतिः इत्यादयः चीन-लाओस-देशयोः मध्ये आदान-प्रदानं, क्षेत्रे सहकार्यं च ।
गुइझोउ दैनिक आकाश नेत्रसमाचारस्य संवाददाता रेन वेई
छवि स्रोत गुइझोउ इलेक्ट्रॉनिक सूचना व्यावसायिक एवं तकनीकी महाविद्यालय
रुइक्सी वू द्वारा सम्पादितम्
द्वितीयः परीक्षणः लियू गैङ्गः
झाओ होङ्गबिन् इत्यस्य तृतीयः परीक्षणः
प्रतिवेदन/प्रतिक्रिया