समाचारं

जिंगहुई प्राथमिकविद्यालयस्य क्रमाङ्कस्य ३ (३) स्क्वाड्रनस्य "वृद्धिसमुदायस्य" सदस्याः मिलित्वा एकं रङ्गिणं अवकाशं चित्रितवन्तः

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् हसने असीमित-अन्वेषणेन च परिपूर्णे ग्रीष्मकाले जिनान-उच्च-प्रौद्योगिकी-क्षेत्रस्य जिंगहुई-प्राथमिक-विद्यालयस्य तृतीय-क्रमाङ्क-दलेन विविधाः ग्रीष्मकालीन-क्रियाकलापाः कृताः, एतानि क्रियाकलापाः न केवलं छात्राणां ग्रीष्मकालस्य समृद्धिं कृतवन्तः | जीवनं तेषां सर्वाङ्गविकासं प्रवर्धयति, तेषां समृद्धौ अपि साहाय्यं करोति ।
प्रदोषस्य प्रदोषेण सह ३ (३) क्रमाङ्कस्य स्क्वाड्रनस्य "लिटिल् लोटस् शोज इट्स शार्प् बिन्दून्" इति अध्ययनसमूहेन नूतनदिनस्य आरम्भः कृतः । बालकाः मण्डले उपविष्टाः, मेजः च विविधैः शिक्षणसामग्रीभिः आच्छादितः आसीत् । ते वा शिरः अधः कृत्वा गणितीयतर्कस्य सौन्दर्ये निमग्नाः अभवन्, अथवा स्वसहभागिभिः सह विज्ञानस्य रहस्यविषये चर्चां कर्तुं शिरः उत्थापयन्ति स्म, तेषां समाधानं कृत्वा प्रत्येकं नूतनं ज्ञानं तेषां प्रज्ञायाः स्फुलिङ्गानाम्, दृढस्य च टकरावः आसीत् तेषां भविष्यस्य शिक्षणार्थं पादमार्गः . ज्ञातव्यं यत् समूहेन "लघुवैज्ञानिक" प्रयोगदिवसः अपि आयोजितः बालकाः स्वहस्तेन प्रयोगान् कृतवन्तः, असफलतायाः कृते आनन्दं प्राप्नुवन्ति स्म, एषा व्यावहारिक अन्वेषणस्य भावना तेषां धनवृद्धौ बहुमूल्यं जातम्।
ज्ञानस्य अनुसरणं कुर्वन्तः छात्राः स्वास्थ्यस्य महत्त्वं न विस्मरन्ति। क्रमाङ्कस्य ३ (३) स्क्वाड्रनस्य "आनन्दपूर्णाः बालिकाः" प्रातःकाले सूर्यप्रकाशस्य प्रथमकिरणस्य अभिवादनं कृत्वा बास्केटबॉलक्रीडायाः सह भव्यसूर्यस्तम्भस्य विदां कृतवन्तः। प्रत्येकं स्वेदः स्वस्य सीमां प्रति साहसिकं आव्हानं भवति प्रत्येकं दलसहकार्यं दलभावनायाः गहनव्याख्या भवति। तदतिरिक्तं ते अभिनवरूपेण "परिवारक्रीडासमागमं" आयोजितवन्तः, यत्र मातापितरौ भागं ग्रहीतुं आमन्त्रितवन्तः, रोचकप्रतियोगितानां माध्यमेन ते न केवलं स्वस्य शारीरिकसुष्ठुतां सुदृढां कृतवन्तः, अपितु मातापितृणां बालकानां च मध्ये भावनात्मकं आदानप्रदानं गभीरं कृतवन्तः, येन अयं ग्रीष्मकालः उष्णतायाः आनन्देन च परिपूर्णः अभवत्
त्रि(३) स्क्वाड्रनस्य छात्राः अपि सावधानीपूर्वकं पाकभोजनस्य योजनां कृतवन्तः । व्यावसायिकबेकर्-मार्गदर्शने बालकाः लघु-बेकर-रूपेण परिणमन्ति स्म, सामग्री-तौलनात् आरभ्य, पिष्टकस्य मिश्रणात् आरभ्य रचनात्मक-सज्जापर्यन्तं प्रत्येकं पदं व्यक्तिगतरूपेण कुर्वन्ति स्म, हस्तगत-अभ्यासस्य मजां च आनन्दयन्ति स्म यदा अण्डाद् उत्तमकेकस्य खण्डाः बहिः आगच्छन्ति तदा समग्रं कक्षं आकर्षकगन्धेन पूरितं भवति, बालकानां मुखं च तृप्तिगर्वहसितैः पूरितं भवति एषा क्रियाकलापः न केवलं बालकानां हस्तगतकौशलस्य प्रयोगं करोति स्म, अपितु महत्त्वपूर्णतया तेभ्यः कृतज्ञतां साझेदारी च शिक्षयति स्म, येन ते स्वश्रमस्य फलस्य प्रशंसाम् अकरोत्, दलस्य मध्ये परस्परं समर्थनं प्रोत्साहयितुं च शिक्षितुं शक्नुवन्ति स्म
अस्मिन् ग्रीष्मकालीनवृद्धिसामुदायिकक्रियाकलापेन क्रमाङ्कस्य ३ (३) स्क्वाड्रनस्य बालकानां कृते स्वं दर्शयितुं स्वक्षमतानां प्रयोगाय च मञ्चः निर्मितः अस्ति। एकत्र शिक्षणस्य, वर्धनस्य च मार्गे ते सामूहिककार्यं संचारं च ज्ञातवन्तः, अपि च आव्हानेषु मजां प्राप्तुं, कठिनतासु अपि अग्रे गन्तुं धैर्यं धारयितुं च ज्ञातवन्तः एषः अविस्मरणीयः अनुभवः तेषां जीवनयात्रायां बहुमूल्यं सम्पत्तिं भविष्यति, येन ते आगामिषु दिनेषु साहसेन अग्रे गन्तुं, अधिकं तेजस्वी श्वः अनुसरणं कर्तुं च प्रेरयिष्यति |. तत्सह, एतत् वृद्धिसामुदायिकक्रियाकलापानाम् अद्वितीयं आकर्षणमपि पूर्णतया प्रदर्शयति, एतत् न केवलं बालकानां सर्वाङ्गविकासं प्रवर्धयितुं शक्नोति, अपितु तेषां हृदयेषु एकतायाः, सहकार्यस्य, अन्वेषणस्य साहसस्य च बीजानि रोपयितुं शक्नोति, ठोसम् अस्थापयति तेषां भविष्यस्य वृद्धेः आधारः।
प्रतिवेदन/प्रतिक्रिया