समाचारं

"रिवर्स" तथा "वेल्डिंग" जनरल्स् उद्यमानाम् कृते उच्चगुणवत्तायुक्ताः "औद्योगिक-सिर्जी" निर्मास्यन्ति - एषः उद्योगस्य नेता "स्टार्स् एण्ड् सीज्" इत्यस्य शाण्डोङ्गस्य बुद्धिमान् विनिर्माण-अभियानस्य सहायतां करोति यत् ओइटा-नगरे प्रथमेषु अन्यतमः अस्ति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लुवाङ्ग, २१ अगस्त (मुख्य संवाददाता ली ज़िउजुआन्) २.उच्चस्तरीयसटीकतानिर्माणक्षेत्रस्य विकासेन सह अधःप्रवाहस्य उद्यमाः क्रमेण प्रसंस्करणसटीकतायां कार्यक्षमतायाः च आवश्यकतां वर्धितवन्तः विनिर्माणउद्योगे महत्त्वपूर्णप्रसंस्करणपद्धत्या वेल्डिंगं बुद्धिमान् विनिर्माणस्य परिवर्तनस्य प्रमुखं कडिः अभवत्, नूतनं प्रदाति industrialization with intelligent, automated, green, and कुशलविकासस्य आवश्यकतानां कृते प्रमुखप्रौद्योगिकीः प्रदातुं। तेषु धातुसामग्रीणां रक्षणस्य, विद्युत्हानिस्य न्यूनीकरणस्य, वेल्डिंगप्रक्रियायाः अपेक्षिता आदर्शनियन्त्रणप्रक्रियायाः प्राप्तेः च कारणेन इन्वर्टरवेल्डिंगयन्त्राणि क्रमेण औद्योगिकविपण्यं व्याप्नुवन्ति
अगस्तमासस्य २१ दिनाङ्के "'नवस्य' मध्ये 'संख्या' अस्ति - नूतन औद्योगिकीकरणस्य डिकोडिंग्" इति ऑनलाइन-विषयप्रचार-अभियानं शाण्डोङ्ग आओताई इलेक्ट्रिक्-कम्पनी-लिमिटेड्-इत्यत्र गतः यत् नूतन-औद्योगीकरणस्य प्रवर्धनार्थं उद्यमानाम् कृते कथं सेतुः निर्मातुं शक्नोति इति द्रष्टुं शक्नोति
Shandong Aotai Electric Co., Ltd. इत्यस्य कार्यशालायां श्रमिकाः व्यवस्थितरूपेण कार्यं कुर्वन्ति सम्पन्नाः वेल्डिंगबाहुः सुव्यवस्थितरूपेण व्यवस्थिताः सन्ति तथा च देशस्य सर्वेषु भागेषु प्रेषणार्थं सज्जाः सन्ति... एकस्य राष्ट्रियस्य प्रमुखस्य उच्चप्रौद्योगिकीरूपेण enterprise and a global industrial welding कटिंग उपकरण निर्माता, Shandong Aotai Electric Co., Ltd., उपयोक्तृभ्यः औद्योगिक वेल्डिंग तथा काटने उपकरण, रोबोट वेल्डिंग तथा काटने प्रणाली, स्वचालित वेल्डिंग तथा काटने उपकरण, बुद्धिमान वेल्डिंग बादल प्रणाली तथा तेषां अनुप्रयोग समाधानं प्रदातुं विशेषज्ञतां प्राप्नोति, serving aerospace, high-speed rail, military industry, and shipbuilding , यन्त्राणि, इस्पातसंरचना, धातुविज्ञानं, पेट्रोकेमिकलम् इत्यादयः भिन्नाः उद्योगाः।
“अन्तिमेषु वर्षेषु स्मार्ट-निर्माणस्य उदयेन सह अस्माकं आओताई-वेल्डिंग-रोबोट्-प्रणाली स्वचालित-वेल्डिंग-उपकरणं च देशे बृहत्-मध्यम-आकारस्य उत्पादन-रेखायाः अनुसन्धान-विकास-निर्माणयोः अग्रणी-स्थाने अस्ति, तथा च तेषां व्यापकरूपेण उपयोगः भवति विशेषवाहनेषु, निर्माणपरियोजनासु, इस्पातसंरचनेषु, कोयलाखानेषु च यन्त्राणि, निर्माणयन्त्राणि अन्यक्षेत्राणि च।" शाण्डोङ्ग आओताई इलेक्ट्रिक कम्पनी लिमिटेड् इत्यस्य सहायकमहाप्रबन्धकः झाङ्ग जी इत्यनेन उक्तं यत्, "२००५ तमे वर्षात् ब्राण्ड् प्रभावः, बाजारभागः तथा आओताई इन्वर्टर वेल्डिंग मशीनानां उत्पादनं विक्रयं च सदैव घरेलु औद्योगिक इन्वर्टर वेल्डिंग मशीनेषु सर्वाधिकं भवति यन्त्रशिक्षणस्य मापदण्डः उद्योगस्य औसतविकासवेगात् प्रमुखप्रतियोगिनां विकासवेगात् च बहु अधिकः अस्ति।”.
यथा यथा औद्योगीकरणस्य स्तरः निरन्तरं सुधरति तथा तथा स्वचालितवेल्डिंग् क्रमेण प्रमुखेषु कारखानानां कार्यशालासु प्रविष्टा अस्ति
संवाददाता ज्ञातवान् यत् शाण्डोङ्ग आओताई इत्यनेन स्वतन्त्रतया विकसितं आओताई इंटेलिजेण्ट् वेल्डिंग क्लाउड् सिस्टम् २०१७ तमे वर्षे मार्केट् मध्ये उपयोगाय स्थापितं अस्ति।इदं वेल्डिंग उपकरणानां नेटवर्क्ड् डाटा संग्रहणं, वेल्डिंग प्रक्रियायाः सूचनाकरणं, वेल्डिंग पद्धतीनां स्वचालनं, बुद्धिमान् वेल्डिंग प्रक्रिया च इत्यत्र केन्द्रितम् अस्ति , and combines welders, वेल्डिंग उत्पादानाम् वेल्डिंग सामग्रीनां च त्रयः वेल्डिंगतत्त्वाः उपकरणस्तरस्य, संचारस्तरस्य, अनुप्रयोगस्तरस्य प्रबन्धनस्तरस्य च निर्बाधसंयोजनस्य साक्षात्कारं कुर्वन्ति, तथा च बहुविधस्य, लघुबैचस्य, अनुकूलितस्य उत्पादस्य च पुनरावृत्तिप्रोग्रामिंगस्य समस्यायाः समाधानं कुर्वन्ति वेल्डिंग-उद्योगे समानं मॉडलं भिन्न-आकारं च अमानक-प्रक्रिया-प्रबन्धनम्, अपर्याप्त-वेल्डिंग-निरीक्षणम्, अ-अनुसन्धानीय-वेल्डिंग-गुणवत्ता, उत्पादन-कार्यस्य प्रगति-नियन्त्रणे कठिनता, कार्यशालायां आँकडा-प्रबन्धने च कठिनता इत्यादीनां समस्यानां सम्पूर्णं विकासः अभवत् वेल्डिंग उद्योगस्य कृते सूचनासमाधानस्य समुच्चयः।
तस्मिन् एव काले कार्यशाला रोबोट् वेल्डिंग उत्पादनरेखायाः कृते, प्रणाली वेल्डिंग वर्कपीस खांचे, वेल्डिंग प्रक्रिया तथा वेल्डिंग सीम निर्माण गुणवत्तायाः चित्रदत्तांशं निष्कासयितुं 5G, मशीनदृष्टिः इत्यादीनां प्रौद्योगिकीनां उपयोगं करोति, आकारस्य नियन्त्रणक्षमतायाश्च प्रक्रियाविशेषज्ञदत्तांशकोशं निर्माति वेल्डिंग प्रक्रियायाः, इन्टरनेट् आफ् थिंग्स इत्यनेन सह संयुक्तः, क्लाउड् कम्प्यूटिङ्ग्, एज कम्प्यूटिङ्ग्, इंटेलिजेण्ट् डिटेक्शन् नियन्त्रणं, ग्राफिक्स् तथा इमेज प्रोसेसिंग् तथा मान्यता इत्यादीनि प्रौद्योगिकयः वेल्डिंग प्रक्रिया मापदण्डेषु बुद्धिमान् निर्णयनिर्माणं तथा उत्पादनप्रक्रियायाः बुद्धिमान् निरीक्षणं प्रबन्धनं च साकारयन्ति, अन्ततः उत्पादनप्रक्रियायाः सर्वेषु पक्षेषु प्रक्रियाकरणं, स्वचालनं, बुद्धिः च प्राप्तुं । प्रणाली सूचनाद्वीपान् उद्घाटयितुं तथा च आँकडासाझेदारीम् साकारयितुं MES/ERP/MOM इत्यादिभिः उद्यमसूचनाप्रणालीभिः सह अन्तरक्रियां करोति ।
अधुना नूतन औद्योगिकीकरणस्य निरन्तरं उन्नतिः औद्योगिकनिर्माणे वेल्डिंगस्य महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहति शाण्डोङ्ग आओताई इलेक्ट्रिक् अपि सूक्ष्मविवरणेषु स्वप्रतिभां प्रदर्शयिष्यति तथा च उपयोक्तृणां कृते मूल्यं निर्मातुं स्वस्य क्षमतायां निरन्तरं सुधारं करिष्यति।
प्रतिवेदन/प्रतिक्रिया