समाचारं

एक्स्पो-समारोहे २७ मानवरूपिणः रोबोट्-इत्यस्य अनावरणं कृतम्, युवानः संवाददातारः च रोबोट्-इत्यस्य "गुप्तकौशलस्य" लाइव्-रूपेण अन्वेषणं कृतवन्तः

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पिच कर्तुं चालयितुं च रोबोट् नियन्त्रयन्तु, मानवरूपी रोबोट् इत्यस्य नवीनतमस्य शोधस्य विकासस्य च विषये ज्ञातुं, छात्रप्रौद्योगिकी रोडशो परियोजनानां अवलोकनं च कुर्वन्तु... 21 अगस्त दिनाङ्के बहुप्रेक्षितं 2024 विश्वरोबोट् सम्मेलनं तस्मिन् एव आयोजिते विश्वरोबोट् एक्स्पो इत्यत्र उद्घाटितम् समयः, जनाः "Exploring the Top" विज्ञान-प्रौद्योगिकी-उद्यमेषु भागं गृह्णन्ति, संयुक्तरूपेण एकस्य सशक्तस्य देशस्य विज्ञान-प्रौद्योगिकी-स्वप्नस्य निर्माणं कुर्वन्ति।" बीजिंग-न्यूज-युवानां संवाददातारः ग्रीष्मकालीन-संशोधन-यात्रायां संग्रहालयं गतवन्तः, बृहत्-सम्वादकैः सह लाइव-प्रसारणं च कृतवन्तः , रोबोट्-इत्यस्य अत्याधुनिक-वैज्ञानिक-संशोधन-परिणामान्, भविष्य-विकास-प्रवृत्तिः च अवगन्तुं एक्स्पो-मध्ये "यात्रा" कर्तुं नेटिजन-जनाः अग्रणीः ।
अगस्तमासस्य २१ दिनाङ्के बीजिंग न्यूज इत्यस्य युवानां संवाददातारः स्थले एव संग्रहालयं गत्वा बृहत् संवाददातृभिः सह लाइव् प्रसारणं कृतवन्तः, येन नेटिजनाः विश्वरोबोट् एक्स्पो इत्यस्य "भ्रमणं" कृतवन्तः लाइव स्क्रीनशॉट
युवानां संवाददातारः विविधरोबोट्-रहस्यपूर्णकार्यं गभीरं खनन्ति
समाचारानुसारं २०२४ तमे वर्षे विश्वरोबोट् सम्मेलने १५० तः अधिकाः घरेलुविदेशीयाः रोबोट्-शिरःनिर्मातारः, सुप्रसिद्धाः कम्पनयः, उद्योगस्य नवीनाः च प्रदर्शने भागं ग्रहीतुं आमन्त्रिताः सन्ति तेषु २०२४ तमे वर्षे विश्वरोबोट् एक्स्पो इत्यस्य वर्णनं कर्तुं शक्यते यत् २७ मानवरूपिणः रोबोट् अनावरणं कृतवन्तः, ये अद्यपर्यन्तं सर्वाधिकं । एतेषु केचन रोबोट् धावितुं, कूर्दितुं, विघ्नान् अतितर्तुं च शक्नुवन्ति, केचन प्रतिभां कर्तुं शक्नुवन्ति, केचन प्रतिभां कर्तुं शक्नुवन्ति इति संवाददातारः दृश्यन्ते स्म एकम्‌।
अगस्तमासस्य २१ दिनाङ्के प्रायः १४:०० वादने समये एव लाइव् प्रसारणं आरब्धम् । बीजिंग-क्रमाङ्क-द्वितीय-मध्यविद्यालयस्य संवाददाता चेन्-जेकुआन् प्रथमः दृश्ये उपस्थितः सः नेटिजन-जनाः यत् दृष्टवान् तस्य प्रारम्भिक-अवगमनं दत्तवान्, "एतेषां रोबोट्-पृष्ठतः मॉडल्-डिजाइन-सिद्धान्तेषु मम अतीव रुचिः अस्ति । अहमपि ।" saw the services put into service." औद्योगिकरोबोट् प्रौद्योगिक्याः विकासे नवीनतायां च सहायतां कर्तुं शक्नुवन्ति" इति चेन् जेकुआन् प्रदर्शन्यां परिभ्रमन् प्रेक्षकान् अवदत्। तस्य पार्श्वे एकः युवा लंगरः गाओ युटोङ्गः रोबोट्-कुक्कुरेषु रुचिं प्राप्य प्रेक्षकाणां परिचयं अस्य रोबोट्-कुक्कुरस्य परिचयं कृतवान् यः ३६०-डिग्री-बैक्फ्लिप्-करणं कर्तुं शक्नोति, कठिनभूभागेषु च गन्तुं शक्नोति
इयं "मेघप्रौद्योगिक्याः यात्रा" मानवरूपे रोबोट् प्रदर्शनीभवने आरब्धा, तथा च यत् दृश्यं भवन्तं अभिवादयति तत् हनुमत्-पातकं भवति: मार्गस्य पार्श्वे गपशपं कुर्वन्तः विदेशीयाः मित्राणि वस्तुतः अनुकरण-रोबोट् सन्ति, तथा च यांत्रिकबाहूः सन्ति the side "expose" them कथं बाहुसन्धिः सुचारुतया डुलति। यावत् यावत् बाहुस्य अनुकरणं कृत्वा सिलिकोन "त्वक्" उपरि स्थापितं भवति तावत् मानवरूपस्य रोबोट् इत्यस्य दक्षिणवामबाहुः भविष्यति यः वास्तविकवस्तु इव दृश्यते
युवा संवाददातारः स्थले रोचकप्रदर्शनक्षेत्राणां अन्वेषणं कुर्वन्ति स्म । लाइव स्क्रीनशॉट
लाइव-प्रसारणस्य समये बीजिंग-न्यूज-सञ्चारकः जियाङ्ग-पेङ्गफेङ्ग्-इत्यनेन एकः युवा-सम्वादकः च एकं नवीनं रोबोट्-आविष्कृतम् यत् मानव-मुखस्य मुखस्य अत्यन्तं पुनर्स्थापनं करोति, मानव-व्यञ्जनानां अनुकरणं अपि कर्तुं शक्नोति - यावत् जनाः पर्दायां व्यञ्जनानि कुर्वन्ति तावत् रोबोट्-इत्येतत् युगपत् अनुकरणं करिष्यति स्म . "प्रथमदृष्ट्या वास्तविकः व्यक्तिः इव दृश्यते!" "अहं मन्ये तस्य नेत्राणि वास्तविकजनाः इव दृश्यन्ते, तस्य पुतलीः, निमिषाः च अतीव यथार्थाः सन्ति।" बूथस्य प्रभारी व्यक्तिः अवदत् यत् एतत् रोबोट् सेवा-मनोरञ्जन-उद्योगेषु, यथा होटेल-परिचारकाणां कृते सरल-स्वागत-कार्यं कर्तुं शक्यते इति।
विभिन्नेषु प्रदर्शनीक्षेत्रेषु विज्ञानप्रौद्योगिकीसंशोधनशिबिरस्य युवानः संवाददातारः समूहेषु कार्यं कृत्वा स्वकौशलं प्रदर्शितवन्तः। ते प्रथमं संग्रहालयं गत्वा पर्याप्तं गृहकार्यं कृतवन्तः, ततः साक्षात्कारं प्रसारणं च कृतवन्तः । हुइवेन् मध्यविद्यालयस्य एकः युवा संवाददाता झोउ यिदुओ इत्यनेन साक्षात्कारस्य समये ज्ञातं यत् अस्य रोबोट् इत्यस्य चतुः पञ्चशतानि यूनिट् देशे सर्वत्र नियोजिताः सन्ति ३ वर्गमीटर् अस्ति तथा च पूर्णतया अशांतः अस्ति अस्य श्रमव्ययस्य निवेशस्य आवश्यकता वर्तते, वार्षिकः उपयोगव्ययः केवलं ३५,००० युआन् अस्ति, तथा च संचालनस्य अनुरक्षणस्य च समयः प्रायः ३० मिनिट् भवति, यत् सुविधाजनकं सस्तो च अस्ति।
पश्चात् अन्ये त्रयः युवानः संवाददातारः "कार्यं स्वीकृतवन्तः" यत् प्यानकेक् प्रसारयितुं शक्नोति इति रोबोट् परिचयं दत्तवन्तः । "अत्र बहु ​​जनाः सन्ति, सर्वे च पङ्क्तिं क्रेतुं पङ्क्तिं कुर्वन्ति। अहं तस्य विषये पृष्टवान्, सर्वे च अवदन् (पैनकेक्) 'सुपर स्वादिष्टाः' सन्ति।" युवा संवाददाता दाई जेजुन् अवदत् यत् यदि रोबोट् "दुष्टं प्यानकेक्" निर्माति " यांत्रिकविफलतायाः कारणात्, तत् क्षिप्तं भविष्यति सन झुओहाङ्गः आविष्कृतवान् यत् रोबोट्-शरीरे ताजा-रक्षकः रेफ्रिजरेटरः अस्ति, उत्पादनभागस्य तापमानं च ५५ डिग्री सेल्सियसपर्यन्तं भवति; रेन् युहेङ्ग् इत्यनेन अजोडत् यत् ये उपभोक्तारः पैनकेक् क्रीणन्ति ते अपि द्रष्टुं शक्नुवन्ति खाद्यसुरक्षाविषयेषु चिन्तां विना रोबोट् द्वारा निर्माणस्य सम्पूर्णा प्रक्रिया।
अनेकाः चतुष्पदाः रोबोट्-आदयः ध्यानं आकर्षयन्ति
युशु प्रौद्योगिकी प्रदर्शनीभवने रोबोट् कुक्कुरः सर्वेषां ध्यानं आकर्षितवान्। फोटो लियू याङ्ग द्वारा
तस्मिन् स्थले युशु-प्रौद्योगिकी-प्रदर्शनीभवने स्थितः रोबोट्-कुक्कुरः बहुजनानाम् ध्यानं आकर्षितवान् सः लचीलेन उपरि अधः च कूर्दति स्म, कदाचित् शिरसि स्थितवान्, कदाचित् पृष्ठतः लुठति स्म, प्रियः प्रियः च कुक्कुरः इव युवा संवाददाता शी यिनिंग् अवदत् यत् लघु रोबोट् श्वाः न केवलं मनोरञ्जनं कर्तुं शक्नुवन्ति, अपितु मनुष्याणां कृते द्रुतप्रसवम् उद्धर्तुं साहाय्यं कर्तुं शक्नुवन्ति प्रत्येकं। सः न केवलं रोबोट्-कुक्कुरस्य आकारं प्रवर्तयति स्म, अपितु प्रकीर्णन-अवरक्त-स्कैनरः, एआइ-स्वर-कार्यं च प्रवर्तयति स्म, यत् सर्वाणि कार्याणि रोबोट्-कुक्कुरस्य अवलोकनं, मनुष्यैः सह वार्तालापं, निर्देशान् निष्पादयितुं च साहाय्यं कर्तुं शक्नुवन्ति
युवा संवाददाता डेङ्ग युनरुई इत्यनेन अस्मिन् प्रदर्शनीक्षेत्रे "द्विपदं रोबोट्" इति परिचयः कृतः, यः द्वयोः आकारयोः भवति ", यत् जनानां कृते मनोरञ्जनं मनोरञ्जनं च प्रदातुं उत्तरदायी अस्ति। विनोदार्थं उपयोगं कुर्वन्तु।" युशु टेक्नोलॉजी इत्यस्य विपणनप्रमुखः वाङ्ग किक्सिन् इत्ययं अजोडत् यत् लघुचतुर्पदाः रोबोट् "उपभोक्तृ-श्रेणी" इति रूपेण स्थापिताः सन्ति उपभोक्तारः तान् क्रीडितुं गृहं क्रेतुं शक्नुवन्ति, एक्स्प्रेस् डिलिवरी, बैकपैक् च गृहीतुं शक्नुवन्ति, तथा च केचन सरलाः कार्याणि कर्तुं शक्नुवन्ति buy them on e-commerce platforms औद्योगिक-श्रेणीयाः बृहत्-परिमाणस्य रोबोट्-इत्यस्य उपयोगः अग्नि-संरक्षण-सुरक्षा-आदि-क्षेत्रेषु भवति व्यक्ति।" सः युवा संवाददातुः लाइव प्रसारणस्य व्याख्यानस्य क्षमताम् अपि प्रशंसितवान् ।
रोबोट्-इत्यनेन समरसाल्ट्-करणाय अनुसंधान-विकास-आव्हानानि कानि सन्ति? चेन् जेकुआन् पृष्टवान्। वाङ्ग किक्सिन् इत्यनेन उक्तं यत् रोबोट्-समरसाल्ट्-इत्यत्र तत्क्षणिक-क्रिया-विस्फोटं प्राप्तुं संयुक्त-मोटर-इत्यस्य परस्परं सहकार्यस्य आवश्यकता भवति इदं केवलं दशवारं सफलं भवितुम् अर्हति।" अस्मिन् समये सफलः अनुभवः सञ्चितः भवति, भौतिकरोबोट्-इत्यत्र स्थानान्तरितः च भवति, येन सः वास्तविकजगति समरसाल्ट्-प्रौद्योगिक्याः साक्षात्कारं कर्तुं शक्नोति" इति वाङ्ग किक्सिन् उत्तरं दत्तवान्
शैक्षिकरोबोट् प्राथमिक-माध्यमिकविद्यालयस्य छात्राणां वैज्ञानिक-अन्वेषण-क्षमतायां बहुषु पक्षेषु सहायकं भवति
लाइव-प्रसारणस्य अर्धभागे युवानः संवाददातारः "मानवरूपेषु रोबोट्-मध्ये प्रथम-नम्बर-कम्पनी" इति UBTECH-इत्यस्य बूथे स्थगितवन्तः . युवा संवाददाता सन झिरान् ज्ञातवान् यत् अस्य रोबोट्-समूहस्य नाम आल्फा इबोट् इति, यत् यूबीटेक्, टेन्सेन्ट् च संयुक्तरूपेण प्रक्षेपितम् "ते नृत्यं कुर्वन्ति रोबोट् सन्ति। ते जनान् सुखी कर्तुं नृत्यन्ति, अतीव प्रियाः च सन्ति।
रोबोट् इत्यस्य मुख्यकार्यं ज्ञातुं सन झिरान् इत्यनेन लाइव् प्रसारणस्य समये स्थले स्थितानां कर्मचारिणां साक्षात्कारः कृतः । UBTECH विपणनविभागात् श्री लियू इत्यनेन उक्तं यत् अस्य रोबोट् इत्यस्य त्रीणि कार्याणि सन्ति प्रथमं गतिनियन्त्रणम् अस्ति यत् अस्य शरीरे १६ मोटरसन्धिः लचीलेन गतिं कर्तुं शक्नोति, एतत् आङ्ग्लभाषायाः अनुवादं मुहावरे एकान्तवासं च कर्तुं शक्नोति। , तथा च स्वरेण पुश-अपं कर्तुं निर्देशान् अपि प्राप्तुं शक्नोति, एषः अपि शैक्षिकः रोबोट् अस्ति, तथा च "लघुस्वामी" प्रोग्रामिंगस्य शैक्षिक-अभ्यास-परिदृश्यं पूर्णं कर्तुं तस्य निर्देशान् सेट् कर्तुं शक्नोति
लाइव् प्रसारणात् पूर्वं विश्वरोबोट् सम्मेलने युवा संवाददातारः UBTECH बूथं गतवन्तः। बीजिंग न्यूजस्य संवाददाता लियू याङ्ग इत्यस्य चित्रम्
UBTECH बूथस्य अनेकाः परियोजनाः सन्ति येषां अनुभवं बालकाः कर्तुं शक्नुवन्ति युवा संवाददाता Song Yunhui तथा Wang Yuhan इत्यनेन बहु-नकल-कृत्रिम-बुद्धि-शैक्षिक-रोबोट् इत्यस्य अनुभवः स्थले एव कृतः, यस्मिन् बहु-नकल-सशक्त-कम्प्यूटिंग-शक्तिः, मुक्तता च इत्यादीनि बहवः विशेषताः सन्ति विद्यालयेषु बालकाः अस्य रोबोट्-माध्यमेन प्रोग्रामिंग्, कृत्रिमबुद्धिः च शिक्षितुं शक्नुवन्ति, जीवने अग्नि-उद्धारस्य अनुकरणम् इत्यादीनां समस्यानां समाधानं कर्तुं शक्नुवन्ति । शिक्षणसाधनानाम् एकः समुच्चयः ७ मॉडल् निर्मातुम् अर्हति, यत्र काराः, मकरकाः, यांत्रिककुक्कुराः च सन्ति छात्राः तदनुसारं स्वक्षमतासुधारार्थं डिजाइनं कर्तुं शक्नुवन्ति ।
युवा संवाददाता झाङ्ग कियान्यु इत्यनेन अपि अस्मिन् प्रदर्शनीक्षेत्रे प्राथमिकविद्यालयस्य छात्राणां कृते रोबोट् प्रतियोगिता "ऑपरेशन स्टार गेम" इत्यस्य आविष्कारः कृतः यत् रक्तवर्णीयः दलः नियन्त्रणहस्तकस्य उपयोगेन कारं चालयितुं कन्दुकं क्षिप्तुं च शक्नोति स्म नियन्त्रणं सरलं रोचकं च आसीत् ।
रेंकाई विद्यालयः भ्रातृविद्यालयैः सह सहकार्यं कृत्वा रोडशो क्रियाकलापानाम् आयोजनं संयुक्तरूपेण करोति
तस्मिन् दिने एक्स्पो-समारोहे न केवलं रोबोट्-इत्यस्य अत्याधुनिक-उपार्जनानां विकास-प्रवृत्तीनां च प्रदर्शनार्थं विविधक्षेत्रेषु उद्यमानाम् प्रदर्शनक्षेत्राणि आसन्, अपितु प्राथमिक-माध्यमिक-विद्यालयाः अपि स्वस्व-शैक्षिक-उपार्जनानां प्रदर्शनार्थं सम्मिलिताः आसन् रेन्मिन् विश्वविद्यालयस्य सम्बद्धस्य मध्यविद्यालयस्य बीजिंग आर्थिक-प्रौद्योगिकी-विकास-क्षेत्रस्य विद्यालयस्य ("रेनकाई-विद्यालयः" इति उच्यते) प्रदर्शनक्षेत्रे शिक्षकाः छात्राः च परदिने "Looking for You Who Love Technology" इति छात्रप्रौद्योगिकी-रोडशो-परियोजनायाः पूर्वाभ्यासं कुर्वन्ति . समाचारानुसारम् अस्मिन् वर्षे षष्ठवारं रेंकाई-विद्यालयः प्रदर्शन्यां भागं गृहीतवान् । पूर्ववर्षेभ्यः भिन्नं, विद्यालयेन अस्मिन् वर्षे २० भगिनीविद्यालयैः सह मिलित्वा रेन्काई वेस्ट् परिसरः, रेन्मिन् विश्वविद्यालयस्य सम्बद्धस्य उच्चविद्यालयस्य यिझुआङ्ग झिन्चेङ्ग् विद्यालयः, राष्ट्रियविज्ञानशिक्षाप्रयोगात्मकविद्यालयस्य चतुर्थः सहकारिसमूहः च सन्ति, येन संयुक्तरूपेण रोड शो इत्यस्य आयोजनं कृतम् अस्ति .
विद्यालयस्य बूथस्य पुरतः बालकाः प्रौद्योगिकीमार्गप्रदर्शनानि प्रदर्शयन्ति। बीजिंग न्यूजस्य संवाददाता लियू याङ्ग इत्यस्य चित्रम्
युवा संवाददाता ली युजुन् साक्षात्कारात् ज्ञातवान् यत् रेंकाई विद्यालयस्य प्रदर्शनस्य विषयः अस्ति "व्यक्तित्वस्य सम्मानं कुर्वन्तु, क्षमताम् अङ्गीकुर्वन्तु, खुले नवीनतां कुर्वन्तु, संयुक्तरूपेण च नूतनानां उत्पादकशक्तीनां संवर्धनं कुर्वन्तु" इति। स्थले कुलम् ९ प्रदर्शनक्षेत्राणि सन्ति, येषु युवाविज्ञानं प्रौद्योगिकी च रचनात्मककार्यप्रवर्धनं रोडशो क्षेत्रं, रेंकाइसुओ भाषणक्षेत्रं, लघुकारखानाप्रौद्योगिकी तथा सांस्कृतिकनिर्माणक्षेत्रं, कार्यप्रदर्शनक्षेत्रं, अनुभवः अन्तरक्रियाक्षेत्रं च सन्ति
प्रदर्शनीक्षेत्रे रेङ्काई-विद्यालयस्य छात्राः स्वस्य रोबोट्-इत्यस्य "अद्वितीयकौशलं" प्रदर्शितवन्तः । रिमोट् कण्ट्रोल् रोबोट्-कारस्य आरम्भानन्तरं सः सर्वाणि रबर-पट्टिका-चक्राणि परिवर्त्य प्लास्टिक-खण्डान् कार-शरीरे लुठितुं शक्नोति, चक्राणि बृहत्-लघुखण्डयोः भेदं कर्तुं शक्नुवन्ति, अन्ते च खण्डानां समूहद्वयं निर्दिष्टक्षेत्रे स्थापयितुं शक्नोति अंकं प्राप्तुं। "अर्धवर्षाधिकं षट् पुनरावृत्तीनां च अनन्तरं वयं अस्य यन्त्रस्य डिजाइनं कृतवन्तः। यदा रबरबैण्डरोलरः पिण्डिकां शोषयति स्म तदा वयं कवचम् अपि योजितवन्तः यत् तस्य रोल आउट् न भवति" इति घटनास्थले एकः छात्रः अवदत्। विद्यालयस्य छात्राः एकैकं स्वस्य डिजाइनकार्यं प्रदर्शितवन्तः, यत्र 3D मुद्रणम् आधारितं "बस चालक आपत्कालीन उद्धारं परिहारं च प्रणाली", तथा च स्वर-प्रोम्प्ट-प्रणाल्या सह "इलेक्ट्रिक-कार-भाडा-शाला" इत्यादयः
रेन्काई स्कूल आफ् साइंस एण्ड टेक्नोलॉजी इत्यस्य शिक्षकस्य वाङ्ग जियाजिंग् इत्यस्य मते पञ्चदिनानि यावत् अयं रोडशो आसीत् चत्वारि आर्थिकविकासक्षेत्राणि बृहत् औद्योगिकसमूहानां स्थितिनिर्धारणस्य परिकल्पना विकासश्च।
बीजिंग न्यूजस्य संवाददाता लियू याङ्गः
सम्पादक वू हुई
यांग जूली द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया