समाचारं

“चीन-आफ्रिका-सहकार्यं विश्वस्य ईर्ष्या अस्ति”

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २० दिनाङ्कात् २२ दिनाङ्कपर्यन्तं बीजिंगनगरे षष्ठः चीन-आफ्रिका-मीडिया-सहकार-मञ्चः, चीन-आफ्रिका-चिन्तन-टङ्कस्य उच्चस्तरीय-संवादः च अभवत् ।२० दिनाङ्के सायं घाना-आफ्रिका-चीन-नीति-परामर्श-केन्द्रस्य कार्यकारीनिदेशकः पौल्-फ्रिम्पोङ्ग्-इत्यस्य साक्षात्कारः पत्रकारैः कृतः ।
(विडियो द्रष्टुं चित्रे क्लिक् कुर्वन्तु)
फ्रीम्पोङ्गः अवदत् यत् - "चीनकारणात् कोऽपि आफ्रिकादेशः ऋणसंकटं न प्राप्नोति। अस्माभिः एतत् आख्यानं (आफ्रिकादेशाः चीनकारणात् ऋणसंकटं प्राप्नुवन्ति) निरन्तरं न कर्तव्यम्। अस्माभिः एतत् वचनं अङ्गीकृतव्यम्। एतत् सत्यं नास्ति।
(विडियो द्रष्टुं चित्रे क्लिक् कुर्वन्तु)
फ्रीम्पोङ्गः अवदत् यत् - "विगत २४ वर्षेषु आफ्रिकादेशः चीनस्य योगदानस्य कारणात् निराशमहाद्वीपात् उदयमानमहाद्वीपे गतः। चीनस्य परियोजनाः मुख्यतया प्राप्तकर्तृभिः आरब्धाः सन्ति, चीनदेशः च कदापि अन्येषां उपरि स्वं न आरोपयति। एतत् एव चीन-आफ्रिका" इति सहकार्यं तादृशं स्तरं प्राप्तवान् इति जगतः ईर्ष्या” इति ।
स्रोत |."ग्लोबल टाइम्स" Sanqueer video team
समीक्षा |.हाओ जुन्शी
सम्पादक |
प्रूफरीडिंग |
स्रोतः - ग्लोबल टाइम्स्
प्रतिवेदन/प्रतिक्रिया