समाचारं

"मेड इन चाइना" आफ्रिकादेशे लोकप्रियम्

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - सिन्हुआ न्यूज एजेन्सी
अगस्तमासस्य ५ दिनाङ्के झेजियाङ्ग-नगरस्य यिवु-नगरे सेनेगल-देशस्य व्यापारी सौलाहट्-इत्यनेन स्वेन आदेशितं चीन-देशस्य नूतनं ऊर्जा-वाहनं प्रदर्शितम् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी रिपोर्टरः कोङ्ग लिङ्गहाङ्गः
सिन्हुआ न्यूज एजेन्सी, हांगझौ, 21 अगस्त(सिन्हुआ न्यूज एजेन्सी संवाददाता जू शुण्डा, झू हान, कोङ्ग लिङ्गहाङ्ग) "पश्यन्तु, एतानि १०० चीनीयानि नवीन ऊर्जावाहनानि मया आदेशितानि सन्ति। ते डाकारनगरे अतीव लोकप्रियाः सन्ति!" मम दूरभाषे। तस्मिन् भिडियायां सेनेगलदेशस्य राजधानी डाकारनगरस्य पार्किङ्गस्थाने श्वेतवर्णीयाः वुलिंग् बिङ्गो काराः सुव्यवस्थितरूपेण पङ्क्तिबद्धाः सन्ति।
"मया डकारनगरे नूतना ऊर्जा-अनलाईन-राइड-हेलिंग्-कम्पनी स्थापिता, तथा च चीनस्य 'दीडी-माडल'-इत्यस्मात् परिचालनार्थं शिक्षितुं योजना अस्ति।"सूरहात् इत्यनेन उक्तं यत् सेनेगल-देशस्य कृते नूतनानां ऊर्जा-वाहनानां प्रवर्तनेन बहवः लाभाः सन्ति, न केवलं कार्याणि प्रदातुं, न्यूनीकरणं च टैक्सी-सञ्चालनव्ययः, अपि च अधिकं पर्यावरण-अनुकूलः भवेत् ।
"चीनदेशे वीथिषु नूतनानि ऊर्जावाहनानि धावन्तः दृष्ट्वा भविष्ये सेनेगलदेशे अपि एतादृशानि दृश्यानि द्रष्टुं प्रतीक्षामि।"
इदं केवलं सूरहहट्-नगरस्य अनेकेषु "व्यापारप्रेरणासु" अन्यतमम् अस्ति । "विश्वसुपरमार्केट्" इति नाम्ना प्रसिद्धे यिवु-नगरे सुल्ला चीन-आफ्रिका-देशयोः मध्ये अधिकाधिकं आर्थिकव्यापार-आदान-प्रदानस्य साक्षी अभवत् ।
२००३ तमे वर्षे सूरहात् प्रथमवारं हार्डवेयर-उत्पादानाम् क्रयणार्थं यिवु-नगरम् आगतः । अद्यत्वे यिवु चाइना कमोडिटी सिटी इत्यस्य उपरि अवलम्ब्य, यत् चीनदेशे निर्मितानाम् २१ लक्षप्रकारस्य वस्तूनाम् एकत्र आनयति, तथैव सुचारु रसदं च कुशलं सुलभं च अन्तर्राष्ट्रीयव्यापारसेवाः च सन्ति, सुला-नगरस्य व्यापारः बृहत्तरः बृहत्तरः भवति
यिवु-नगरे स्थापितेन आफ्रिका-देशेन सह सूरा-व्यापार-कम्पनीयाः प्रदर्शनी-भवने गच्छन् सौर-प्रकाश-विद्युत्-पटल-सौर-मार्ग-प्रकाशाः इत्यादीनां नूतनानां ऊर्जा-नमूनानां पङ्क्तिः प्रमुखतया प्रदर्शिता अस्ति, तथैव शतशः हार्डवेयर-सामग्री, दैनिक-आवश्यकता, इलेक्ट्रॉनिक-यन्त्राणि, गृह-उपकरणाः, इत्यादि प्रकारस्य मालम्। प्रदर्शनीभवने आफ्रिकादेशस्य व्यापारिणां आगमनगमनस्य अनन्तधारा अस्ति ।
"आदौ मया आफ्रिकादेशं प्रति निर्यातितवस्तूनाम् वर्षे २० वा ३० वा पात्राणि धारयितुं शक्यन्ते स्म । गतवर्षे अहं ४००० तः अधिकानि पात्राणि सहस्राधिकानि वस्तूनि च निर्यातितवान् । अस्मिन् वर्षे अपि एषा संख्या वर्धते इति अपेक्षा अस्ति।
आफ्रिकादेशे समृद्धाः विविधाः च चीनीयपदार्थाः अधिकाधिकं लोकप्रियाः सन्ति । तथ्याङ्कानि दर्शयन्ति यत् चीनदेशः १५ वर्षाणि यावत् क्रमशः आफ्रिकादेशस्य बृहत्तमः व्यापारिकः भागीदारः अस्ति । २०२३ तमे वर्षे चीन-आफ्रिका-व्यापारस्य परिमाणं २८२.१ अर्ब अमेरिकी-डॉलर्-इत्यस्य ऐतिहासिकं शिखरं प्राप्तवान्, चीनस्य नूतन-ऊर्जा-वाहनानां, लिथियम-बैटरी-, प्रकाश-विद्युत्-उत्पादानाम् च निर्यातः आफ्रिका-देशं प्रति वर्षे वर्षे २९१%, १०९%, ५७% च महतीं वृद्धिं प्राप्तवान् .
मालीदेशस्य व्यापारिणः (वामभागे) यिवु चाइना कमोडिटी सिटी इत्यस्मिन् एकस्मिन् दुकाने फोटोवोल्टिक-उपकरणं क्रियन्ते (फोटो १९ मार्च २०२४ दिनाङ्के गृहीतम्) । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता वेङ्ग सिन्याङ्ग
यिवु चाइना कमोडिटी सिटी इत्यत्र बहवः व्यापारिणः आफ्रिकादेशस्य विपण्यस्य विकासक्षमतायां विश्वसिन्ति । "वयं आफ्रिका-विपण्यस्य कृते लिथियम-आयन-साइकिल (ई-बाइक) इत्यादीनां नूतनानां उत्पादानाम् विकासं प्रचारं च कुर्मः। अपेक्षा अस्ति यत् आगामिषु १० वर्षेषु विक्रय-भागः तीव्रगत्या वर्धते इति Co., Ltd., इत्यनेन उक्तं यत् कम्पनी मध्यतः उच्चस्तरीयविपण्ये स्थिता अस्ति तथा च Owned ब्राण्डस्य स्थापनां कृतवती, गतवर्षे आफ्रिकादेशाय एकलक्षाधिकाः द्विचक्रिकाः विक्रीताः।
यिवु हुइलियन हार्डवेयर कम्पनी मुख्यतया आफ्रिकादेशेभ्यः रेल, टिका, टिका इत्यादीनां आन्तरिकसज्जा हार्डवेयरसामग्रीणां विक्रयं करोति महाप्रबन्धकः शु हुइक्सियाओ पत्रकारैः सह उक्तवान् यत् विगतपञ्चवर्षेषु घाना, तंजानिया, इथियोपिया, दक्षिण आफ्रिका इत्यादिषु हार्डवेयर उत्पादानाम् विक्रयः अभवत् देशेषु महती वृद्धिः अभवत् .
"आफ्रिकादेशस्य ग्राहकैः सह सहकार्यं स्थिरं मैत्रीपूर्णं च अस्ति। आफ्रिकादेशानां आर्थिकविकासस्य अभियांत्रिकीनिर्माणस्य च आवश्यकताभिः सह आफ्रिकादेशस्य विपण्यं द्रुततरं वर्धयिष्यति।
यथा यथा चीन-आफ्रिका-सहकार्यं गभीरं भवति तथा तथा बहवः चीन-कम्पनयः आफ्रिका-देशेन सह आदान-प्रदानं अधिकं सुदृढं कर्तुं योजनां कुर्वन्ति तथा च आफ्रिका-विपण्यं प्रति उच्च-गुणवत्तायुक्तानि वस्तूनि उत्तम-सेवानि च प्रदातुं योजनां कुर्वन्ति
"अस्मिन् वर्षे प्रदर्शनीषु भागं ग्रहीतुं आफ्रिकादेशं गत्वा स्थले एव विक्रेतृणां दर्शनं कर्तुं योजना अस्ति। स्थानीयव्यापारिभ्यः तेषां उत्पादानाम् विक्रये सहायतायाः आशायां निःशुल्कं पोस्टरं ब्रोशर् च प्रदत्तवन्तः" इति शु हुइक्सियाओ अवदत्।
२०२३ तमे वर्षे यिवु चाइना कमोडिटी सिटी इत्यस्य मण्डले २ पूर्वनवीनऊर्जाबाजारे स्थितेन यिवु जीएर्के इलेक्ट्रिक् कम्पनी लिमिटेड् इत्यनेन अफ्रीकादेशाय सौरविद्युत्निर्माणसाधनानाम् प्रायः १० कोटियुआन् विक्रीतम् कम्पनीयाः प्रभारी व्यक्तिः लिन् जियान्सिओङ्गः अवदत् यत् "आफ्रिका अस्माकं महत्त्वपूर्णं विपण्यम् अस्ति। सौरजलपम्पाः, बैकअपविद्युत्प्रदायाः, बहिः विद्युत्प्रदायाः अन्ये च उत्पादाः अतीव लोकप्रियाः सन्ति। अस्मिन् वर्षे प्रथमार्धे अस्माकं विक्रयः आफ्रिका २०% तः ३०% यावत् वर्धिता " ।
"भविष्यत्काले वयं ब्राण्ड् मूल्यं अधिकं वर्धयितुं आफ्रिकादेशे अस्माकं 'चीनीसेवानां' उन्नयनं प्रति ध्यानं दातुं योजनां कुर्मः। उदाहरणार्थं वयं स्थानीयग्राहकानाम् कृते उत्पादानाम् अनुरूपं कर्तुं शक्नुमः, सौर-उत्पादसमाधानस्य सम्पूर्णं समुच्चयं प्रदातुं शक्नुमः, तथा च पूर्व- विक्रयणं विक्रयानन्तरं च तकनीकीसमर्थनम्" इति लिन् जियान्सिओङ्ग् अवदत् ।
प्रतिवेदन/प्रतिक्रिया