समाचारं

पञ्चसु गर्भिणीषु एका रोगेण पीडितः भवति ।

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं देशे गर्भकालीनमधुमेहस्य प्रकोपः १८.७% यावत् अधिकः अस्ति, यत् प्रायः प्रत्येकं पञ्चसु गर्भिणीषु एकः भवति... गर्भमधुमेहस्य एतादृशं अधिकं प्रकोपं कथं निवारणीयम्? १८ अगस्त दिनाङ्के ग्वाङ्गडोङ्ग-विज्ञानकेन्द्रे १२७ तमे पर्ल् रिवर-विज्ञानव्याख्यानं ग्वाङ्गझौ-चिकित्साविश्वविद्यालयस्य तृतीयसम्बद्धस्य अस्पतालस्य मुख्यचिकित्सकः, प्राध्यापकः, डॉक्टरेट्-पर्यवेक्षकः च "कथं मुक्तिं प्राप्नुयात् " इति विषये उक्तवान् । मधुर" परेशानी - प्रसवस्य रहस्यम्" , गर्भावस्था मधुमेहस्य खतराणां निवारणस्य च विषये विज्ञानं लोकप्रियं कृत्वा।

५ गर्भिणीषु १ रोगी भवति

मानवशरीरं मुख्यतया पाचनतन्त्रे अग्नाशयद्वारा रक्तशर्करायाः नियमनं करोति यदि द्वीपानां कार्ये समस्या भवति तर्हि रक्तशर्करा असामान्यतया वर्धते मधुमेहरूपेण च विकसिता भविष्यति प्रासंगिकसांख्यिकीयानाम् अनुसारं चीनदेशे मधुमेहरोगिणां संख्या १४२ मिलियनं अतिक्रान्तवती अस्ति, युवानां मध्ये मधुमेहरोगस्य अपि सम्भावना वर्धमाना अस्ति

मधुमेहः एव दीर्घकालीनः घातकः विकलाङ्गः च रोगः अस्ति यदि तस्य चिकित्सा न क्रियते तर्हि तस्य वृक्करोगः, रेटिनोपैथी, हृदयरोगः, न्यूरोपैथी इत्यादयः भवितुम् अर्हन्ति । यदि भवन्तः गर्भधारणं योजयन्ति तर्हि गर्भिणीयाः शरीरं "अतिभारितम्" भविष्यति । ली यिंगताओ इत्यनेन उक्तं यत् भ्रूणस्य वृद्धेः कारणात् नालः इन्सुलिनस्य विरोधं कुर्वन्तः हार्मोनस्य श्रृङ्खलां स्रावयिष्यति, यत् मातुः अग्नाशयद्वीपस्य कार्ये अतिभारं जनयति, रक्तशर्करायाः असामान्यवृद्धिं च जनयति, यत् क्रमेण गर्भधारणकाले मधुमेहस्य कारणं भवति