समाचारं

भवतः बालकाः कदापि परस्य पुरातनवस्त्राणि न धारयन्तु, विशेषतः निम्नलिखितत्रिषु परिस्थितिषु ।

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कालान्तरे उष्णतायाः रक्षणस्य च प्रतीकत्वेन वस्त्रं न केवलं उष्णतां स्थापयितुं व्यावहारिकं कार्यं वहति, अपितु भावनानां संचरणं संस्कृतिस्य निरन्तरता च समाविष्टं भवति

प्राचीनकालात् एव पुरातनवस्त्रस्य साझेदारी, दानं च सरलं उष्णं च परम्परा अभवत् इव दृश्यते, विशेषतः परिवारेषु, बन्धुषु, मित्रेषु च।

परन्तु अस्य उष्णतायाः पृष्ठतः सूक्ष्मताः, विचाराः च सन्ति येषां उपेक्षा कर्तुं न शक्यते ।

विशेषतः यदा वयं स्वसन्ततिवृद्धेः भविष्यस्य च सम्मुखीभवन्ति तदा वयं स्वसन्ततिभ्यः अन्येभ्यः प्रत्येकं पुरातनवस्त्रखण्डं निःशर्तरूपेण स्वीकृत्य धारयितुं ददामः वा इति चिन्तनीयः प्रश्नः अभवत्

1. स्वच्छतायाः स्वास्थ्यस्य च विषये गुप्तचिन्ता—प्रयुक्तवस्त्रस्य “गुप्त उद्यानम्”

कालकोणे प्रत्येकं पुरातनं वस्त्रखण्डं उद्यानमिव भवति यत् ते पूर्वस्वामिनः हास्यं, अश्रुपातं च दृष्टवन्तः स्यात्, परन्तु ते वर्षाणां रजः, अदृश्यसूक्ष्मजीवाः च शान्ततया सञ्चितवन्तः।

विशेषतः पुरातनवस्त्रेषु यत् सम्यक् स्वच्छं न कृतं वा दुर्गते परिस्थितौ न संगृहीतं भवति, तेषु जीवाणुः, विषाणुः वा अन्ये एलर्जीकारकाः वा भवितुं शक्नुवन्ति, येन बालकानां स्वस्थवृद्ध्यर्थं सम्भाव्यं खतरा भवति