समाचारं

पुटिन् चेचन्यादेशस्य निरीक्षणं करोति, कदिरोवः तं उद्धृत्य गच्छति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य २१ दिनाङ्के समाचारः प्राप्तःरूसस्य उपग्रहसमाचारसंस्थायाः २० अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं २० दिनाङ्के सायं रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् रूसीगणराज्यं चेचन्यादेशम् आगतः।

समाचारानुसारं चेचनगणराज्यस्य मुख्यकार्यकारी रमजान् कदिरोवः ग्रोज्नीविमानस्थानके पुटिन् इत्यस्य अभिवादनं कृतवान् ।

ततः पूर्वं पुटिन् रूसस्य अन्ययोः उत्तरकाकेशसप्रदेशयोः - कबार्डिनो-बाल्करगणराज्यस्य उत्तरओसेशिया-एलनगणराज्यस्य च भ्रमणं कृतवान् ।

समाचारानुसारं पुटिन् चेचन्यादेशस्य निरीक्षणकाले चेचेनदेशस्य नेता रमजान कदिरोवस्य माता इमानी कदिरोवा इत्यनेन सह अनौपचारिकरूपेण मिलित्वा तस्याः कृते पुष्पगुच्छं दत्तवान्।

चेचन्यादेशे राष्ट्रपतिः चेचन्यादेशस्य प्रथमराष्ट्रपतिस्य रूसीनायकस्य च अखमेद कदिरोवस्य समाधिस्थलं गत्वा रूसीराष्ट्रपतिनाम्ना निर्मितस्य नूतनस्य ग्रोज्नीमण्डलस्य आदर्शं दृष्ट्वा रूसीविशेषसेनाविश्वविद्यालयस्य कार्यानुष्ठानस्य विषये ज्ञातवान्, टॉक्ड् टु इत्यनेन सह चर्चां च कृतवान् स्वयंसेवकाः ये विशेषसैन्यकार्यक्रमक्षेत्रेषु गमिष्यन्ति।

रूसी विशेषबलविश्वविद्यालयस्य पुटिन् इत्यस्य निरीक्षणस्य विषये कदिरोवः "टेलिग्राम" सामाजिकमञ्चे लिखितवान् यत् "विशेषसैन्यकार्यक्रमस्य आरम्भात् अधुना यावत् स्वयंसेवकाः सहितं ४७,००० तः अधिकाः सैनिकाः अत्र प्रशिक्षिताः सन्ति। प्रत्येकं स्वयंसेवकः सर्वे आधुनिकं, उच्च- गुणवत्तापूर्णं आरामदायकं च उपकरणम्।प्रशिक्षकाः अन्तर्राष्ट्रीयविशेषबलप्रतियोगितानां विजेतारः सन्ति।”