समाचारं

बेस्लान् बन्धकस्मारके पुटिन् पुष्पाणि स्थापयति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य २१ दिनाङ्के समाचारः प्राप्तःएजेन्स फ्रान्स्-प्रेस्-संस्थायाः २० अगस्त-दिनाङ्के २० दिनाङ्के रूस-राष्ट्रपतिः व्लादिमीर् पुटिन्-इत्यनेन युक्रेन-देशस्य रूस-देशे आक्रमणस्य तुलना २००४ तमे वर्षे बेस्लान्-नगरस्य बन्धक-प्रसङ्गेन सह कृता, यदा विद्यालय-नरसंहारे ३३० तः अधिकाः जनाः मृताः

समाचारानुसारं विगत २० वर्षेषु पुटिन् इत्यस्य प्रथमवारं विद्यालयस्य भ्रमणम् आसीत् सः स्मारकसभायाः समये पीडितानां कृते श्रद्धांजलिम् अयच्छत् १,००० बन्धकाः ।

बन्धकप्रसङ्गे बालकान् त्यक्तवन्तः मातृभिः सह पुटिन् मिलित्वा रूसस्य शत्रवः पुनः देशस्य अस्थिरीकरणाय प्रयतन्ते इति अवदत्। सः युक्रेनदेशस्य उल्लेखं कुर्वन् आसीत् ।

सप्ताहद्वयपूर्वं आरब्धस्य युक्रेनदेशस्य सीमापार-आक्रमणस्य विषये पुटिन् अवदत् यत्, “यथा वयं आतङ्कवादिभिः सह युद्धं कृतवन्तः, अद्यत्वे अपि कुर्स्क-क्षेत्रे अपराधं कृतवन्तः तेषां विरुद्धं युद्धं कर्तव्यम्” इति प्रतिवेदने उक्तम्।

परन्तु यथा आतङ्कवादिनः विरुद्धं युद्धे वयं स्वलक्ष्यं प्राप्तवन्तः तथा नवनाजीविरुद्धे युद्धे अपि अस्मिन् दिशि स्वलक्ष्यं साधयिष्यामः इति बेस्लान् मातृपरिषदः त्रयाणां सदस्यानां विरुद्धं उपविश्य पुटिन् अपि अवदत्

अपराधिनां दण्डं दास्यामः, तस्मिन् कोऽपि संशयः नास्ति इति सः अवदत्।

रूसी उपग्रहसमाचारसंस्थायाः अनुसारं पुटिन् २० दिनाङ्के उत्तरओसेशिया-एलन् गणराज्यम् आगत्य "सिटी आफ् एन्जेल्स्" स्मारकभवनं गतवान्, यत्र २००४ तमे वर्षे बेस्लान् क्रमाङ्कस्य १ मध्यविद्यालयस्य आतङ्कवादीनां आक्रमणस्य पीडितानां २६६ जनाः दफनाः आसन् . बेस्लान् विद्यालयस्य व्यायामशालायाः पूर्वस्थले स्थिते स्मारके अपि पुटिन् पुष्पाणि स्थापयित्वा आतङ्कवादीनां आक्रमणस्य पीडितानां मातृभिः सह संवादं कृतवान्

प्रतिवेदने उल्लेखितम् अस्ति यत् २००४ तमे वर्षे सेप्टेम्बर्-मासस्य प्रथमे दिने बेस्लान्-नगरस्य प्रथमक्रमाङ्कस्य मध्यविद्यालये आतङ्कवादीनां आक्रमणं जातम्, यस्मिन् ३३४ जनाः मृताः, येषु ३१८ जनाः बन्धकाः आसन्, मृतानां बन्धकानाम् १८६ जनाः बालकाः आसन् आतङ्कवादिनः सहस्राधिकान् बन्धकान् विद्यालयस्य व्यायामशालायां त्वरितरूपेण गतवन्तः, जलं भोजनं वा न दत्त्वा त्रयः दिवसाः यावत् बलात् धारयन्ति स्म। (संकलित/हु गुआन्घे) २.