समाचारं

चीनस्य रूसस्य च प्रधानमन्त्रिणां २९ तमे नियमितसमागमं कर्तुं ली किआङ्ग् मास्कोनगरं गत्वा रूसदेशस्य आधिकारिकयात्राम् अकरोत्

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीएनआर न्यूज बीजिंग, 21 अगस्त (रिपोर्टर होउ यान्) चीनस्य वाणीयाः “न्यूज एण्ड् न्यूजपेपर डाइजेस्ट्” इति प्रतिवेदनानुसारं रूसस्य प्रधानमन्त्री मिशुस्टिन् इत्यस्य आमन्त्रणेन राज्यपरिषदः प्रधानमन्त्री ली किआङ्गः 1990 तमस्य वर्षस्य प्रातःकाले चार्टर् विमानं गृहीतवान् २० अगस्त बीजिंग-नगरात् निर्गत्य चीन-रूसी-प्रधानमन्त्रिणां २९तमं नियमितं समागमं, रूस-देशस्य आधिकारिकं भ्रमणं च कर्तुं सः मास्को-नगरं गतः । राज्यपार्षदः राज्यपरिषदः महासचिवः च वु झेङ्गलोङ्गः अन्ये च सहकारिणः अपि तस्मिन् एव विमाने बीजिंगतः प्रस्थिताः ।

२० तमे स्थानीयसमये अपराह्णे ली किआङ्ग् चार्टर्-विमानयानेन मास्को-व्नुकोवो-विमानस्थानकं प्राप्तवान् । रूसीपक्षेण विमानस्थानके ली किआङ्ग् इत्यस्य भव्यं स्वागतसमारोहः कृतः । ली किआङ्गः रूसीसर्वकारस्य वरिष्ठाधिकारिभिः सह सम्मानरक्षकस्य समीक्षां कृतवान् ।

चीन-रूसी-प्रधानमन्त्रिणां नियमितसमागमे भागं ग्रहीतुं मास्कोनगरं पूर्वमेव आगताः उपप्रधानमन्त्री हे लिफिङ्ग्, राज्यपार्षदः चेन् यिकिन् च विमानस्थानके तस्य अभिवादनं कृतवन्तौ रूसदेशे चीनदेशस्य राजदूतः झाङ्ग हान्हुई अपि तस्य अभिवादनार्थं विमानस्थानकं गतः ।

ली किआङ्ग् इत्यनेन उक्तं यत् विगत ७५ वर्षेषु चीन-रूस-सम्बन्धाः परिवर्तनशीलानाम् अन्तर्राष्ट्रीय-स्थितीनां परीक्षां सहन्ते, कालान्तरेण च सुदृढाः, सुदृढाः च अभवन् राष्ट्रपतिः शी जिनपिङ्गस्य राष्ट्रपतिपुटिनस्य च सामरिकमार्गदर्शनेन नूतनयुगे चीन-रूस-सम्बन्धेषु नूतन-ओजः, जीवनशक्तिः च विकीर्णा अभवत्, विभिन्नेषु क्षेत्रेषु सहकार्यस्य फलदायी परिणामः अभवत् | जनानां हृदयेषु जडः अन्तर्राष्ट्रीयसहकार्यं निकटं प्रभावी च अस्ति।

ली किआङ्ग इत्यनेन दर्शितं यत् अस्मिन् वर्षे आरम्भात् आरभ्य चीन-रूस-सम्बन्धानां कृते शीर्ष-स्तरीय-निर्माणानि रणनीतिक-व्यवस्थाः च कर्तुं द्विवारं मिलितवन्तौ, येन नूतन-विकासः प्राप्तुं शक्यते, येन नूतन-ऐतिहासिक-प्रारम्भ-बिन्दौ ७५-वर्षस्य... कूटनीतिकसम्बन्धस्य स्थापना। अस्मिन् समये मम रूस-भ्रमणं राष्ट्रप्रमुखद्वयेन प्राप्तं सहमतिः कार्यान्वितुं, पुस्तिकातः पीढीं यावत् मैत्रीं निरन्तरं कर्तुं, परस्परं लाभप्रदं सहकार्यं गभीरं कर्तुं च अस्ति |. अहं मन्ये यत् उभयोः पक्षयोः संयुक्तप्रयत्नेन नूतनयुगस्य समन्वयस्य चीन-रूस-व्यापक-रणनीतिक-साझेदारी-महोदयस्य श्वः उत्तमः भविष्यति |.