समाचारं

आस्ट्रियादेशस्य सैन्यविशेषज्ञः - "कुर्स्क्-नगरस्य आक्रमणं युक्रेन-देशस्य कृते उच्च-जोखिम-द्यूतम् अस्ति" ।

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य २१ दिनाङ्के समाचारः प्राप्तःजर्मन न्यूज टीवी चैनल् जालपुटे १९ अगस्त दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं संवाददाता आस्ट्रियादेशस्य सैन्यविशेषज्ञः कर्णेल मार्कस रेस्नर् इत्यस्य साक्षात्कारं कृतवान् यत् कुर्स्क्-नगरे आक्रमणं युक्रेन-देशस्य कृते उच्च-जोखिम-द्यूतम् अस्ति

जर्मन प्रेस टीवी वेबसाइट् पृच्छति यत् युक्रेन रूसस्य कुर्स्क क्षेत्रस्य एकं विशालं क्षेत्रं निरन्तरं नियन्त्रयति। किं युक्रेन-सैनिकाः अग्रे अपि अग्रे गच्छन्ति इति अपि सम्भवति ?

मार्कस रेस्नर् : युक्रेनदेशे रूसीभूमौ ६,००० यावत् सैन्यकर्मचारिणः कार्यं कुर्वन्ति । युक्रेन-सेनायाः जनरल् स्टाफ् इत्यनेन उक्तं यत् एते सैनिकाः ८० ग्रामान् नगरान् च सफलतया कब्जयित्वा प्रायः १,००० वर्गकिलोमीटर् भूमिं नियन्त्रितवन्तः युक्रेनदेशः सम्प्रति स्वेन गृहीतक्षेत्राणि धारयितुं स्वस्य केषाञ्चन कब्जितक्षेत्राणां विस्तारं कर्तुं च प्रयतते । युक्रेनदेशस्य सेना सम्भाव्यस्य रूसीप्रतिआक्रमणस्य सज्जतायै आक्रामकात् रक्षात्मकं प्रति गच्छति।

प्रश्नः- भवता कथं एतत् निष्कर्षं प्राप्तम् ?

उत्तरम् : शेम् नदी युक्रेन-सेनायाः उन्नतक्षेत्रं गच्छति । तत्र युक्रेनदेशेन सेतुद्वयं नष्टं कृत्वा अन्यस्य क्षतिः कृता इति प्रमाणानि सन्ति । किमर्थम् एतत् कुर्वन्ति ? प्रथमं यतः नदी रूसी-आक्रमणानां विरुद्धं रक्षारेखारूपेण कार्यं कर्तुं शक्नोति स्म । द्वितीयं यतोहि युक्रेनदेशः शेम्-नद्याः पार्श्वे अधिकं क्षेत्रं ग्रहीतुं प्रयतितुं शक्नोति स्म । तदतिरिक्तं युक्रेन-सेना आपूर्तिरेखाः उद्घाटिताः स्थापयितुं कार्यं कुर्वती अस्ति । एकं आव्हानं अस्ति यत् युक्रेनदेशिनः रूसीप्रतिक्रमणस्य सज्जतायै प्रायः कोऽपि भारी अभियंता उपकरणं उपलब्धं नास्ति । नित्यं वायुप्रहारस्य कारणात् युक्रेनदेशिनः यथार्थतया दृढदुर्गनिर्माणं कर्तुं असमर्थाः अभवन् । परन्तु एतेन निर्धारितं भविष्यति यत् युक्रेनदेशः दीर्घकालं यावत् एतत् क्षेत्रं धारयितुं शक्नोति वा इति।

प्रश्नः- युक्रेनदेशिनः सज्जतां कुर्वन्ति, परन्तु प्रतिहत्या अद्यापि न आरब्धा। कुर्स्क-नगरे रूस-देशस्य कृते प्रति-आक्रमणं किमर्थम् एतावत् कठिनम् आसीत् ?