समाचारं

रूसीमाध्यमाः : कुर्स्क्-नगरे युक्रेन-देशस्य कार्यस्य योजनायां नाटो-देशस्य अनेकाः देशाः भागं गृहीतवन्तः

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, २१ अगस्त (सिन्हुआ) व्यापकप्रतिवेदनम् : रूसस्य "इज्वेस्टिया" इत्यनेन २१ अगस्तदिनाङ्के स्थानीयसमये रूसीविदेशगुप्तचरसेवायाः सूचना उद्धृत्य उक्तं यत् अमेरिका, ब्रिटेन, पोलैण्ड् च युक्रेनसेनायाः कुर्स्क-नगरे आक्रमणे भागं गृहीतवन्तः तथा च... युक्रेनदेशं सैन्यप्रशिक्षणं गुप्तचरं च इत्यादीनि प्रदत्तवान् ।

समाचारानुसारं रूसीविदेशगुप्तचरसेवायाः कथनमस्ति यत् कुर्स्कविरुद्धे युक्रेनसेनायाः आक्रमणस्य सज्जतायां कार्यान्वयने च नाटोदेशानां सहभागितायाः विषये "विश्वसनीयसूचना" अस्ति

सूत्रानुसारं कुर्स्क्-देशे प्रविष्टाः युक्रेन-सैन्यकर्मचारिणः यूनाइटेड् किङ्ग्डम्-देशे जर्मनी-देशे च नाटो-देशेभ्यः सैन्यसल्लाहकाराः प्रशिक्षणं प्राप्नुवन्ति स्म तदतिरिक्तं नाटो-संस्थायाः उज्बेकिस्तान-देशाय कुर्स्क-क्षेत्रे रूसीसैनिकानाम् नियोजनस्य विषये उपग्रह-जाति-सूचना अपि प्रदत्ता ।

युक्रेन-देशः, प्रासंगिकाः नाटो-देशाः च अद्यापि अस्य प्रतिवेदनस्य प्रतिक्रियां न दत्तवन्तः ।

कुर्स्क-राज्ये युक्रेन-सेनायाः आक्रमणस्य विषये अमेरिकी-श्वेत-भवनस्य प्रेस-सचिवः करीना जीन्-पियर् इत्यनेन पूर्वं उक्तं यत् युक्रेन-देशः पूर्वमेव अस्य विषयस्य विषये अमेरिका-देशं न सूचितवान्, युक्रेन-सेनायाः कार्ये अमेरिका-देशस्य "कोऽपि संलग्नता नासीत्" इति

रूसस्य विदेशमन्त्रालयस्य अनुसारं २० तमे स्थानीयसमये रूसस्य विदेशमन्त्रालयेन रूसदेशे अमेरिकीपत्रकारानाम् अवैधप्रवेशस्य विषये सशक्तवक्तव्यं दातुं तथा च अमेरिकी... रूसीक्षेत्रे युक्रेनदेशस्य आक्रमणे निजीसैन्यकम्पनयः सम्मिलिताः आसन् ।

रूसस्य विदेशमन्त्रालयेन उक्तं यत् एताः घटनाः अमेरिकीसर्वकारस्य दावस्य विरुद्धं भवन्ति यत् युक्रेनदेशस्य रूसदेशे आक्रमणेषु सः सम्बद्धः नास्ति इति तथा च "अमेरिकादेशः संघर्षे प्रत्यक्षभागीदारत्वेन संलग्नः अस्ति" इति सिद्धं करोति रूसदेशेन स्पष्टं कृतं यत् ये सर्वे विदेशीयाः "विशेषज्ञाः" भाडेकाः च अवैधरूपेण सीमां लङ्घयन्ति ते स्वयमेव रूसीसशस्त्रसेनानां कानूनीसैन्यलक्ष्याः भविष्यन्ति।