समाचारं

“अनलाईन-कक्षायां विस्फोटितः” इति महिलाशिक्षिका आकस्मिकतया मृता ।

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ अगस्तस्य अपराह्णे हेनान् प्रान्तस्य सिन्झेङ्ग्-नगरे "ऑनलाइन-वर्ग-बम-विस्फोटस्य" अनन्तरं एकस्याः महिला-शिक्षिकायाः ​​आकस्मिकमृत्युः अनन्तरं प्रायः वर्षद्वयानन्तरं तत्र सम्बद्धस्य व्यक्तिस्य पुत्री जिओ वाङ्ग् इत्यनेन सामाजिक-मञ्चेषु "इदम्" इति अन्ते समाप्तम्।

२० अगस्त दिनाङ्के क्षियाओ वाङ्ग इत्यनेन पत्रकारैः उक्तं यत्, तत्र सम्बद्धौ प्रौढौ दशदिनाधिकं यावत् निरुद्धौ स्तः मम कुटुम्बं कुशलं भविष्यति।"

एकस्याः महिलाशिक्षिकायाः ​​ऑनलाइन-वर्गे एकस्य विचित्रस्य नेटिजनस्य साक्षात्कारः अभवत् यः लाइव-प्रसारण-कक्षं भित्त्वा तस्याः मौखिक-दुर्व्यवहारं कृतवान्, पाठ्यक्रम-सामग्रीषु बाधां च कृतवान्

"ऑनलाइन क्लास ब्लास्टिंग्" इत्यस्य अर्थः अस्ति यत् ऑनलाइन क्लास् प्रतिभागिनः ऑनलाइन क्लास् सभासङ्ख्यां गुप्तशब्दं च लीकं कृत्वा अपराधिनः पटलस्य उपरि बलात् वर्चस्वं कृत्वा, सूचनां उत्पीडयितुं स्क्रीनम् स्वाइप् कृत्वा, अपि च शिक्षकाणां छात्राणां च अपमानं कृत्वा, अशोभनक्रीडां कृत्वा संगठितं "आक्रमणं" कुर्वन्ति videos, etc. अत्यन्तं व्यवहारः यः दुर्भावनापूर्वकं शिक्षणव्यवस्थां बाधते।

२०२२ तमस्य वर्षस्य अक्टोबर्-मासस्य २८ दिनाङ्के सायंकाले यदा सिन्झेङ्ग-नगरस्य तृतीयक्रमाङ्कस्य मध्यविद्यालयस्य शिक्षकः लियू छात्राणां कृते ऑनलाइन-कक्षां ददाति स्म तदा सः विचित्र-नेटिजन-जनानाम् साक्षात्कारं कृतवान् ये मौखिक-दुर्व्यवहारं कर्तुं, कोर्सवेयर-प्रक्षेपणं च हस्तक्षेपं कर्तुं लाइव-प्रसारण-कक्षे प्रवेशं कृतवन्तः अस्मिन् काले शिक्षकः लियू तं निवारयितुं प्रयत्नं कृतवान्, परन्तु विघ्नकर्ता शापं न त्यक्तवान् अस्मिन् काले सः शिक्षकस्य लियू इव रोदनं श्रुतवान् । समाचारानुसारं तस्मिन् दिने ऑनलाइन कक्षां समाप्तं कृत्वा शिक्षकः लियू एकः एव पतितः सः द्वौ दिवसौ अनन्तरं हृदयस्नायुरोगेण मृतः इति पुष्टिः अभवत्।

सिन्झेङ्ग् नगरपालिकाशिक्षाब्यूरो इत्यनेन जारीकृतस्य स्थितिप्रतिवेदनस्य अनुसारं २८ अक्टोबर् दिनाङ्के सिन्झेङ्ग् नम्बर ३ मध्यविद्यालये शिक्षकः लियू हान्बो इत्यस्य गृहे एव ऑनलाइन कक्षां गृहीत्वा अप्रत्याशितरूपेण मृत्युः अभवत्। झिन्झेङ्ग नगरीयशिक्षाब्यूरो अतीव खेदं अनुभवति स्म, तत्क्षणमेव जनसुरक्षाअङ्गानाम् समक्षं प्रकरणस्य सूचनां दत्तवान्, ततः परं जनसुरक्षाअङ्गानाम् अन्वेषणस्य प्रतिक्रियायाश्च अनन्तरं आपराधिकप्रकरणस्य सम्भावना आसीत् निरस्तः ।