समाचारं

फ्रान्सदेशे विदेशस्थः चीनसमुदायः पेरिस्नगरस्य एवरग्रीन लॉरेल् होटेलस्य निन्दां कृतवान् यत् सः पञ्चतारकं रक्तध्वजं न उड्डीयत इति चीनीयदूतावासः प्रतिक्रियाम् अददात्।

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग-समाचारः - फ्रान्स्-देशे चीन-दूतावासस्य प्रवक्ता फ्रान्स्-देशे विदेशेषु चीन-समुदायस्य विषये एकस्य संवाददातुः प्रश्नस्य उत्तरं दत्तवान् यत् सः पेरिस्-नगरस्य एवरग्रीन-लॉरेल्-होटेल्-इत्यस्य पञ्चतारक-लालध्वजं लम्बयितुं न अस्वीकृतवान् इति निन्दां कृतवान्

प्रश्नः- ओलम्पिकक्रीडायाः समये पेरिस्-नगरस्य एवरग्रीन-लॉरेल्-होटेल्-इत्यनेन चीन-ध्वजं चालयितुं न अस्वीकृतम्, येन फ्रान्स्-देशे विदेशीय-चीनी-देशस्य प्रबल-विरोधाः, सर्वसम्मति-निन्दाः च अभवन् अस्मिन् विषये चीनदूतावासस्य का टिप्पणी अस्ति ?

उ: अद्यैव ओलम्पिकक्रीडायाः समये "पेरिस्-नगरस्य एवरग्रीन-लॉरेल्-होटेल्-नगरस्य चीनी-ध्वजं चालयितुं नकारयति" इति घटनायाः प्रतिक्रियारूपेण चीन-देशस्य शान्तिपूर्ण-पुनर्-एकीकरणस्य प्रवर्धन-प्रवर्तनार्थं फ्रांस-सङ्घः, चीनीय-आयात-निर्यात-सङ्घः च संयुक्तरूपेण फ्रांस्देशे विदेशेषु चीनीयसमुदायस्य प्रतिनिधिं संगोष्ठीम् आयोजयितुं वक्तव्यं च निर्गन्तुं आमन्त्रितवान् चीनीययात्रासंस्थानां फ्रांसीसीसङ्घः अपि सः गहनचिन्ताम्, प्रबलनिन्दां च प्रकटयन् पृथक् वक्तव्यं प्रकाशितवान्। वक्तव्ये फ्रान्सदेशस्य विदेशेषु चीनीयसमुदायेन उक्तं यत् पेरिस्नगरस्य एवरग्रीन लॉरेल् होटेलस्य व्यवहारः न केवलं विदेशेषु विद्यमानानाम् विशालसङ्ख्यायाः भावनां गम्भीररूपेण आहतं करोति, अपितु चीनीयराष्ट्रस्य गौरवस्य प्रत्यक्षः अपराधः अपि अस्ति। विदेशेषु चीनीयप्रतिनिधिमण्डलानां ५० तः अधिकाः प्रमुखाः अपि हस्ताक्षरभित्तिषु हस्ताक्षरं कृतवन्तः येन संयुक्तरूपेण अस्याः घटनायाः विषये स्वस्य प्रबलं असन्तुष्टिः, राष्ट्रियगौरवस्य दृढनिर्वाहः च प्रकटिताः। फ्रान्सदेशे चीनदेशस्य दूतावासः फ्रान्सदेशे विदेशेषु चीनीयसमुदायस्य देशभक्तिकर्मणां बहु प्रशंसा करोति, दृढतया च समर्थनं करोति।

विश्वे एकः एव चीनदेशः अस्ति, ताइवानदेशः चीनदेशस्य अभिन्नः भागः अस्ति । मम विश्वासः अस्ति यत् यावत् यावत् देशे विदेशे च चीनदेशीयाः जनाः एकरूपेण एकीभवन्ति, देशभक्तिभावनाम् अग्रे वहन्ति, राष्ट्रियधर्मं च साझां कुर्वन्ति तावत् मातृभूमिस्य पूर्णपुनर्मिलनस्य न्याय्यं कारणं साकारं भविष्यति!

सम्पादक लियू जियानी