समाचारं

मीडिया "बेक्सी" विस्फोटस्य अन्वेषणस्य नूतनविकासान् उजागरितवान्, रूसदेशः जर्मनीदेशं सूचनां साझां कर्तुं आह्वितवान्

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज इत्यस्य अनुसारं २० अगस्त दिनाङ्के स्थानीयसमये संयुक्तराष्ट्रसङ्घस्य रूसीस्थायिमिशनस्य प्रभारी दिमित्री पोल्यान्स्की इत्यनेन जर्मनीदेशः आह्वानं कृतवान् यत् सः नोर्ड् स्ट्रीमपाइपलाइनस्य क्षतिविषये स्वस्य अन्वेषणं साझां करोतु। पोल्यान्स्की पुनः एकवारं युक्रेनदेशस्य एकः गिरोहः नोर्ड् स्ट्रीम्-पाइप्-लाइनस्य विध्वंसं कृतवान् इति समाचारेषु संशयं प्रकटितवान्, तत् "हॉलीवुड्-ब्लॉकबस्टरस्य योग्यं कथानकं" इति उक्तवान्

पोल्यान्स्की इत्यस्य अपीलाः प्रश्नाः च नवीनतम अन्वेषणं प्रति निर्दिष्टाः आसन् । जर्मनी-अमेरिकन-माध्यमेन अद्यैव एतत् वार्ता भग्नं यत् जर्मनी-देशस्य नवीनतम-अनुसन्धानेन ज्ञातं यत् "नॉर्ड-स्ट्रीम्"-पाइप्-लाइनस्य विध्वंसः युक्रेन-देशस्य एकेन गिरोहेण कृतः इति रूसदेशः मन्यते यत् अमेरिकादेशः "नॉर्ड स्ट्रीम" विस्फोटस्य सर्वाणि उत्तरदायित्वं युक्रेनदेशं प्रति स्थानान्तरयितुं प्रयतते, तथा च जर्मनीदेशं "नॉर्ड स्ट्रीम" विस्फोटस्य अन्वेषणं कर्तुं औपचारिकरूपेण अनुरोधं कृतवान्

नॉर्ड् स्ट्रीम-अनुसन्धानस्य प्रगतेः विषये जर्मनी-पोलैण्ड्-देशयोः मध्ये संघर्षः भवति

समाचारानुसारं जर्मन-अभियोजकाः जूनमासे "यूरोपीय-अरेस्ट् वारण्ट्" जारीकृतवन्तः, यत्र पोलैण्ड्-देशः युक्रेन-देशस्य एकस्य संदिग्धस्य गृहीतौ सहायतां कर्तुं अनुरोधं कृतवान्, यः तस्मिन् समये पोलैण्ड्-देशे अस्ति इति विश्वासः आसीत् परन्तु पोलैण्ड्-देशस्य अभियोजकाः अवदन् यत् सः शङ्कितः पोलैण्ड्-देशं त्यक्त्वा जुलै-मासस्य आरम्भे युक्रेन-देशं प्रत्यागतवान् ।

अस्मिन् विषये पोलिशराष्ट्रपतिकार्यालयस्य अन्तर्राष्ट्रीयनीतिकार्याणां प्रमुखः मिएस्को पावलक् पोलिशमाध्यमेभ्यः अवदत् यत् एतादृशाः दावाः "निराधाराः" इति । पोलिश-अभियोजकाः अपि अवदन् यत् संदिग्धः पोलैण्ड्-युक्रेन-देशयोः मध्ये स्वतन्त्रतया यात्रां कर्तुं समर्थः इति कारणं जर्मन-पक्षेण संदिग्धस्य पूर्णं नाम न दत्तम्, न च सः वांछित-व्यक्ति-दत्तांशकोशे स्वनाम प्रविष्टवान्

अस्याः घटनायाः कारणात् जर्मनी-पोलैण्ड्-देशयोः मध्ये तनावः उत्पन्नः । केचन माध्यमाः जर्मनगुप्तचरसंस्थायाः पूर्वप्रमुखस्य हॅनिङ्गस्य उद्धृत्य उक्तवन्तः यत् सः मन्यते यत् "नॉर्ड स्ट्रीम्"-पाइप्-लाइन्-उपरि युक्रेन-देशस्य आक्रमणं पोलैण्ड्-देशेन समर्थितम् अस्ति, जर्मनी-देशः उभयदेशेभ्यः क्षतिपूर्तिं दातुं विचारणीयः इति