समाचारं

योङ्गताई ऊर्जा : सम्प्रति कम्पनी ५० कोटितः १ अरब युआन् यावत् स्टॉकपुनर्क्रयणयोजनां कार्यान्वितं कृत्वा रद्दीकरणार्थं तस्य उपयोगं कुर्वती अस्ति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एआइ न्यूज इत्यस्य अनुसारं निवेशकपरस्परक्रियामञ्चे एकः निवेशकः पृष्टवान् यत् यदि प्रमुखाः भागधारकाः कम्पनीयाः भविष्यस्य विषये आशावादीः सन्ति तर्हि पुनः क्रयणं न्यूनातिन्यूनं ५ अरब युआन् यावत् विस्तारयितुं योजना अस्ति वा? किं राज्यस्वामित्वयुक्तां पूंजीं भागधारकरूपेण प्रवर्तयितुं किमपि योजना अस्ति ? अन्यथा क्षयः परिवर्तनं कठिनं भविष्यति।

योङ्गताई ऊर्जा (600157.SH) इत्यनेन 21 अगस्त दिनाङ्के निवेशक-अन्तर्क्रियाशील-मञ्चे उक्तं यत्, कम्पनी-प्रति भवतः ध्यानस्य धन्यवादं कृतवान्। सम्प्रति कम्पनी रद्दीकरणार्थं ५० कोटितः १ अरब युआन् यावत् स्टॉकपुनर्क्रयणयोजनां कार्यान्वितं कुर्वती अस्ति । तत्सह, कम्पनीयाः परिचालनप्रदर्शने निरन्तरवृद्धेः आधारेण तथा च उत्तमविकाससंभावनानां अपेक्षाणां आधारेण कम्पनी सुनिश्चितं करिष्यति यत् सा स्वस्य नकदलाभांशक्षमतां पुनर्क्रयणप्रयत्नाश्च वर्धयति। कम्पनी प्रत्येकस्य प्रमुखपरियोजनायाः प्रगतेः आधारेण प्रासंगिकरणनीतिकनिवेशकानां (राज्यस्वामित्वयुक्ता सम्पत्तिसहिताः) समये एव परिचयं करिष्यति तथा च कम्पनीयाः मूलप्रतिस्पर्धां सम्पत्तिमूल्यं च निरन्तरं वर्धयितुं वास्तविकविकासस्य आवश्यकताः सन्ति।

(सम्वादकः वाङ्ग केरन) २.

अस्वीकरणम् : अस्मिन् लेखे विद्यमानाः सामग्रीः आँकडाश्च केवलं सन्दर्भार्थं सन्ति तथा च निवेशसल्लाहं न भवन्ति कृपया उपयोगात् पूर्वं सत्यापयन्तु। तदनुसारं स्वस्य जोखिमेन कार्यं कुर्वन्तु।

दैनिक आर्थिकवार्ता