समाचारं

"एकं नूतनं ऊर्जावाहनं तत्क्षणमेव अग्निम् आदाय ततः स्वयमेव अग्निम् अवाप्तवान्" इति वायरल् अभवत्, ततः कारकम्पन्योः मुख्याधिकारी प्रातःकाले एव उक्तवान्

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० अगस्त, खण्डगहरे नीले SL03उच्छ्रिततलस्य टाइल् इत्यस्य उपरि आघातेन तत्क्षणमेव अग्निः जातः इति शङ्का अस्ति” इति ।एषः भिडियो अन्तर्जालद्वारा प्रसारितः अस्ति।

निगरानीय-वीडियायां ज्ञातं यत् नूतनं ऊर्जा-कारं मन्दवेगेन चालयन् एकं बम्पं प्राप्य तस्य शरीरं वायुयानं जातम् । तदा यानं स्थगितम्, अग्निः प्रज्वलितः, याने स्थिताः जनाः कारात् अवतरन्ति स्म । २० सेकेण्ड् अधिककालानन्तरं शङ्कितः दाहः समाप्तः, मुक्तज्वाला च भिडियायां न दृश्यते स्म ।

वाहनस्य अग्निः भवति (वीडियो स्क्रीनशॉट्)

७५ लक्षाधिकप्रशंसकैः सह लोकप्रियः वेइबो वी हान लु इति पोस्ट् कृतवान् यत् प्रथमवारं मया नूतनशक्तिबैटरी अग्निः गृह्णाति इति दृष्टा, अहं स्वयमेव अग्निम् अवरुद्धवान् इति। बैटरीप्रबन्धनं सुरक्षाप्रौद्योगिक्याः च अद्यत्वे महती प्रगतिः अभवत् ।

श्यामनीलवर्णीयःकारस्य बैटरी प्रबन्धन प्रौद्योगिक्याः कारणात् नेटिजन्स् इत्यस्य विषये उष्णचर्चा उत्पन्ना अस्ति : एषा कारः डीप ब्लू इत्यस्य विज्ञापनस्य तरङ्गः अस्ति!

Wunan SS9: भवन्तः मन्यन्ते यत् सः तत् कर्तुं शक्नोति, तलस्य टाइल्स् स्पृष्टे सति अग्निः गृह्णन्ति। भवान् वक्तुं शक्नोति यत् सः तत् कर्तुं न शक्नोति।

मत्स्यपदयात्राकारः - स्वयमेव अग्निनिवारणस्य सिद्धान्तः कः ? किं ट्रामः जले पातितः चेत् न दह्यते ।

संघर्षशीलः शुओ पिता : बैटरी प्रबन्धनप्रौद्योगिकी वास्तवमेव भयानकम् अस्ति।

क्यूई डोङ्ग डोंग किआङ्गः - तापीयपलायनः न प्रसारयिष्यति इति निर्मातुः प्रचारः अन्ततः प्रयुक्तः अस्ति।

Weixin_ing: एषा उत्तमः बैटरी अस्ति।

गण्डशिरः_वि: अग्निप्रारम्भस्य निवारणस्य च वेगः अतीव द्रुतगतिः भवति।

विलम्बेन जागरणेन उत्पद्यमानाः चोटाः : एतत् स्तरं यावत् प्रगतिम् अभवत्, भयंकरः अस्ति ।

मार्चकाष्ठ:भयानक, .चाङ्ग'अन्प्रचारात्मकविडियोरूपेण तस्य उपयोगः कर्तुं शक्यते!

यमाशिरो_सीकेजी: एतत् कारं डीप ब्लू इत्यस्य विज्ञापनस्य तरङ्गः अस्ति।

केचन नेटिजनाः अपि उल्लेखितवन्तः यत् टाइल्-पदमार्गः मोटरवाहनानां मार्गरूपेण उपयोगाय उपयुक्तः नास्ति ।

आकाशः सम्यक् कोडं लिखितव्यः : यथा यथा नूतनाः ऊर्जावाहनानि वर्धन्ते तथा तथा एतादृशानां तल-टाइल-समस्या अधिकाधिकं गम्भीरा भविष्यति, अनेकेषु स्थानेषु वर्षणस्य अनन्तरं तल-टाइल-अधः मृत्तिका शिथिला भवति तथा च तल-टाइल्-पट्टिकाः उपरि गमिष्यन्ति तथा च down.

टेङ्गफेई विल्लः - सत्यं वक्तुं शक्यते यत् एतादृशं तल-टाइल-फुटपाटं मोटरवाहनानां कृते मार्गरूपेण न उपयोक्तव्यम् ।

२१ दिनाङ्के प्रातःकाले डीप ब्लू ऑटोमोटिव् इत्यस्य मुख्यकार्यकारी डेङ्ग चेन्घाओ इत्यनेन वेइबो इत्यस्य माध्यमेन अस्य विषयस्य प्रतिक्रिया दत्ता यत् - यतः वाहनस्य टायराः खोखलासु क्षतिग्रस्ताः पाषाण इष्टकासु निपीडिताः, पाषाण इष्टकाः केवलं वाहनस्य चेसिस् उपरि धारयितुं उपरि उत्थापिताः यानं हिंसकरूपेण वायुतले उड्डीय पतितम्, पाषाण इष्टकानां तीक्ष्णकोणाः च प्रत्यक्षतया बैटरीम् अङ्गीकृतवन्तः, बैटरी कोष्ठकयोः अग्निः अभवत्यतः बैटरी-तल-प्लेट्-इत्यस्य भृशं क्षतिः अभवत्, तस्मात् सीलः विफलः अभवत्, चेसिस्-अधः मुक्तज्वालः अपि प्रादुर्भूतः ।

वाहनस्य चित्राणि (चित्रस्य स्रोतः: Deep Blue Auto CEO Weibo)

डेङ्ग चेन्घाओ उक्तवान्, २.संकुलस्य Deep Blue Super Extended Range Golden Bell Battery इत्यस्य विस्तृतस्य अग्निरोधकस्य, ताप-अवरोधकस्य, धूम-नियन्त्रणस्य, शीतलीकरणस्य च डिजाइनस्य धन्यवादेन दुर्घटना-वाहनस्य चेसिस् मुक्त-ज्वाला-प्रकटितस्य अनन्तरं २५ सेकेण्ड्-अन्तरे स्वयमेव निष्प्रभः अभवत्, केवलं द्वौ कोष्ठकौ च overfired, उपयोक्तुः व्यक्तिगतं सम्पत्तिसुरक्षां सुनिश्चितं करोति।"गोल्डन् बेल् बैटरी परीक्षणं सहितवान् अस्ति। दुर्घटनायाः अनन्तरं वाहनस्य इञ्जिनेन तत्क्षणमेव पुलिसं आहूतम्, तथा च बैकएण्ड् बिग डाटा सुरक्षा मञ्चेन तत्क्षणमेव पुलिसं आहूतम्। वयं ग्राहकेन सह सम्पर्कं कृत्वा प्रक्रियायाः सुरक्षायाः पुष्टिं कृतवन्तः .

Deep Blue Auto CEO’s response (फोटोस्रोतः: Deep Blue Auto CEO Weibo)