समाचारं

"Civilization 7" इति २०२५ तमस्य वर्षस्य फेब्रुवरीमासे Mac-मञ्चे प्रक्षेपणं भविष्यति, मूल्यं च सस्तो नास्ति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[CNMO Technology News] मीडिया-रिपोर्ट्-अनुसारं "Civilization 7" इति "Civilization" श्रृङ्खलायां नूतनः गेमः macOS इत्यत्र 11 फरवरी 2025 दिनाङ्के प्रारब्धः भविष्यति ।अयं बहुप्रतीक्षितः टर्न-आधारितः रणनीति-क्रीडा Firaxis Games द्वारा विकसितः अस्ति तथा च... 2K द्वारा प्रकाशितम् ।


"सभ्यता ७" ।

"सभ्यता 7" श्रृङ्खलायाः क्लासिकं गेमप्ले निरन्तरं करोति खिलाडयः क्रीडायां नगराणि भवनानि च निर्मान्ति, क्षेत्रस्य विस्तारं कुर्वन्ति, प्रौद्योगिकी-सभ्यतायाः माध्यमेन सभ्यतायाः स्तरं सुधारयन्ति, अन्यैः सभ्यताभिः सह स्पर्धां कुर्वन्ति वा सहकार्यं कुर्वन्ति च एकः क्रमाधारितः रणनीतिक्रीडारूपेण "सभ्यता 7" गहनं एक-क्रीडक-अनुभवं तथा च पार-मञ्च-अनलाईन-बहु-क्रीडक-विधिं प्रदाति, यत् खिलाडयः भिन्न-भिन्न-मञ्चेषु मित्रैः सह क्रीडितुं शक्नुवन्ति

विमोचनतिथिं घोषयन् विकासकः यूट्यूबे गेमप्ले ट्रेलर् अपि विमोचितवान्, यस्मिन् क्रीडकानां कृते क्रीडायाः भागाः प्रकाशिताः । क्रीडा विभिन्नेषु ऐतिहासिकयुगेषु बहुक्रीडकानां समर्थनं करोति: प्राचीनयुगे अन्वेषणयुगे च पञ्चपर्यन्तं खिलाडयः समर्थिताः सन्ति, यदा तु आधुनिकयुगे अष्टपर्यन्तं खिलाडयः एकत्रैव क्रीडितुं शक्नुवन्ति

सम्प्रति विकासदलेन प्रत्येकस्मिन् मञ्चे "सभ्यता ७" इत्यस्य प्रणाली आवश्यकताः न घोषिताः, परन्तु क्रीडायाः पूर्वादेशाः उद्घाटिताः । खिलाडयः Steam इत्यत्र Basic Edition इत्यस्य $69.99 मूल्येन, Deluxe Edition इत्यस्य $99.99 मूल्येन, अथवा Founders Edition इत्यस्य $129.99 मूल्येन पूर्वादेशं कर्तुं शक्नुवन्ति ।

डीलक्स संस्करणं न केवलं मूलभूतसंस्करणस्य सर्वा सामग्रीं प्रदाति, अपितु खिलाडयः २०२५ तमस्य वर्षस्य फरवरी-मासस्य ६ दिनाङ्के पूर्वमेव क्रीडायाः अनुभवं कर्तुं शक्नुवन्ति । डीलक्स संस्करणे "टेकमसेह एण्ड् शौनी पैक्" विस्तारः "क्रॉसरोड्स् आफ् द वर्ल्ड कलेक्शन" इति विस्तारः अपि अन्तर्भवति, यत् प्रक्षेपणसमये योजितं भविष्यति तथा च द्वौ नूतनौ नेतारौ, चत्वारि नवीनसभ्यताः, चत्वारि नवीनचमत्काराः, विशेषसज्जापुरस्कारः च समाविष्टौ भविष्यतः . तदतिरिक्तं, डीलक्स संस्करणं द्वौ लीडर-प्रतिमौ, चत्वारि प्रोफाइल-अनुकूलनानि, वैकल्पिकं स्काउट्-स्किनं च प्रदाति ।

संस्थापकस्य संस्करणे डीलक्स संस्करणस्य सर्वाणि सामग्रीनि समाविष्टानि सन्ति, तदतिरिक्तं "Right to Rule Collection" इति विस्तारपैक् अपि अन्तर्भवति, यत् क्रीडायाः विमोचनानन्तरं अपि प्रारब्धं भविष्यति, यत्र द्वौ नूतनौ नेतारौ, चत्वारि नूतनानि सभ्यतानि, चत्वारि नूतनानि चमत्काराणि च सन्ति विशेष प्रसाधन पुरस्कार। तदतिरिक्तं संस्थापकस्य संस्करणं अतिरिक्तं लीडर-आकृतिद्वयं, चत्वारि प्रोफाइल-अनुकूलनानि, Fog of War टाइल्स् इत्यस्य सेट्, Founder's Palace skin च सह अपि आगच्छति