समाचारं

रूसदेशः अमेरिकादेशस्य पश्चिमस्य च उपरि आरोपं करोति यत् ते युक्रेनदेशेन कुर्स्क्-नगरे आक्रमणं कर्तुं साहाय्यं कृतवन्तः

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, २१ अगस्त (सिन्हुआ) रूसी गुप्तचरसंस्थाः अवदन् यत् अमेरिका अन्ये च देशाः युक्रेनसेनायाः कुर्स्क्-नगरे आक्रमणे भागं गृहीतवन्तः, सैन्यप्रशिक्षणं गुप्तचरं च प्रदत्तवन्तः।

रूसस्य "इज्वेस्टिया" इत्यनेन २१ तमे दिनाङ्के रूसीविदेशगुप्तचरसेवायाः उद्धृत्य ज्ञापितं यत् "विश्वसनीयसूचनानुसारं" युक्रेनसेनायाः कुर्स्क-आक्रमणस्य सज्जतायां संयुक्तराज्यसंस्थायाः, ब्रिटेनस्य, पोलैण्डस्य च सुरक्षासंस्थाः युक्रेन-सेनायाः कर्मचारिणां सज्जतायां भागं गृहीतवन्तः यः कुर्स्क्-नगरे प्रविष्टवान् सः इङ्ग्लैण्ड्-जर्मनी-देशयोः प्रशिक्षणे आसीत्;नाटोसैन्यसल्लाहकाराः कुर्स्क्-नगरे आक्रमणं कुर्वतां युक्रेन-सैनिकानाम् मार्गदर्शनं कृतवन्तः यत् युद्धस्य समन्वयः कथं करणीयः, पाश्चात्यशस्त्राणां उपकरणानां च उपयोगः कथं भवति इति । तदतिरिक्तं नाटो-संस्थायाः युक्रेन-देशः कुर्स्क-क्षेत्रे रूसीसैनिकानाम् नियोजनस्य विषये उपग्रह-जाति-सूचनाः प्रदत्ता ।

अगस्तमासस्य १४ दिनाङ्के रूसदेशस्य कुर्स्क्-नगरे रूस-युक्रेन-सीमाक्षेत्रस्य निवासिनः आपूर्तिं प्राप्तवन्तः । सिन्हुआ समाचार एजेन्सी

युक्रेनदेशस्य कुर्स्क्-नगरे आक्रमणस्य विषये अमेरिकादेशस्य पूर्वज्ञानं नास्ति इति श्वेतभवने पूर्वं उक्तम् ।

रूसी उपग्रहसमाचारसंस्थायाः २१ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं सामाजिकमाध्यमसूचनायाः विश्लेषणस्य अनुसारं अमेरिकीनिजीसैन्यकम्पनी "Forward Observation Group" इत्यस्य कर्मचारिणः युक्रेनसेनायाः कुर्स्क्-नगरे आक्रमणे भागं गृहीतवन्तः, एषा च कम्पनी अस्मिन् the initial stage of escalating the Ukrainian crisis in 2022. केवलं युक्रेन-सेनायाः युद्धाय सम्मिलिताः भवन्तु। "अग्रे अवलोकनसमूहः" गतसप्ताहे सामाजिकमाध्यमेषु छायाचित्रं अपलोड् कृतवान्, यत्र समूहस्य त्रयः सदस्याः सैन्यवाहनस्य पुरतः पूर्णतया सशस्त्राः स्थिताः दृश्यन्ते। फोटो कैप्शन तथा फोटो स्थानस्य सूचना उभयत्र दर्शयति यत् ते कुर्स्क्-नगरे सन्ति ।

रूसस्य विदेशमन्त्रालयेन रूसदेशे अमेरिकीदूतावासस्य प्रभारीम् आहूय कुर्स्क्-नगरस्य आक्रमणे "अग्रे अवलोकनसमूहस्य" सदस्यानां सहभागितायाः, अमेरिकनपत्रकारानाम् "अवैधप्रवेशस्य" च विरुद्धं दृढविरोधं कृतवान् क्षेत्रं युक्रेनस्य कृते "प्रचारप्रतिवेदनानि" कर्तुं शक्नोति। रूसस्य विदेशमन्त्रालयेन उक्तं यत् एतत् अमेरिकीसर्वकारस्य वचनस्य विरोधं करोति यत् सः कुर्स्क-नगरस्य आक्रमणे भागं न गृहीतवान् इति तथा च "अस्मिन् संघर्षे अमेरिका-देशः प्रत्यक्षतया भागं गृहीतवान् इति स्पष्टतया दर्शयति" इति (हुई क्षियाओशुआंग) २.